From:

PreviousNext

MilindapaƱha

OpammakathāpaƱha

Kumbhavagga

4. Khettaį¹…gapaƱha

ā€œBhante nāgasena, ā€˜khettassa tÄ«į¹‡i aį¹…gāni gahetabbānÄ«ā€™ti yaį¹ vadesi, katamāni tāni tÄ«į¹‡i aį¹…gāni gahetabbānÄ«ā€ti?

ā€œYathā, mahārāja, khettaį¹ mātikāsampannaį¹ hoti;

evameva kho, mahārāja, yoginā yogāvacarena sucaritavattappaį¹­ivattamātikāsampannena bhavitabbaį¹.

Idaį¹, mahārāja, khettassa paį¹­hamaį¹ aį¹…gaį¹ gahetabbaį¹.

Puna caparaį¹, mahārāja, khettaį¹ mariyādāsampannaį¹ hoti, tāya ca mariyādāya udakaį¹ rakkhitvā dhaƱƱaį¹ paripāceti;

evameva kho, mahārāja, yoginā yogāvacarena sÄ«lahirimariyādāsampannena bhavitabbaį¹, tāya ca sÄ«lahirimariyādāya sāmaƱƱaį¹ rakkhitvā cattāri sāmaƱƱaphalāni gahetabbāni.

Idaį¹, mahārāja, khettassa dutiyaį¹ aį¹…gaį¹ gahetabbaį¹.

Puna caparaį¹, mahārāja, khettaį¹ uį¹­į¹­hānasampannaį¹ hoti, kassakassa hāsajanakaį¹ appampi bÄ«jaį¹ vuttaį¹ bahu hoti, bahu vuttaį¹ bahutaraį¹ hoti;

evameva kho, mahārāja, yoginā yogāvacarena uį¹­į¹­hānasampannena vipulaphaladāyinā bhavitabbaį¹, dāyakānaį¹ hāsajanakena bhavitabbaį¹, yathā appaį¹ dinnaį¹ bahu hoti, bahu dinnaį¹ bahutaraį¹ hoti.

Idaį¹, mahārāja, khettassa tatiyaį¹ aį¹…gaį¹ gahetabbaį¹.

Bhāsitampetaį¹, mahārāja, therena upālinā vinayadharenaā€”

ā€˜KhettÅ«pamena bhavitabbaį¹,

Uį¹­į¹­hānavipuladāyinā;

Esa khettavaro nāma,

Yo dadāti vipulaį¹ phalanā€™ā€ti.

Khettaį¹…gapaƱho catuttho.
PreviousNext