From:

PreviousNext

MilindapaƱha

OpammakathāpaƱha

Gadrabhavagga

10. Makkaį¹­aį¹…gapaƱha

ā€œBhante nāgasena, ā€˜makkaį¹­assa dve aį¹…gāni gahetabbānÄ«ā€™ti yaį¹ vadesi, katamāni tāni dve aį¹…gāni gahetabbānÄ«ā€ti?

ā€œYathā, mahārāja, makkaį¹­o vāsamupagacchanto tathārÅ«pe okāse mahatimahārukkhe pavivitte sabbaį¹­į¹­hakasākhe bhÄ«ruttāį¹‡e vāsamupagacchati;

evameva kho, mahārāja, yoginā yogāvacarena lajjiį¹ pesalaį¹ sÄ«lavantaį¹ kalyāį¹‡adhammaį¹ bahussutaį¹ dhammadharaį¹ vinayadharaį¹ piyaį¹ garubhāvanÄ«yaį¹ vattāraį¹ vacanakkhamaį¹ ovādakaį¹ viƱƱāpakaį¹ sandassakaį¹ samādapakaį¹ samuttejakaį¹ sampahaį¹sakaį¹ evarÅ«paį¹ kalyāį¹‡amittaį¹ ācariyaį¹ nissāya viharitabbaį¹.

Idaį¹, mahārāja, makkaį¹­assa paį¹­hamaį¹ aį¹…gaį¹ gahetabbaį¹.

Puna caparaį¹, mahārāja, makkaį¹­o rukkheyeva carati tiį¹­į¹­hati nisÄ«dati, yadi niddaį¹ okkamati, tattheva rattiį¹ vāsamanubhavati;

evameva kho, mahārāja, yoginā yogāvacarena pavanābhimukhena bhavitabbaį¹, pavaneyeva į¹­hānacaį¹…kamanisajjāsayanaį¹ niddaį¹ okkamitabbaį¹, tattheva satipaį¹­į¹­hānamanubhavitabbaį¹.

Idaį¹, mahārāja, makkaį¹­assa dutiyaį¹ aį¹…gaį¹ gahetabbaį¹.

Bhāsitampetaį¹, mahārāja, therena sāriputtena dhammasenāpatināā€”

ā€˜Caį¹…kamantopi tiį¹­į¹­hanto,

nisajjāsayanena vā;

Pavane sobhate bhikkhu,

pavanantaį¹va vaį¹‡į¹‡itanā€™ā€ti.

Makkaį¹­aį¹…gapaƱho dasamo.

Gadrabhavaggo paį¹­hamo.

Tassuddānaį¹

Gadrabho ceva kukkuį¹­o,

kalando dīpini dīpiko;

Kummo vaį¹so ca cāpo ca,

vāyaso atha makkaį¹­oti.
PreviousNext