From:

PreviousNext

MilindapaƱha

AnumānapaƱha

NippapaƱcavagga

10. Kaį¹­hinatapanapaƱha

ā€œBhante nāgasena, kissa hemante sÅ«riyo kaį¹­hinaį¹ tapati, no tathā gimheā€ti?

ā€œGimhe, mahārāja, anupahataį¹ hoti rajojallaį¹, vātakkhubhitā reį¹‡Å« gaganānugatā honti, ākāsepi abbhā subahalā honti, mahāvāto ca adhimattaį¹ vāyati, te sabbe nānākulā samāyutā sÅ«riyaraį¹siyo pidahanti, tena gimhe sÅ«riyo mandaį¹ tapati.

Hemante pana, mahārāja, heį¹­į¹­hā pathavÄ« nibbutā hoti, upari mahāmegho upaį¹­į¹­hito hoti, upasantaį¹ hoti rajojallaį¹, reį¹‡u ca santasantaį¹ gagane carati, vigatavalāhako ca hoti ākāso, vāto ca mandamandaį¹ vāyati, etesaį¹ uparatiyā visuddhā honti sÅ«riyaraį¹siyo, upaghātavimuttassa sÅ«riyassa tāpo ativiya tapati.

Idamettha, mahārāja, kāraį¹‡aį¹, yena kāraį¹‡ena sÅ«riyo hemante kaį¹­hinaį¹ tapati, no tathā gimheā€ti.

ā€œSabbÄ«timutto, bhante, sÅ«riyo kaį¹­hinaį¹ tapati, meghādisahagato kaį¹­hinaį¹ na tapatÄ«ā€ti.

Kaį¹­hinatapanapaƱho dasamo.

NippapaƱcavaggo dutiyo.

Imasmiį¹ vagge dasa paƱhā.
PreviousNext