From:
MilindapaƱha
OpammakathÄpaƱha
Makkaį¹akavagga
6. Meghaį¹
gapaƱha
āBhante nÄgasena, āmeghassa paƱca aį¹
gÄni gahetabbÄnÄ«āti yaį¹ vadesi, katamÄni tÄni paƱca aį¹
gÄni gahetabbÄnÄ«āti?
āYathÄ, mahÄrÄja, megho uppannaį¹ rajojallaį¹ vÅ«pasameti;
evameva kho, mahÄrÄja, yoginÄ yogÄvacarena uppannaį¹ kilesarajojallaį¹ vÅ«pasametabbaį¹.
Idaį¹, mahÄrÄja, meghassa paį¹hamaį¹ aį¹
gaį¹ gahetabbaį¹.
Puna caparaį¹, mahÄrÄja, megho pathaviyÄ uį¹haį¹ nibbÄpeti;
evameva kho, mahÄrÄja, yoginÄ yogÄvacarena mettÄbhÄvanÄya sadevako loko nibbÄpetabbo.
Idaį¹, mahÄrÄja, meghassa dutiyaį¹ aį¹
gaį¹ gahetabbaį¹.
Puna caparaį¹, mahÄrÄja, megho sabbabÄ«jÄni viruhÄpeti;
evameva kho, mahÄrÄja, yoginÄ yogÄvacarena sabbasattÄnaį¹ saddhaį¹ uppÄdetvÄ taį¹ saddhÄbÄ«jaį¹ tÄ«su sampattÄ«su ropetabbaį¹, dibbamÄnusikÄsu sukhasampattÄ«su yÄvaparamatthanibbÄnasukhasampatti.
Idaį¹, mahÄrÄja, meghassa tatiyaį¹ aį¹
gaį¹ gahetabbaį¹.
Puna caparaį¹, mahÄrÄja, megho ututo samuį¹į¹hahitvÄ dharaį¹italaruhe tiį¹arukkhalatÄgumbaosadhivanappatayo parirakkhati;
evameva kho, mahÄrÄja, yoginÄ yogÄvacarena yoniso manasikÄraį¹ nibbattetvÄ tena yoniso manasikÄrena samaį¹adhammo parirakkhitabbo, yoniso manasikÄramÅ«lakÄ sabbe kusalÄ dhammÄ.
Idaį¹, mahÄrÄja, meghassa catutthaį¹ aį¹
gaį¹ gahetabbaį¹.
Puna caparaį¹, mahÄrÄja, megho vassamÄno naditaįø·Äkapokkharaį¹iyo kandarapadarasarasobbhaudapÄnÄni ca paripÅ«reti udakadhÄrÄhi;
evameva kho, mahÄrÄja, yoginÄ yogÄvacarena ÄgamapariyattiyÄ dhammameghamabhivassayitvÄ adhigamakÄmÄnaį¹ mÄnasaį¹ paripÅ«rayitabbaį¹.
Idaį¹, mahÄrÄja, meghassa paƱcamaį¹ aį¹
gaį¹ gahetabbaį¹.
BhÄsitampetaį¹, mahÄrÄja, therena sÄriputtena dhammasenÄpatinÄā
āBodhaneyyaį¹ janaį¹ disvÄ,
satasahassepi yojane;
Khaį¹ena upagantvÄna,
bodheti taį¹ mahÄmunÄ«āāti.
Meghaį¹
gapaƱho chaį¹į¹ho.