From:
MilindapaƱha
OpammakathÄpaƱha
Samuddavagga
7. KÅ«paį¹
gapaƱha
āBhante nÄgasena, ākÅ«passa ekaį¹ aį¹
gaį¹ gahetabbanāti yaį¹ vadesi, katamaį¹ taį¹ ekaį¹ aį¹
gaį¹ gahetabbanāti?
āYathÄ, mahÄrÄja, kÅ«po rajjuƱca varattaƱca laį¹
kÄraƱca dhÄreti;
evameva kho, mahÄrÄja, yoginÄ yogÄvacarena satisampajaƱƱasamannÄgatena bhavitabbaį¹, abhikkante paį¹ikkante Älokite vilokite samiƱjite pasÄrite saį¹
ghÄį¹ipattacÄ«varadhÄraį¹e asite pÄ«te khÄyite sÄyite uccÄrapassÄvakamme gate į¹hite nisinne sutte jÄgarite bhÄsite tuį¹hÄ«bhÄve sampajÄnakÄrinÄ bhavitabbaį¹.
Idaį¹, mahÄrÄja, kÅ«passa ekaį¹ aį¹
gaį¹ gahetabbaį¹.
BhÄsitampetaį¹, mahÄrÄja, bhagavatÄ devÄtidevena āsato, bhikkhave, bhikkhu vihareyya sampajÄno, ayaį¹ vo amhÄkaį¹ anusÄsanÄ«āāti.
KÅ«paį¹
gapaƱho sattamo.