From:

PreviousNext

MilindapaƱha

OpammakathāpaƱha

SÄ«havagga

9. Sappaį¹…gapaƱha

ā€œBhante nāgasena, ā€˜sappassa tÄ«į¹‡i aį¹…gāni gahetabbānÄ«ā€™ti yaį¹ vadesi, katamāni tāni tÄ«į¹‡i aį¹…gāni gahetabbānÄ«ā€ti?

ā€œYathā, mahārāja, sappo urena gacchati;

evameva kho, mahārāja, yoginā yogāvacarena paƱƱāya caritabbaį¹, paƱƱāya caramānassa kho, mahārāja, yogino cittaį¹ Ʊāye carati, vilakkhaį¹‡aį¹ vivajjeti, salakkhaį¹‡aį¹ bhāveti.

Idaį¹, mahārāja, sappassa paį¹­hamaį¹ aį¹…gaį¹ gahetabbaį¹.

Puna caparaį¹, mahārāja, sappo caramāno osadhaį¹ parivajjento carati;

evameva kho, mahārāja, yoginā yogāvacarena duccaritaį¹ parivajjentena caritabbaį¹.

Idaį¹, mahārāja, sappassa dutiyaį¹ aį¹…gaį¹ gahetabbaį¹.

Puna caparaį¹, mahārāja, sappo manusse disvā tappati socati cintayati;

evameva kho, mahārāja, yoginā yogāvacarena kuvitakke, vitakketvā aratiį¹ uppādayitvā tappitabbaį¹ socitabbaį¹ cintayitabbaį¹ ā€˜pamādena me divaso vÄ«tināmito, na so puna sakkā laddhunā€™ti.

Idaį¹, mahārāja, sappassa tatiyaį¹ aį¹…gaį¹ gahetabbaį¹.

Bhāsitampetaį¹, mahārāja, bhagavatā bhallāį¹­iyajātake dvinnaį¹ kinnarānaį¹ā€”

ā€˜Mayekarattaį¹ vippavasimha ludda,

Akāmakā aƱƱamaƱƱaį¹ sarantā;

Tamekarattaį¹ anutappamānā,

Socāmasā ratti puna na hessatÄ«ā€™ā€ti.

Sappaį¹…gapaƱho navamo.
PreviousNext