From:
MilindapaƱha
OpammakathÄpaƱha
SÄ«havagga
2. CakkavÄkaį¹
gapaƱha
āBhante nÄgasena, ācakkavÄkassa tÄ«į¹i aį¹
gÄni gahetabbÄnÄ«āti yaį¹ vadesi, katamÄni tÄni tÄ«į¹i aį¹
gÄni gahetabbÄnÄ«tiā?
āYathÄ, mahÄrÄja, cakkavÄko yÄva jÄ«vitapariyÄdÄnÄ dutiyikaį¹ na vijahati;
evameva kho, mahÄrÄja, yoginÄ yogÄvacarena yÄva jÄ«vitapariyÄdÄnÄ yoniso manasikÄro na vijahitabbo.
Idaį¹, mahÄrÄja, cakkavÄkassa paį¹hamaį¹ aį¹
gaį¹ gahetabbaį¹.
Puna caparaį¹, mahÄrÄja, cakkavÄko sevÄlapaį¹akabhakkho, tena ca santuį¹į¹hiį¹ Äpajjati, tÄya ca santuį¹į¹hiyÄ balena ca vaį¹į¹ena ca na parihÄyati;
evameva kho, mahÄrÄja, yoginÄ yogÄvacarena yathÄlÄbhasantoso karaį¹Ä«yo, yathÄlÄbhasantuį¹į¹ho kho, mahÄrÄja, yogÄ« yogÄvacaro na parihÄyati sÄ«lena, na parihÄyati samÄdhinÄ, na parihÄyati paƱƱÄya, na parihÄyati vimuttiyÄ, na parihÄyati vimuttiƱÄį¹adassanena, na parihÄyati sabbehi kusalehi dhammehi.
Idaį¹, mahÄrÄja, cakkavÄkassa dutiyaį¹ aį¹
gaį¹ gahetabbaį¹.
Puna caparaį¹, mahÄrÄja, cakkavÄko pÄį¹e na viheį¹hayati;
evameva kho, mahÄrÄja, yoginÄ yogÄvacarena nihitadaį¹įøena nihitasatthena lajjinÄ dayÄpannena sabbapÄį¹abhÅ«tahitÄnukampinÄ bhavitabbaį¹.
Idaį¹, mahÄrÄja, cakkavÄkassa tatiyaį¹ aį¹
gaį¹ gahetabbaį¹.
BhÄsitampetaį¹, mahÄrÄja, bhagavatÄ devÄtidevena cakkavÄkajÄtakeā
āYo na hanti na ghÄteti,
na jinÄti na jÄpaye;
Mettaį¹so sabbabhÅ«tesu,
veraį¹ tassa na kenacÄ«āāti.
CakkavÄkaį¹
gapaƱho dutiyo.