From:

PreviousNext

MilindapaƱha

OpammakathāpaƱha

Upacikāvagga

4. Vicchikaį¹…gapaƱha

ā€œBhante nāgasena, ā€˜vicchikassa ekaį¹ aį¹…gaį¹ gahetabbanā€™ti yaį¹ vadesi, katamaį¹ taį¹ ekaį¹ aį¹…gaį¹ gahetabbanā€ti?

ā€œYathā, mahārāja, vicchiko naį¹…gulāvudho naį¹…gulaį¹ ussāpetvā carati;

evameva kho, mahārāja, yoginā yogāvacarena Ʊāį¹‡Ävudhena bhavitabbaį¹, Ʊāį¹‡aį¹ ussāpetvā viharitabbaį¹.

Idaį¹, mahārāja, vicchikassa ekaį¹ aį¹…gaį¹ gahetabbaį¹.

Bhāsitampetaį¹, mahārāja, therena upasenena vaį¹…gantaputtenaā€”

ā€˜Ć‘āį¹‡akhaggaį¹ gahetvāna,

viharanto vipassako;

Parimuccati sabbabhayā,

duppasaho ca so bhaveā€™ā€ti.

Vicchikaį¹…gapaƱho catuttho.
PreviousNext