From:
MilindapaƱha
AnumÄnapaƱha
NippapaƱcavagga
7. YakkhapaƱha
āBhante nÄgasena, atthi loke yakkhÄ nÄmÄāti?
āÄma, mahÄrÄja, atthi loke yakkhÄ nÄmÄāti.
āCavanti pana te, bhante, yakkhÄ tamhÄ yoniyÄāti?
āÄma, mahÄrÄja, cavanti te yakkhÄ tamhÄ yoniyÄāti.
āKissa pana, bhante nÄgasena, tesaį¹ matÄnaį¹ yakkhÄnaį¹ sarÄ«raį¹ na dissati, kuį¹apagandhopi na vÄyatÄ«āti?
āDissati, mahÄrÄja, matÄnaį¹ yakkhÄnaį¹ sarÄ«raį¹, kuį¹apagandhopi tesaį¹ vÄyati, matÄnaį¹, mahÄrÄja, yakkhÄnaį¹ sarÄ«raį¹ kÄ«į¹avaį¹į¹ena vÄ dissati, kimivaį¹į¹ena vÄ dissati, kipillikavaį¹į¹ena vÄ dissati, paį¹aį¹
gavaį¹į¹ena vÄ dissati, ahivaį¹į¹ena vÄ dissati, vicchikavaį¹į¹ena vÄ dissati, satapadivaį¹į¹ena vÄ dissati, dijavaį¹į¹ena vÄ dissati, migavaį¹į¹ena vÄ dissatÄ«āti.
āKo hi, bhante nÄgasena, aƱƱo idaį¹ paƱhaį¹ puį¹į¹ho visajjeyya aƱƱatra tavÄdisena buddhimatÄāti.
YakkhapaƱho sattamo.