From:

PreviousNext

MilindapaƱha

OpammakathāpaƱha

Samuddavagga

9. Kammakāraį¹…gapaƱha

ā€œBhante nāgasena, ā€˜kammakārassa ekaį¹ aį¹…gaį¹ gahetabbanā€™ti yaį¹ vadesi, katamaį¹ taį¹ ekaį¹ aį¹…gaį¹ gahetabbanā€ti?

ā€œYathā, mahārāja, kammakāro evaį¹ cintayati ā€˜bhatako ahaį¹ imāya nāvāya kammaį¹ karomi, imāyāhaį¹ nāvāya vāhasā bhattavetanaį¹ labhāmi, na me pamādo karaį¹‡Ä«yo, appamādena me ayaį¹ nāvā vāhetabbāā€™ti;

evameva kho, mahārāja, yoginā yogāvacarena evaį¹ cintayitabbaį¹ ā€˜imaį¹ kho ahaį¹ cātumahābhÅ«tikaį¹ kāyaį¹ sammasanto satataį¹ samitaį¹ appamatto upaį¹­į¹­hitassati sato sampajāno samāhito ekaggacitto jātijarābyādhimaraį¹‡asokaparidevadukkhadomanassupāyāsehi parimuccissāmÄ«ti appamādo me karaį¹‡Ä«yoā€™ti.

Idaį¹, mahārāja, kammakārassa ekaį¹ aį¹…gaį¹ gahetabbaį¹.

Bhāsitampetaį¹, mahārāja, therena sāriputtena dhammasenāpatināā€”

ā€˜Kāyaį¹ imaį¹ sammasatha,

parijānātha punappunaį¹;

Kāye sabhāvaį¹ disvāna,

dukkhassantaį¹ karissathāā€™ā€ti.

Kammakāraį¹…gapaƱho navamo.
PreviousNext