From:

PreviousNext

Netti

3. Niddesavāra

Tattha saṅkhepato netti kittitā.

3.1. Hārasaṅkhepa

Assādādīnavatā,

Nissaraṇampi ca phalaṁ upāyo ca;

Āṇattī ca bhagavato,

Yogīnaṁ desanāhāro.

Yaṁ pucchitañca vissajjitañca,

Suttassa yā ca anugīti;

Suttassa yo pavicayo,

Hāro vicayoti niddiṭṭho.

Sabbesaṁ hārānaṁ,

Yā bhūmī yo ca gocaro tesaṁ;

Yuttāyuttaparikkhā,

Hāro yuttīti niddiṭṭho.

Dhammaṁ deseti jino,

Tassa ca dhammassa yaṁ padaṭṭhānaṁ;

Iti yāva sabbadhammā,

Eso hāro padaṭṭhāno.

Vuttamhi ekadhamme,

Ye dhammā ekalakkhaṇā keci;

Vuttā bhavanti sabbe,

So hāro lakkhaṇo nāma.

Neruttamadhippāyo,

Byañjanamatha desanānidānañca;

Pubbāparānusandhī,

Eso hāro catubyūho.

Ekamhi padaṭṭhāne,

Pariyesati sesakaṁ padaṭṭhānaṁ;

Āvaṭṭati paṭipakkhe,

Āvaṭṭo nāma so hāro.

Dhammañca padaṭṭhānaṁ,

Bhūmiñca vibhajjate ayaṁ hāro;

Sādhāraṇe asādhā-

Raṇe ca neyyo vibhattīti.

Kusalākusale dhamme,

Niddiṭṭhe bhāvite pahīne ca;

Parivattati paṭipakkhe,

Hāro parivattano nāma.

Vevacanāni bahūni tu,

Sutte vuttāni ekadhammassa;

Yo jānāti suttavidū,

Vevacano nāma so hāro.

Ekaṁ bhagavā dhammaṁ,

Paññattīhi vividhāhi deseti;

So ākāro ñeyyo,

Paññattī nāma hāroti.

Yo ca paṭiccuppādo,

Indriyakhandhā ca dhātu āyatanā;

Etehi otarati yo,

Otaraṇo nāma so hāro.

Vissajjitamhi pañhe,

Gāthāyaṁ pucchitā yamārabbha;

Suddhāsuddhaparikkhā,

Hāro so sodhano nāma.

Ekattatāya dhammā,

Yepi ca vemattatāya niddiṭṭhā;

Te na vikappayitabbā,

Eso hāro adhiṭṭhāno.

Ye dhammā yaṁ dhammaṁ,

Janayantippaccayā paramparato;

Hetumavakaḍḍhayitvā,

Eso hāro parikkhāro.

Ye dhammā yaṁmūlā,

Ye cekatthā pakāsitā muninā;

Te samaropayitabbā,

Esa samāropano hāro.

3.2. Nayasaṅkhepa

Taṇhañca avijjampi ca,

Samathena vipassanāya yo neti;

Saccehi yojayitvā,

Ayaṁ nayo nandiyāvaṭṭo.

Yo akusale samūlehi,

Neti kusale ca kusalamūlehi;

Bhūtaṁ tathaṁ avitathaṁ,

Tipukkhalaṁ taṁ nayaṁ āhu.

Yo neti vipallāsehi,

Kilese indriyehi saddhamme;

Etaṁ nayaṁ nayavidū,

Sīhavikkīḷitaṁ āhu.

Veyyākaraṇesu hi ye,

Kusalākusalā tahiṁ tahiṁ vuttā;

Manasā volokayate,

Taṁ khu disālocanaṁ āhu.

Oloketvā disalocanena,

Ukkhipiya yaṁ samāneti;

Sabbe kusalākusale,

Ayaṁ nayo aṅkuso nāma.

Soḷasa hārā paṭhamaṁ,

Disalocanato disā viloketvā;

Saṅkhipiya aṅkusena hi,

Nayehi tīhi niddise suttaṁ.

3.3. Dvādasapada

Akkharaṁ padaṁ byañjanaṁ,

nirutti tatheva niddeso;

Ākārachaṭṭhavacanaṁ,

ettāva byañjanaṁ sabbaṁ.

Saṅkāsanā pakāsanā,

Vivaraṇā vibhajanuttānīkammapaññatti;

Etehi chahi padehi,

Attho kammañca niddiṭṭhaṁ.

Tīṇi ca nayā anūnā,

Atthassa ca chappadāni gaṇitāni;

Navahi padehi bhagavato,

Vacanassattho samāyutto.

Atthassa navappadāni,

Byañjanapariyeṭṭhiyā catubbīsa;

Ubhayaṁ saṅkalayitvā,

Tettiṁsā ettikā nettīti.

Niddesavāro.
PreviousNext