From:
MilindapaƱha
OpammakathÄpaƱha
Gadrabhavagga
9. VÄyasaį¹
gapaƱha
āBhante nÄgasena, āvÄyasassa dve aį¹
gÄni gahetabbÄnÄ«āti yaį¹ vadesi, katamÄni tÄni dve aį¹
gÄni gahetabbÄnÄ«āti?
āYathÄ, mahÄrÄja, vÄyaso Äsaį¹
kitaparisaį¹
kito yattappayatto carati;
evameva kho, mahÄrÄja, yoginÄ yogÄvacarena Äsaį¹
kitaparisaį¹
kitena yattapayattena upaį¹į¹hitÄya satiyÄ saį¹vutehi indriyehi caritabbaį¹.
Idaį¹, mahÄrÄja, vÄyasassa paį¹hamaį¹ aį¹
gaį¹ gahetabbaį¹.
Puna caparaį¹, mahÄrÄja, vÄyaso yaį¹ kiƱci bhojanaį¹ disvÄ Ć±ÄtÄ«hi saį¹vibhajitvÄ bhuƱjati;
evameva kho, mahÄrÄja, yoginÄ yogÄvacarena ye te lÄbhÄ dhammikÄ dhammaladdhÄ antamaso pattapariyÄpannamattampi, tathÄrÅ«pehi lÄbhehi paį¹ivibhattabhoginÄ bhavitabbaį¹ sÄ«lavantehi sabrahmacÄrÄ«hi.
Idaį¹, mahÄrÄja, vÄyasassa dutiyaį¹ aį¹
gaį¹ gahetabbaį¹.
BhÄsitampetaį¹, mahÄrÄja, therena sÄriputtena dhammasenÄpatinÄā
āSace me upanÄmenti,
yathÄladdhaį¹ tapassino;
Sabbe saį¹vibhajitvÄna,
tato bhuƱjÄmi bhojananāāti.
VÄyasaį¹
gapaƱho navamo.