From:
MilindapaƱha
OpammakathÄpaƱha
SÄ«havagga
9. Sappaį¹
gapaƱha
āBhante nÄgasena, āsappassa tÄ«į¹i aį¹
gÄni gahetabbÄnÄ«āti yaį¹ vadesi, katamÄni tÄni tÄ«į¹i aį¹
gÄni gahetabbÄnÄ«āti?
āYathÄ, mahÄrÄja, sappo urena gacchati;
evameva kho, mahÄrÄja, yoginÄ yogÄvacarena paƱƱÄya caritabbaį¹, paƱƱÄya caramÄnassa kho, mahÄrÄja, yogino cittaį¹ ƱÄye carati, vilakkhaį¹aį¹ vivajjeti, salakkhaį¹aį¹ bhÄveti.
Idaį¹, mahÄrÄja, sappassa paį¹hamaį¹ aį¹
gaį¹ gahetabbaį¹.
Puna caparaį¹, mahÄrÄja, sappo caramÄno osadhaį¹ parivajjento carati;
evameva kho, mahÄrÄja, yoginÄ yogÄvacarena duccaritaį¹ parivajjentena caritabbaį¹.
Idaį¹, mahÄrÄja, sappassa dutiyaį¹ aį¹
gaį¹ gahetabbaį¹.
Puna caparaį¹, mahÄrÄja, sappo manusse disvÄ tappati socati cintayati;
evameva kho, mahÄrÄja, yoginÄ yogÄvacarena kuvitakke, vitakketvÄ aratiį¹ uppÄdayitvÄ tappitabbaį¹ socitabbaį¹ cintayitabbaį¹ āpamÄdena me divaso vÄ«tinÄmito, na so puna sakkÄ laddhunāti.
Idaį¹, mahÄrÄja, sappassa tatiyaį¹ aį¹
gaį¹ gahetabbaį¹.
BhÄsitampetaį¹, mahÄrÄja, bhagavatÄ bhallÄį¹iyajÄtake dvinnaį¹ kinnarÄnaį¹ā
āMayekarattaį¹ vippavasimha ludda,
AkÄmakÄ aƱƱamaƱƱaį¹ sarantÄ;
Tamekarattaį¹ anutappamÄnÄ,
SocÄmasÄ ratti puna na hessatÄ«āāti.
Sappaį¹
gapaƱho navamo.