From:

PreviousNext

Netti

1. Saį¹…gahavāra

Namo tassa Bhagavato Arahato Sammāsambuddhassa.

Yaį¹ loko pÅ«jayate,

Salokapālo sadā namassati ca;

Tasseta sāsanavaraį¹,

VidÅ«hi Ʊeyyaį¹ naravarassa.

Dvādasa padāni suttaį¹,

Taį¹ sabbaį¹ byaƱjanaƱca attho ca;

Taį¹ viƱƱeyyaį¹ ubhayaį¹,

Ko attho byaƱjanaį¹ katamaį¹.

Soįø·asahārā netti,

PaƱcanayā sāsanassa pariyeį¹­į¹­hi;

Aį¹­į¹­hārasamÅ«lapadā,

Mahakaccānena niddiį¹­į¹­hā.

Hārā byaƱjanavicayo,

Suttassa nayā tayo ca suttattho;

Ubhayaį¹ pariggahÄ«taį¹,

Vuccati suttaį¹ yathāsuttaį¹.

Yā ceva desanā yaƱca,

Desitaį¹ ubhayameva viƱƱeyyaį¹;

Tatrāyamānupubbī,

Navavidhasuttantapariyeį¹­į¹­hÄ«ti.

Saį¹…gahavāro.
PreviousNext