From:

PreviousNext

MilindapaƱha

AnumānapaƱha

NippapaƱcavagga

6. KammajādipaƱha

ā€œBhante nāgasena, katame ettha kammajā, katame hetujā, katame utujā, katame na kammajā, na hetujā, na utujāā€ti?

ā€œYe keci, mahārāja, sattā sacetanā, sabbe te kammajā;

aggi ca sabbāni ca bījajātāni hetujāni;

pathavī ca pabbatā ca udakaƱca vāto ca, sabbe te utujā;

ākāso ca nibbānaƱca ime dve akammajā ahetujā anutujā.

Nibbānaį¹ pana, mahārāja, na vattabbaį¹ kammajanti vā hetujanti vā utujanti vā uppannanti vā anuppannanti vā uppādanÄ«yanti vā atÄ«tanti vā anāgatanti vā paccuppannanti vā cakkhuviƱƱeyyanti vā sotaviƱƱeyyanti vā ghānaviƱƱeyyanti vā jivhāviƱƱeyyanti vā kāyaviƱƱeyyanti vā, api ca, mahārāja, manoviƱƱeyyaį¹ nibbānaį¹, yaį¹ so sammāpaį¹­ipanno ariyasāvako visuddhena Ʊāį¹‡ena passatÄ«ā€ti.

ā€œRamaį¹‡Ä«yo, bhante nāgasena, paƱho suvinicchito nissaį¹sayo ekantagato, vimati uppacchinnā, tvaį¹ gaį¹‡ivarapavaramāsajjāā€ti.

KammajādipaƱho chaį¹­į¹­ho.
PreviousNext