From:

PreviousNext

MilindapaƱha

OpammakathāpaƱha

Samuddavagga

5. Nāvaį¹…gapaƱha

ā€œBhante nāgasena, ā€˜nāvāya tÄ«į¹‡i aį¹…gāni gahetabbānÄ«ā€™ti yaį¹ vadesi, katamāni tāni tÄ«į¹‡i aį¹…gāni gahetabbānÄ«ā€ti?

ā€œYathā, mahārāja, nāvā bahuvidhadārusaį¹…ghāį¹­asamavāyena bahumpi janaį¹ tārayati;

evameva kho, mahārāja, yoginā yogāvacarena ācārasÄ«laguį¹‡avattappaį¹­ivattabahuvidhadhammasaį¹…ghāį¹­asamavāyena sadevako loko tārayitabbo.

Idaį¹, mahārāja, nāvāya paį¹­hamaį¹ aį¹…gaį¹ gahetabbaį¹.

Puna caparaį¹, mahārāja, nāvā bahuvidhaÅ«mitthanitavegavisaį¹­amāvaį¹­į¹­avegaį¹ sahati;

evameva kho, mahārāja, yoginā yogāvacarena bahuvidhakilesaÅ«mivegaį¹ lābhasakkārayasasilokapÅ«janavandanā parakulesu nindāpasaį¹sāsukhadukkhasammānanavimānanabahuvidhadosaÅ«mivegaƱca sahitabbaį¹.

Idaį¹, mahārāja, nāvāya dutiyaį¹ aį¹…gaį¹ gahetabbaį¹.

Puna caparaį¹, mahārāja, nāvā aparimitamanantamapāramakkhobhitagambhÄ«re mahatimahāghose timitimiį¹…galamakaramacchagaį¹‡Äkule mahatimahāsamudde carati;

evameva kho, mahārāja, yoginā yogāvacarena tiparivaį¹­į¹­advādasākāracatusaccābhisamayappaį¹­ivedhe mānasaį¹ saƱcārayitabbaį¹.

Idaį¹, mahārāja, nāvāya tatiyaį¹ aį¹…gaį¹ gahetabbaį¹.

Bhāsitampetaį¹, mahārāja, bhagavatā devātidevena saį¹yuttanikāyavare saccasaį¹yutteā€”

ā€˜Vitakkentā ca kho tumhe, bhikkhave, ā€œidaį¹ dukkhanā€ti vitakkeyyātha, ā€œayaį¹ dukkhasamudayoā€ti vitakkeyyātha, ā€œayaį¹ dukkhanirodhoā€ti vitakkeyyātha, ā€œayaį¹ dukkhanirodhagāminÄ« paį¹­ipadāā€ti vitakkeyyāthāā€™ā€ti.

Nāvaį¹…gapaƱho paƱcamo.
PreviousNext