From:

PreviousNext

MilindapaƱha

OpammakathāpaƱha

Pathavīvagga

8. SÅ«riyaį¹…gapaƱha

ā€œBhante nāgasena, ā€˜sÅ«riyassa satta aį¹…gāni gahetabbānÄ«ā€™ti yaį¹ vadesi, katamāni tāni satta aį¹…gāni gahetabbānÄ«ā€ti?

ā€œYathā, mahārāja, sÅ«riyo sabbaį¹ udakaį¹ parisoseti;

evameva kho, mahārāja, yoginā yogāvacarena sabbakilesā anavasesaį¹ parisosetabbā.

Idaį¹, mahārāja, sÅ«riyassa paį¹­hamaį¹ aį¹…gaį¹ gahetabbaį¹.

Puna caparaį¹, mahārāja, sÅ«riyo tamandhakāraį¹ vidhamati;

evameva kho, mahārāja, yoginā yogāvacarena sabbaį¹ rāgatamaį¹ dosatamaį¹ mohatamaį¹ mānatamaį¹ diį¹­į¹­hitamaį¹ kilesatamaį¹ sabbaį¹ duccaritatamaį¹ vidhamayitabbaį¹.

Idaį¹, mahārāja, sÅ«riyassa dutiyaį¹ aį¹…gaį¹ gahetabbaį¹.

Puna caparaį¹, mahārāja, sÅ«riyo abhikkhaį¹‡aį¹ carati;

evameva kho, mahārāja, yoginā yogāvacarena abhikkhaį¹‡aį¹ yoniso manasikāro kātabbo.

Idaį¹, mahārāja, sÅ«riyassa tatiyaį¹ aį¹…gaį¹ gahetabbaį¹.

Puna caparaį¹, mahārāja, sÅ«riyo raį¹simālÄ«;

evameva kho, mahārāja, yoginā yogāvacarena ārammaį¹‡amālinā bhavitabbaį¹.

Idaį¹, mahārāja, sÅ«riyassa catutthaį¹ aį¹…gaį¹ gahetabbaį¹.

Puna caparaį¹, mahārāja, sÅ«riyo mahājanakāyaį¹ santāpento carati;

evameva kho, mahārāja, yoginā yogāvacarena ācārasÄ«laguį¹‡avattappaį¹­ipattiyā jhānavimokkhasamādhisamāpattiindriyabalabojjhaį¹…gasatipaį¹­į¹­hānasammappadhānaiddhipādehi sadevako loko santāpayitabbo.

Idaį¹, mahārāja, sÅ«riyassa paƱcamaį¹ aį¹…gaį¹ gahetabbaį¹.

Puna caparaį¹, mahārāja, sÅ«riyo rāhubhayā bhÄ«to carati;

evameva kho, mahārāja, yoginā yogāvacarena duccaritaduggativisamakantāravipākavinipātakilesajālajaį¹­ite diį¹­į¹­hisaį¹…ghāį¹­apaį¹­imukke kupathapakkhande kummaggapaį¹­ipanne satte disvā mahatā saį¹vegabhayena mānasaį¹ saį¹vejetabbaį¹.

Idaį¹, mahārāja, sÅ«riyassa chaį¹­į¹­haį¹ aį¹…gaį¹ gahetabbaį¹.

Puna caparaį¹, mahārāja, sÅ«riyo kalyāį¹‡apāpake dasseti;

evameva kho, mahārāja, yoginā yogāvacarena indriyabalabojjhaį¹…gasatipaį¹­į¹­hānasammappadhānaiddhipādalokiyalokuttaradhammā dassetabbā.

Idaį¹, mahārāja, sÅ«riyassa sattamaį¹ aį¹…gaį¹ gahetabbaį¹.

Bhāsitampetaį¹, mahārāja, therena vaį¹…gÄ«senaā€”

ā€˜Yathāpi sÅ«riyo udayanto,

RÅ«paį¹ dasseti pāį¹‡inaį¹;

SuciƱca asuciƱcāpi,

Kalyāį¹‡aƱcāpi pāpakaį¹.

Tathā bhikkhu dhammadharo,

avijjāpihitaį¹ janaį¹;

Pathaį¹ dasseti vividhaį¹,

ādiccovudayaį¹ yathāā€™ā€ti.

SÅ«riyaį¹…gapaƱho aį¹­į¹­hamo.
PreviousNext