From:
MilindapaƱha
OpammakathÄpaƱha
Samuddavagga
6. NÄvÄlagganakaį¹
gapaƱha
āBhante nÄgasena, ānÄvÄlagganakassa dve aį¹
gÄni gahetabbÄnÄ«āti yaį¹ vadesi, katamÄni tÄni dve aį¹
gÄni gahetabbÄnÄ«āti?
āYathÄ, mahÄrÄja, nÄvÄlagganakaį¹ bahuÅ«mijÄlÄkulavikkhobhitasalilatale mahatimahÄsamudde nÄvaį¹ laggeti į¹hapeti, na deti disÄvidisaį¹ harituį¹;
evameva kho, mahÄrÄja, yoginÄ yogÄvacarena rÄgadosamohÅ«mijÄle mahatimahÄvitakkasampahÄre cittaį¹ laggetabbaį¹, na dÄtabbaį¹ disÄvidisaį¹ harituį¹.
Idaį¹, mahÄrÄja, nÄvÄlagganakassa paį¹hamaį¹ aį¹
gaį¹ gahetabbaį¹.
Puna caparaį¹, mahÄrÄja, nÄvÄlagganakaį¹ na plavati visÄ«dati, hatthasatepi udake nÄvaį¹ laggeti į¹hÄnamupaneti;
evameva kho, mahÄrÄja, yoginÄ yogÄvacarena lÄbhayasasakkÄramÄnanavandanapÅ«janaapacitÄ«su lÄbhaggayasaggepi na plavitabbaį¹, sarÄ«rayÄpanamattake yeva cittaį¹ į¹hapetabbaį¹.
Idaį¹, mahÄrÄja, nÄvÄlagganakassa dutiyaį¹ aį¹
gaį¹ gahetabbaį¹.
BhÄsitampetaį¹, mahÄrÄja, therena sÄriputtena dhammasenÄpatinÄā
āYathÄ samudde lagganakaį¹,
na plavati visīdati;
Tatheva lÄbhasakkÄre,
mÄ plavatha visÄ«dathÄāāti.
NÄvÄlagganakaį¹
gapaƱho chaį¹į¹ho.