From:

PreviousNext

MilindapaƱha

OpammakathāpaƱha

Gadrabhavagga

9. Vāyasaį¹…gapaƱha

ā€œBhante nāgasena, ā€˜vāyasassa dve aį¹…gāni gahetabbānÄ«ā€™ti yaį¹ vadesi, katamāni tāni dve aį¹…gāni gahetabbānÄ«ā€ti?

ā€œYathā, mahārāja, vāyaso āsaį¹…kitaparisaį¹…kito yattappayatto carati;

evameva kho, mahārāja, yoginā yogāvacarena āsaį¹…kitaparisaį¹…kitena yattapayattena upaį¹­į¹­hitāya satiyā saį¹vutehi indriyehi caritabbaį¹.

Idaį¹, mahārāja, vāyasassa paį¹­hamaį¹ aį¹…gaį¹ gahetabbaį¹.

Puna caparaį¹, mahārāja, vāyaso yaį¹ kiƱci bhojanaį¹ disvā ƱātÄ«hi saį¹vibhajitvā bhuƱjati;

evameva kho, mahārāja, yoginā yogāvacarena ye te lābhā dhammikā dhammaladdhā antamaso pattapariyāpannamattampi, tathārÅ«pehi lābhehi paį¹­ivibhattabhoginā bhavitabbaį¹ sÄ«lavantehi sabrahmacārÄ«hi.

Idaį¹, mahārāja, vāyasassa dutiyaį¹ aį¹…gaį¹ gahetabbaį¹.

Bhāsitampetaį¹, mahārāja, therena sāriputtena dhammasenāpatināā€”

ā€˜Sace me upanāmenti,

yathāladdhaį¹ tapassino;

Sabbe saį¹vibhajitvāna,

tato bhuƱjāmi bhojananā€™ā€ti.

Vāyasaį¹…gapaƱho navamo.
PreviousNext