From:
MilindapaƱha
AnumÄnapaƱha
NippapaƱcavagga
6. KammajÄdipaƱha
āBhante nÄgasena, katame ettha kammajÄ, katame hetujÄ, katame utujÄ, katame na kammajÄ, na hetujÄ, na utujÄāti?
āYe keci, mahÄrÄja, sattÄ sacetanÄ, sabbe te kammajÄ;
aggi ca sabbÄni ca bÄ«jajÄtÄni hetujÄni;
pathavÄ« ca pabbatÄ ca udakaƱca vÄto ca, sabbe te utujÄ;
ÄkÄso ca nibbÄnaƱca ime dve akammajÄ ahetujÄ anutujÄ.
NibbÄnaį¹ pana, mahÄrÄja, na vattabbaį¹ kammajanti vÄ hetujanti vÄ utujanti vÄ uppannanti vÄ anuppannanti vÄ uppÄdanÄ«yanti vÄ atÄ«tanti vÄ anÄgatanti vÄ paccuppannanti vÄ cakkhuviƱƱeyyanti vÄ sotaviƱƱeyyanti vÄ ghÄnaviƱƱeyyanti vÄ jivhÄviƱƱeyyanti vÄ kÄyaviƱƱeyyanti vÄ, api ca, mahÄrÄja, manoviƱƱeyyaį¹ nibbÄnaį¹, yaį¹ so sammÄpaį¹ipanno ariyasÄvako visuddhena ƱÄį¹ena passatÄ«āti.
āRamaį¹Ä«yo, bhante nÄgasena, paƱho suvinicchito nissaį¹sayo ekantagato, vimati uppacchinnÄ, tvaį¹ gaį¹ivarapavaramÄsajjÄāti.
KammajÄdipaƱho chaį¹į¹ho.