From:

PreviousNext

MilindapaƱha

OpammakathāpaƱha

Pathavīvagga

10. Cakkavattiį¹…gapaƱha

ā€œBhante nāgasena, ā€˜cakkavattissa cattāri aį¹…gāni gahetabbānÄ«ā€™ti yaį¹ vadesi, katamāni tāni cattāri aį¹…gāni gahetabbānÄ«ā€ti?

ā€œYathā, mahārāja, cakkavattÄ« catÅ«hi saį¹…gahavatthÅ«hi janaį¹ saį¹…gaį¹‡hāti;

evameva kho, mahārāja, yoginā yogāvacarena catassannaį¹ parisānaį¹ mānasaį¹ saį¹…gahetabbaį¹ anuggahetabbaį¹ sampahaį¹setabbaį¹.

Idaį¹, mahārāja, cakkavattissa paį¹­hamaį¹ aį¹…gaį¹ gahetabbaį¹.

Puna caparaį¹, mahārāja, cakkavattissa vijite corā na uį¹­į¹­hahanti;

evameva kho, mahārāja, yoginā yogāvacarena kāmarāgabyāpādavihiį¹sāvitakkā na uppādetabbā.

Idaį¹, mahārāja, cakkavattissa dutiyaį¹ aį¹…gaį¹ gahetabbaį¹.

Bhāsitampetaį¹, mahārāja, bhagavatā devātidevenaā€”

ā€˜VitakkÅ«pasame ca yo rato,

Asubhaį¹ bhāvayate sadā sato;

Esa kho byanti kāhiti,

Esa checchati mārabandhananā€™ti.

Puna caparaį¹, mahārāja, cakkavattÄ« divase divase samuddapariyantaį¹ mahāpathaviį¹ anuyāyati kalyāį¹‡apāpakāni vicinamāno;

evameva kho, mahārāja, yoginā yogāvacarena kāyakammaį¹ vacÄ«kammaį¹ manokammaį¹ divase divase paccavekkhitabbaį¹ ā€˜kiį¹ nu kho me imehi tÄ«hi į¹­hānehi anupavajjassa divaso vÄ«tivattatÄ«ā€™ti.

Idaį¹, mahārāja, cakkavattissa tatiyaį¹ aį¹…gaį¹ gahetabbaį¹.

Bhāsitampetaį¹, mahārāja, bhagavatā devātidevena aį¹…guttaranikāyavareā€”

ā€˜KathambhÅ«tassa me rattindivā vÄ«tivattantÄ«ti pabbajitena abhiį¹‡haį¹ paccavekkhitabbanā€™ti.

Puna caparaį¹, mahārāja, cakkavattissa abbhantarabāhirārakkhā susaį¹vihitā hoti;

evameva kho, mahārāja, yoginā yogāvacarena abbhantarānaį¹ bāhirānaį¹ kilesānaį¹ ārakkhāya satidovāriko į¹­hapetabbo.

Idaį¹, mahārāja, cakkavattissa catutthaį¹ aį¹…gaį¹ gahetabbaį¹.

Bhāsitampetaį¹, mahārāja, bhagavatā devātidevenaā€”

ā€˜Satidovāriko, bhikkhave, ariyasāvako akusalaį¹ pajahati kusalaį¹ bhāveti, sāvajjaį¹ pajahati, anavajjaį¹ bhāveti, suddhamattānaį¹ pariharatÄ«ā€™ā€ti.

Cakkavattiį¹…gapaƱho dasamo.

Pathavīvaggo tatiyo.

Tassuddānaį¹

Pathavī āpo ca tejo ca,

vāyo ca pabbatena ca;

Ākāso candasūriyo ca,

sakko ca cakkavattināti.
PreviousNext