From:

PreviousNext

MilindapaƱha

OpammakathāpaƱha

Makkaį¹­akavagga

6. Meghaį¹…gapaƱha

ā€œBhante nāgasena, ā€˜meghassa paƱca aį¹…gāni gahetabbānÄ«ā€™ti yaį¹ vadesi, katamāni tāni paƱca aį¹…gāni gahetabbānÄ«ā€ti?

ā€œYathā, mahārāja, megho uppannaį¹ rajojallaį¹ vÅ«pasameti;

evameva kho, mahārāja, yoginā yogāvacarena uppannaį¹ kilesarajojallaį¹ vÅ«pasametabbaį¹.

Idaį¹, mahārāja, meghassa paį¹­hamaį¹ aį¹…gaį¹ gahetabbaį¹.

Puna caparaį¹, mahārāja, megho pathaviyā uį¹‡haį¹ nibbāpeti;

evameva kho, mahārāja, yoginā yogāvacarena mettābhāvanāya sadevako loko nibbāpetabbo.

Idaį¹, mahārāja, meghassa dutiyaį¹ aį¹…gaį¹ gahetabbaį¹.

Puna caparaį¹, mahārāja, megho sabbabÄ«jāni viruhāpeti;

evameva kho, mahārāja, yoginā yogāvacarena sabbasattānaį¹ saddhaį¹ uppādetvā taį¹ saddhābÄ«jaį¹ tÄ«su sampattÄ«su ropetabbaį¹, dibbamānusikāsu sukhasampattÄ«su yāvaparamatthanibbānasukhasampatti.

Idaį¹, mahārāja, meghassa tatiyaį¹ aį¹…gaį¹ gahetabbaį¹.

Puna caparaį¹, mahārāja, megho ututo samuį¹­į¹­hahitvā dharaį¹‡italaruhe tiį¹‡arukkhalatāgumbaosadhivanappatayo parirakkhati;

evameva kho, mahārāja, yoginā yogāvacarena yoniso manasikāraį¹ nibbattetvā tena yoniso manasikārena samaį¹‡adhammo parirakkhitabbo, yoniso manasikāramÅ«lakā sabbe kusalā dhammā.

Idaį¹, mahārāja, meghassa catutthaį¹ aį¹…gaį¹ gahetabbaį¹.

Puna caparaį¹, mahārāja, megho vassamāno naditaįø·Äkapokkharaį¹‡iyo kandarapadarasarasobbhaudapānāni ca paripÅ«reti udakadhārāhi;

evameva kho, mahārāja, yoginā yogāvacarena āgamapariyattiyā dhammameghamabhivassayitvā adhigamakāmānaį¹ mānasaį¹ paripÅ«rayitabbaį¹.

Idaį¹, mahārāja, meghassa paƱcamaį¹ aį¹…gaį¹ gahetabbaį¹.

Bhāsitampetaį¹, mahārāja, therena sāriputtena dhammasenāpatināā€”

ā€˜Bodhaneyyaį¹ janaį¹ disvā,

satasahassepi yojane;

Khaį¹‡ena upagantvāna,

bodheti taį¹ mahāmunÄ«ā€™ā€ti.

Meghaį¹…gapaƱho chaį¹­į¹­ho.
PreviousNext