From:
MilindapaƱha
AnumÄnapaƱha
NippapaƱcavagga
10. Kaį¹hinatapanapaƱha
āBhante nÄgasena, kissa hemante sÅ«riyo kaį¹hinaį¹ tapati, no tathÄ gimheāti?
āGimhe, mahÄrÄja, anupahataį¹ hoti rajojallaį¹, vÄtakkhubhitÄ reį¹Å« gaganÄnugatÄ honti, ÄkÄsepi abbhÄ subahalÄ honti, mahÄvÄto ca adhimattaį¹ vÄyati, te sabbe nÄnÄkulÄ samÄyutÄ sÅ«riyaraį¹siyo pidahanti, tena gimhe sÅ«riyo mandaį¹ tapati.
Hemante pana, mahÄrÄja, heį¹į¹hÄ pathavÄ« nibbutÄ hoti, upari mahÄmegho upaį¹į¹hito hoti, upasantaį¹ hoti rajojallaį¹, reį¹u ca santasantaį¹ gagane carati, vigatavalÄhako ca hoti ÄkÄso, vÄto ca mandamandaį¹ vÄyati, etesaį¹ uparatiyÄ visuddhÄ honti sÅ«riyaraį¹siyo, upaghÄtavimuttassa sÅ«riyassa tÄpo ativiya tapati.
Idamettha, mahÄrÄja, kÄraį¹aį¹, yena kÄraį¹ena sÅ«riyo hemante kaį¹hinaį¹ tapati, no tathÄ gimheāti.
āSabbÄ«timutto, bhante, sÅ«riyo kaį¹hinaį¹ tapati, meghÄdisahagato kaį¹hinaį¹ na tapatÄ«āti.
Kaį¹hinatapanapaƱho dasamo.
NippapaƱcavaggo dutiyo.
Imasmiį¹ vagge dasa paƱhÄ.