From:
MilindapaƱha
OpammakathÄpaƱha
Pathavīvagga
10. Cakkavattiį¹
gapaƱha
āBhante nÄgasena, ācakkavattissa cattÄri aį¹
gÄni gahetabbÄnÄ«āti yaį¹ vadesi, katamÄni tÄni cattÄri aį¹
gÄni gahetabbÄnÄ«āti?
āYathÄ, mahÄrÄja, cakkavattÄ« catÅ«hi saį¹
gahavatthÅ«hi janaį¹ saį¹
gaį¹hÄti;
evameva kho, mahÄrÄja, yoginÄ yogÄvacarena catassannaį¹ parisÄnaį¹ mÄnasaį¹ saį¹
gahetabbaį¹ anuggahetabbaį¹ sampahaį¹setabbaį¹.
Idaį¹, mahÄrÄja, cakkavattissa paį¹hamaį¹ aį¹
gaį¹ gahetabbaį¹.
Puna caparaį¹, mahÄrÄja, cakkavattissa vijite corÄ na uį¹į¹hahanti;
evameva kho, mahÄrÄja, yoginÄ yogÄvacarena kÄmarÄgabyÄpÄdavihiį¹sÄvitakkÄ na uppÄdetabbÄ.
Idaį¹, mahÄrÄja, cakkavattissa dutiyaį¹ aį¹
gaį¹ gahetabbaį¹.
BhÄsitampetaį¹, mahÄrÄja, bhagavatÄ devÄtidevenaā
āVitakkÅ«pasame ca yo rato,
Asubhaį¹ bhÄvayate sadÄ sato;
Esa kho byanti kÄhiti,
Esa checchati mÄrabandhananāti.
Puna caparaį¹, mahÄrÄja, cakkavattÄ« divase divase samuddapariyantaį¹ mahÄpathaviį¹ anuyÄyati kalyÄį¹apÄpakÄni vicinamÄno;
evameva kho, mahÄrÄja, yoginÄ yogÄvacarena kÄyakammaį¹ vacÄ«kammaį¹ manokammaį¹ divase divase paccavekkhitabbaį¹ ākiį¹ nu kho me imehi tÄ«hi į¹hÄnehi anupavajjassa divaso vÄ«tivattatÄ«āti.
Idaį¹, mahÄrÄja, cakkavattissa tatiyaį¹ aį¹
gaį¹ gahetabbaį¹.
BhÄsitampetaį¹, mahÄrÄja, bhagavatÄ devÄtidevena aį¹
guttaranikÄyavareā
āKathambhÅ«tassa me rattindivÄ vÄ«tivattantÄ«ti pabbajitena abhiį¹haį¹ paccavekkhitabbanāti.
Puna caparaį¹, mahÄrÄja, cakkavattissa abbhantarabÄhirÄrakkhÄ susaį¹vihitÄ hoti;
evameva kho, mahÄrÄja, yoginÄ yogÄvacarena abbhantarÄnaį¹ bÄhirÄnaį¹ kilesÄnaį¹ ÄrakkhÄya satidovÄriko į¹hapetabbo.
Idaį¹, mahÄrÄja, cakkavattissa catutthaį¹ aį¹
gaį¹ gahetabbaį¹.
BhÄsitampetaį¹, mahÄrÄja, bhagavatÄ devÄtidevenaā
āSatidovÄriko, bhikkhave, ariyasÄvako akusalaį¹ pajahati kusalaį¹ bhÄveti, sÄvajjaį¹ pajahati, anavajjaį¹ bhÄveti, suddhamattÄnaį¹ pariharatÄ«āāti.
Cakkavattiį¹
gapaƱho dasamo.
Pathavīvaggo tatiyo.
TassuddÄnaį¹
PathavÄ« Äpo ca tejo ca,
vÄyo ca pabbatena ca;
ÄkÄso candasÅ«riyo ca,
sakko ca cakkavattinÄti.