From:

PreviousNext

MilindapaƱha

OpammakathāpaƱha

Samuddavagga

7. KÅ«paį¹…gapaƱha

ā€œBhante nāgasena, ā€˜kÅ«passa ekaį¹ aį¹…gaį¹ gahetabbanā€™ti yaį¹ vadesi, katamaį¹ taį¹ ekaį¹ aį¹…gaį¹ gahetabbanā€ti?

ā€œYathā, mahārāja, kÅ«po rajjuƱca varattaƱca laį¹…kāraƱca dhāreti;

evameva kho, mahārāja, yoginā yogāvacarena satisampajaƱƱasamannāgatena bhavitabbaį¹, abhikkante paį¹­ikkante ālokite vilokite samiƱjite pasārite saį¹…ghāį¹­ipattacÄ«varadhāraį¹‡e asite pÄ«te khāyite sāyite uccārapassāvakamme gate į¹­hite nisinne sutte jāgarite bhāsite tuį¹‡hÄ«bhāve sampajānakārinā bhavitabbaį¹.

Idaį¹, mahārāja, kÅ«passa ekaį¹ aį¹…gaį¹ gahetabbaį¹.

Bhāsitampetaį¹, mahārāja, bhagavatā devātidevena ā€˜sato, bhikkhave, bhikkhu vihareyya sampajāno, ayaį¹ vo amhākaį¹ anusāsanÄ«ā€™ā€ti.

KÅ«paį¹…gapaƱho sattamo.
PreviousNext