From:
MilindapaƱha
OpammakathÄpaƱha
Gadrabhavagga
10. Makkaį¹aį¹
gapaƱha
āBhante nÄgasena, āmakkaį¹assa dve aį¹
gÄni gahetabbÄnÄ«āti yaį¹ vadesi, katamÄni tÄni dve aį¹
gÄni gahetabbÄnÄ«āti?
āYathÄ, mahÄrÄja, makkaį¹o vÄsamupagacchanto tathÄrÅ«pe okÄse mahatimahÄrukkhe pavivitte sabbaį¹į¹hakasÄkhe bhÄ«ruttÄį¹e vÄsamupagacchati;
evameva kho, mahÄrÄja, yoginÄ yogÄvacarena lajjiį¹ pesalaį¹ sÄ«lavantaį¹ kalyÄį¹adhammaį¹ bahussutaį¹ dhammadharaį¹ vinayadharaį¹ piyaį¹ garubhÄvanÄ«yaį¹ vattÄraį¹ vacanakkhamaį¹ ovÄdakaį¹ viƱƱÄpakaį¹ sandassakaį¹ samÄdapakaį¹ samuttejakaį¹ sampahaį¹sakaį¹ evarÅ«paį¹ kalyÄį¹amittaį¹ Äcariyaį¹ nissÄya viharitabbaį¹.
Idaį¹, mahÄrÄja, makkaį¹assa paį¹hamaį¹ aį¹
gaį¹ gahetabbaį¹.
Puna caparaį¹, mahÄrÄja, makkaį¹o rukkheyeva carati tiį¹į¹hati nisÄ«dati, yadi niddaį¹ okkamati, tattheva rattiį¹ vÄsamanubhavati;
evameva kho, mahÄrÄja, yoginÄ yogÄvacarena pavanÄbhimukhena bhavitabbaį¹, pavaneyeva į¹hÄnacaį¹
kamanisajjÄsayanaį¹ niddaį¹ okkamitabbaį¹, tattheva satipaį¹į¹hÄnamanubhavitabbaį¹.
Idaį¹, mahÄrÄja, makkaį¹assa dutiyaį¹ aį¹
gaį¹ gahetabbaį¹.
BhÄsitampetaį¹, mahÄrÄja, therena sÄriputtena dhammasenÄpatinÄā
āCaį¹
kamantopi tiį¹į¹hanto,
nisajjÄsayanena vÄ;
Pavane sobhate bhikkhu,
pavanantaį¹va vaį¹į¹itanāāti.
Makkaį¹aį¹
gapaƱho dasamo.
Gadrabhavaggo paį¹hamo.
TassuddÄnaį¹
Gadrabho ceva kukkuį¹o,
kalando dīpini dīpiko;
Kummo vaį¹so ca cÄpo ca,
vÄyaso atha makkaį¹oti.