From:

PreviousNext

MilindapaƱha

AnumānapaƱha

NippapaƱcavagga

7. YakkhapaƱha

ā€œBhante nāgasena, atthi loke yakkhā nāmāā€ti?

ā€œÄ€ma, mahārāja, atthi loke yakkhā nāmāā€ti.

ā€œCavanti pana te, bhante, yakkhā tamhā yoniyāā€ti?

ā€œÄ€ma, mahārāja, cavanti te yakkhā tamhā yoniyāā€ti.

ā€œKissa pana, bhante nāgasena, tesaį¹ matānaį¹ yakkhānaį¹ sarÄ«raį¹ na dissati, kuį¹‡apagandhopi na vāyatÄ«ā€ti?

ā€œDissati, mahārāja, matānaį¹ yakkhānaį¹ sarÄ«raį¹, kuį¹‡apagandhopi tesaį¹ vāyati, matānaį¹, mahārāja, yakkhānaį¹ sarÄ«raį¹ kÄ«į¹­avaį¹‡į¹‡ena vā dissati, kimivaį¹‡į¹‡ena vā dissati, kipillikavaį¹‡į¹‡ena vā dissati, paį¹­aį¹…gavaį¹‡į¹‡ena vā dissati, ahivaį¹‡į¹‡ena vā dissati, vicchikavaį¹‡į¹‡ena vā dissati, satapadivaį¹‡į¹‡ena vā dissati, dijavaį¹‡į¹‡ena vā dissati, migavaį¹‡į¹‡ena vā dissatÄ«ā€ti.

ā€œKo hi, bhante nāgasena, aƱƱo idaį¹ paƱhaį¹ puį¹­į¹­ho visajjeyya aƱƱatra tavādisena buddhimatāā€ti.

YakkhapaƱho sattamo.
PreviousNext