From:
Netti
3. Niddesavāra
Tattha saṅkhepato netti kittitā.
3.1. Hārasaṅkhepa
Assādādīnavatā,
Nissaraṇampi ca phalaṁ upāyo ca;
Āṇattī ca bhagavato,
Yogīnaṁ desanāhāro.
Yaṁ pucchitañca vissajjitañca,
Suttassa yā ca anugīti;
Suttassa yo pavicayo,
Hāro vicayoti niddiṭṭho.
Sabbesaṁ hārānaṁ,
Yā bhūmī yo ca gocaro tesaṁ;
Yuttāyuttaparikkhā,
Hāro yuttīti niddiṭṭho.
Dhammaṁ deseti jino,
Tassa ca dhammassa yaṁ padaṭṭhānaṁ;
Iti yāva sabbadhammā,
Eso hāro padaṭṭhāno.
Vuttamhi ekadhamme,
Ye dhammā ekalakkhaṇā keci;
Vuttā bhavanti sabbe,
So hāro lakkhaṇo nāma.
Neruttamadhippāyo,
Byañjanamatha desanānidānañca;
Pubbāparānusandhī,
Eso hāro catubyūho.
Ekamhi padaṭṭhāne,
Pariyesati sesakaṁ padaṭṭhānaṁ;
Āvaṭṭati paṭipakkhe,
Āvaṭṭo nāma so hāro.
Dhammañca padaṭṭhānaṁ,
Bhūmiñca vibhajjate ayaṁ hāro;
Sādhāraṇe asādhā-
Raṇe ca neyyo vibhattīti.
Kusalākusale dhamme,
Niddiṭṭhe bhāvite pahīne ca;
Parivattati paṭipakkhe,
Hāro parivattano nāma.
Vevacanāni bahūni tu,
Sutte vuttāni ekadhammassa;
Yo jānāti suttavidū,
Vevacano nāma so hāro.
Ekaṁ bhagavā dhammaṁ,
Paññattīhi vividhāhi deseti;
So ākāro ñeyyo,
Paññattī nāma hāroti.
Yo ca paṭiccuppādo,
Indriyakhandhā ca dhātu āyatanā;
Etehi otarati yo,
Otaraṇo nāma so hāro.
Vissajjitamhi pañhe,
Gāthāyaṁ pucchitā yamārabbha;
Suddhāsuddhaparikkhā,
Hāro so sodhano nāma.
Ekattatāya dhammā,
Yepi ca vemattatāya niddiṭṭhā;
Te na vikappayitabbā,
Eso hāro adhiṭṭhāno.
Ye dhammā yaṁ dhammaṁ,
Janayantippaccayā paramparato;
Hetumavakaḍḍhayitvā,
Eso hāro parikkhāro.
Ye dhammā yaṁmūlā,
Ye cekatthā pakāsitā muninā;
Te samaropayitabbā,
Esa samāropano hāro.
3.2. Nayasaṅkhepa
Taṇhañca avijjampi ca,
Samathena vipassanāya yo neti;
Saccehi yojayitvā,
Ayaṁ nayo nandiyāvaṭṭo.
Yo akusale samūlehi,
Neti kusale ca kusalamūlehi;
Bhūtaṁ tathaṁ avitathaṁ,
Tipukkhalaṁ taṁ nayaṁ āhu.
Yo neti vipallāsehi,
Kilese indriyehi saddhamme;
Etaṁ nayaṁ nayavidū,
Sīhavikkīḷitaṁ āhu.
Veyyākaraṇesu hi ye,
Kusalākusalā tahiṁ tahiṁ vuttā;
Manasā volokayate,
Taṁ khu disālocanaṁ āhu.
Oloketvā disalocanena,
Ukkhipiya yaṁ samāneti;
Sabbe kusalākusale,
Ayaṁ nayo aṅkuso nāma.
Soḷasa hārā paṭhamaṁ,
Disalocanato disā viloketvā;
Saṅkhipiya aṅkusena hi,
Nayehi tīhi niddise suttaṁ.
3.3. Dvādasapada
Akkharaṁ padaṁ byañjanaṁ,
nirutti tatheva niddeso;
Ākārachaṭṭhavacanaṁ,
ettāva byañjanaṁ sabbaṁ.
Saṅkāsanā pakāsanā,
Vivaraṇā vibhajanuttānīkammapaññatti;
Etehi chahi padehi,
Attho kammañca niddiṭṭhaṁ.
Tīṇi ca nayā anūnā,
Atthassa ca chappadāni gaṇitāni;
Navahi padehi bhagavato,
Vacanassattho samāyutto.
Atthassa navappadāni,
Byañjanapariyeṭṭhiyā catubbīsa;
Ubhayaṁ saṅkalayitvā,
Tettiṁsā ettikā nettīti.
Niddesavāro.