From:
MilindapaƱha
OpammakathÄpaƱha
Samuddavagga
5. NÄvaį¹
gapaƱha
āBhante nÄgasena, ānÄvÄya tÄ«į¹i aį¹
gÄni gahetabbÄnÄ«āti yaį¹ vadesi, katamÄni tÄni tÄ«į¹i aį¹
gÄni gahetabbÄnÄ«āti?
āYathÄ, mahÄrÄja, nÄvÄ bahuvidhadÄrusaį¹
ghÄį¹asamavÄyena bahumpi janaį¹ tÄrayati;
evameva kho, mahÄrÄja, yoginÄ yogÄvacarena ÄcÄrasÄ«laguį¹avattappaį¹ivattabahuvidhadhammasaį¹
ghÄį¹asamavÄyena sadevako loko tÄrayitabbo.
Idaį¹, mahÄrÄja, nÄvÄya paį¹hamaį¹ aį¹
gaį¹ gahetabbaį¹.
Puna caparaį¹, mahÄrÄja, nÄvÄ bahuvidhaÅ«mitthanitavegavisaį¹amÄvaį¹į¹avegaį¹ sahati;
evameva kho, mahÄrÄja, yoginÄ yogÄvacarena bahuvidhakilesaÅ«mivegaį¹ lÄbhasakkÄrayasasilokapÅ«janavandanÄ parakulesu nindÄpasaį¹sÄsukhadukkhasammÄnanavimÄnanabahuvidhadosaÅ«mivegaƱca sahitabbaį¹.
Idaį¹, mahÄrÄja, nÄvÄya dutiyaį¹ aį¹
gaį¹ gahetabbaį¹.
Puna caparaį¹, mahÄrÄja, nÄvÄ aparimitamanantamapÄramakkhobhitagambhÄ«re mahatimahÄghose timitimiį¹
galamakaramacchagaį¹Äkule mahatimahÄsamudde carati;
evameva kho, mahÄrÄja, yoginÄ yogÄvacarena tiparivaį¹į¹advÄdasÄkÄracatusaccÄbhisamayappaį¹ivedhe mÄnasaį¹ saƱcÄrayitabbaį¹.
Idaį¹, mahÄrÄja, nÄvÄya tatiyaį¹ aį¹
gaį¹ gahetabbaį¹.
BhÄsitampetaį¹, mahÄrÄja, bhagavatÄ devÄtidevena saį¹yuttanikÄyavare saccasaį¹yutteā
āVitakkentÄ ca kho tumhe, bhikkhave, āidaį¹ dukkhanāti vitakkeyyÄtha, āayaį¹ dukkhasamudayoāti vitakkeyyÄtha, āayaį¹ dukkhanirodhoāti vitakkeyyÄtha, āayaį¹ dukkhanirodhagÄminÄ« paį¹ipadÄāti vitakkeyyÄthÄāāti.
NÄvaį¹
gapaƱho paƱcamo.