From:
MilindapaƱha
OpammakathÄpaƱha
SÄ«havagga
3. Peį¹Ähikaį¹
gapaƱha
āBhante nÄgasena, āpeį¹ÄhikÄya dve aį¹
gÄni gahetabbÄnÄ«āti yaį¹ vadesi, katamÄni tÄni dve aį¹
gÄni gahetabbÄnÄ«āti?
āYathÄ, mahÄrÄja, peį¹ÄhikÄ sakapatimhi usÅ«yÄya chÄpake na posayati;
evameva kho, mahÄrÄja, yoginÄ yogÄvacarena sakamane kilese uppanne usÅ«yÄyitabbaį¹, satipaį¹į¹hÄnena sammÄsaį¹varasusire pakkhipitvÄ manodvÄre kÄyagatÄsati bhÄvetabbÄ.
Idaį¹, mahÄrÄja, peį¹ÄhikÄya paį¹hamaį¹ aį¹
gaį¹ gahetabbaį¹.
Puna caparaį¹, mahÄrÄja, peį¹ÄhikÄ pavane divasaį¹ gocaraį¹ caritvÄ sÄyaį¹ pakkhigaį¹aį¹ upeti attano guttiyÄ;
evameva kho, mahÄrÄja, yoginÄ yogÄvacarena ekakena pavivekaį¹ sevitabbaį¹ saį¹yojanaparimuttiyÄ, tatra ratiį¹ alabhamÄnena upavÄdabhayaparirakkhaį¹Äya saį¹
ghaį¹ osaritvÄ saį¹
gharakkhitena vasitabbaį¹.
Idaį¹, mahÄrÄja, peį¹ÄhikÄya dutiyaį¹ aį¹
gaį¹ gahetabbaį¹.
BhÄsitampetaį¹, mahÄrÄja, brahmunÄ sahampatinÄ bhagavato santikeā
āSevetha pantÄni senÄsanÄni,
Careyya saį¹yojanavippamokkhÄ;
Sace ratiį¹ nÄdhigaccheyya tattha,
Saį¹
ghe vase rakkhitatto satÄ«mÄāāti.
Peį¹Ähikaį¹
gapaƱho tatiyo.