From:

PreviousNext

MilindapaƱha

OpammakathāpaƱha

SÄ«havagga

3. Peį¹‡Ähikaį¹…gapaƱha

ā€œBhante nāgasena, ā€˜peį¹‡Ähikāya dve aį¹…gāni gahetabbānÄ«ā€™ti yaį¹ vadesi, katamāni tāni dve aį¹…gāni gahetabbānÄ«ā€ti?

ā€œYathā, mahārāja, peį¹‡Ähikā sakapatimhi usÅ«yāya chāpake na posayati;

evameva kho, mahārāja, yoginā yogāvacarena sakamane kilese uppanne usÅ«yāyitabbaį¹, satipaį¹­į¹­hānena sammāsaį¹varasusire pakkhipitvā manodvāre kāyagatāsati bhāvetabbā.

Idaį¹, mahārāja, peį¹‡Ähikāya paį¹­hamaį¹ aį¹…gaį¹ gahetabbaį¹.

Puna caparaį¹, mahārāja, peį¹‡Ähikā pavane divasaį¹ gocaraį¹ caritvā sāyaį¹ pakkhigaį¹‡aį¹ upeti attano guttiyā;

evameva kho, mahārāja, yoginā yogāvacarena ekakena pavivekaį¹ sevitabbaį¹ saį¹yojanaparimuttiyā, tatra ratiį¹ alabhamānena upavādabhayaparirakkhaį¹‡Äya saį¹…ghaį¹ osaritvā saį¹…gharakkhitena vasitabbaį¹.

Idaį¹, mahārāja, peį¹‡Ähikāya dutiyaį¹ aį¹…gaį¹ gahetabbaį¹.

Bhāsitampetaį¹, mahārāja, brahmunā sahampatinā bhagavato santikeā€”

ā€˜Sevetha pantāni senāsanāni,

Careyya saį¹yojanavippamokkhā;

Sace ratiį¹ nādhigaccheyya tattha,

Saį¹…ghe vase rakkhitatto satÄ«māā€™ā€ti.

Peį¹‡Ähikaį¹…gapaƱho tatiyo.
PreviousNext