From:

PreviousNext

MilindapaƱha

OpammakathāpaƱha

Samuddavagga

6. Nāvālagganakaį¹…gapaƱha

ā€œBhante nāgasena, ā€˜nāvālagganakassa dve aį¹…gāni gahetabbānÄ«ā€™ti yaį¹ vadesi, katamāni tāni dve aį¹…gāni gahetabbānÄ«ā€ti?

ā€œYathā, mahārāja, nāvālagganakaį¹ bahuÅ«mijālākulavikkhobhitasalilatale mahatimahāsamudde nāvaį¹ laggeti į¹­hapeti, na deti disāvidisaį¹ harituį¹;

evameva kho, mahārāja, yoginā yogāvacarena rāgadosamohÅ«mijāle mahatimahāvitakkasampahāre cittaį¹ laggetabbaį¹, na dātabbaį¹ disāvidisaį¹ harituį¹.

Idaį¹, mahārāja, nāvālagganakassa paį¹­hamaį¹ aį¹…gaį¹ gahetabbaį¹.

Puna caparaį¹, mahārāja, nāvālagganakaį¹ na plavati visÄ«dati, hatthasatepi udake nāvaį¹ laggeti į¹­hānamupaneti;

evameva kho, mahārāja, yoginā yogāvacarena lābhayasasakkāramānanavandanapÅ«janaapacitÄ«su lābhaggayasaggepi na plavitabbaį¹, sarÄ«rayāpanamattake yeva cittaį¹ į¹­hapetabbaį¹.

Idaį¹, mahārāja, nāvālagganakassa dutiyaį¹ aį¹…gaį¹ gahetabbaį¹.

Bhāsitampetaį¹, mahārāja, therena sāriputtena dhammasenāpatināā€”

ā€˜Yathā samudde lagganakaį¹,

na plavati visīdati;

Tatheva lābhasakkāre,

mā plavatha visÄ«dathāā€™ā€ti.

Nāvālagganakaį¹…gapaƱho chaį¹­į¹­ho.
PreviousNext