From:

PreviousNext

MilindapaƱha

OpammakathāpaƱha

SÄ«havagga

2. Cakkavākaį¹…gapaƱha

ā€œBhante nāgasena, ā€˜cakkavākassa tÄ«į¹‡i aį¹…gāni gahetabbānÄ«ā€™ti yaį¹ vadesi, katamāni tāni tÄ«į¹‡i aį¹…gāni gahetabbānÄ«tiā€?

ā€œYathā, mahārāja, cakkavāko yāva jÄ«vitapariyādānā dutiyikaį¹ na vijahati;

evameva kho, mahārāja, yoginā yogāvacarena yāva jīvitapariyādānā yoniso manasikāro na vijahitabbo.

Idaį¹, mahārāja, cakkavākassa paį¹­hamaį¹ aį¹…gaį¹ gahetabbaį¹.

Puna caparaį¹, mahārāja, cakkavāko sevālapaį¹‡akabhakkho, tena ca santuį¹­į¹­hiį¹ āpajjati, tāya ca santuį¹­į¹­hiyā balena ca vaį¹‡į¹‡ena ca na parihāyati;

evameva kho, mahārāja, yoginā yogāvacarena yathālābhasantoso karaį¹‡Ä«yo, yathālābhasantuį¹­į¹­ho kho, mahārāja, yogÄ« yogāvacaro na parihāyati sÄ«lena, na parihāyati samādhinā, na parihāyati paƱƱāya, na parihāyati vimuttiyā, na parihāyati vimuttiƱāį¹‡adassanena, na parihāyati sabbehi kusalehi dhammehi.

Idaį¹, mahārāja, cakkavākassa dutiyaį¹ aį¹…gaį¹ gahetabbaį¹.

Puna caparaį¹, mahārāja, cakkavāko pāį¹‡e na viheį¹­hayati;

evameva kho, mahārāja, yoginā yogāvacarena nihitadaį¹‡įøena nihitasatthena lajjinā dayāpannena sabbapāį¹‡abhÅ«tahitānukampinā bhavitabbaį¹.

Idaį¹, mahārāja, cakkavākassa tatiyaį¹ aį¹…gaį¹ gahetabbaį¹.

Bhāsitampetaį¹, mahārāja, bhagavatā devātidevena cakkavākajātakeā€”

ā€˜Yo na hanti na ghāteti,

na jināti na jāpaye;

Mettaį¹so sabbabhÅ«tesu,

veraį¹ tassa na kenacÄ«ā€™ā€ti.

Cakkavākaį¹…gapaƱho dutiyo.
PreviousNext