From:
Netti
Paį¹iniddesavÄra
Vibhaį¹
ga 2
VicayahÄravibhaį¹
ga
Tattha katamo vicayo hÄro?
āYaį¹ pucchitaƱca vissajjitaƱcÄāti gÄthÄ, ayaį¹ vicayo hÄro.
Kiį¹ vicinati?
Padaį¹ vicinati, paƱhaį¹ vicinati, visajjanaį¹ vicinati, pubbÄparaį¹ vicinati, assÄdaį¹ vicinati, ÄdÄ«navaį¹ vicinati, nissaraį¹aį¹ vicinati, phalaį¹ vicinati, upÄyaį¹ vicinati, Äį¹attiį¹ vicinati, anugÄ«tiį¹ vicinati, sabbe nava suttante vicinati.
YathÄ kiį¹ bhave, yathÄ ÄyasmÄ ajito pÄrÄyane bhagavantaį¹ paƱhaį¹ pucchatiā
āKenassu nivuto loko,
(iccÄyasmÄ ajito)
Kenassu nappakÄsati;
KissÄbhilepanaį¹ brÅ«si,
Kiį¹ su tassa mahabbhayanāti.
ImÄni cattÄri padÄni pucchitÄni, so eko paƱho.
KasmÄ?
EkavatthupariggahÄ, evaƱhi Ähaā
ākenassu nivuto lokoāti lokÄdhiį¹į¹hÄnaį¹ pucchati, ākenassu nappakÄsatÄ«āti lokassa appakÄsanaį¹ pucchati, ākissÄbhilepanaį¹ brÅ«sÄ«āti lokassa abhilepanaį¹ pucchati, ākiį¹su tassa mahabbhayanāti tasseva lokassa mahÄbhayaį¹ pucchati.
Loko tividho kilesaloko bhavaloko indriyaloko.
Tattha visajjanÄā
āAvijjÄya nivuto loko,
(ajitÄti bhagavÄ)
VivicchÄ pamÄdÄ nappakÄsati;
JappÄbhilepanaį¹ brÅ«mi,
Dukkhamassa mahabbhayanāti.
ImÄni cattÄri padÄni imehi catÅ«hi padehi visajjitÄni paį¹hamaį¹ paį¹hamena, dutiyaį¹ dutiyena, tatiyaį¹ tatiyena, catutthaį¹ catutthena.
āKenassu nivuto lokoāti paƱhe āavijjÄya nivuto lokoāti visajjanÄ.
NÄ«varaį¹ehi nivuto loko, avijjÄnÄ«varaį¹Ä hi sabbe sattÄ.
YathÄha bhagavÄ āsabbasattÄnaį¹, bhikkhave, sabbapÄį¹Änaį¹ sabbabhÅ«tÄnaį¹ pariyÄyato ekameva nÄ«varaį¹aį¹ vadÄmi yadidaį¹ avijjÄ, avijjÄnÄ«varaį¹Ä hi sabbe sattÄ.
Sabbasova, bhikkhave, avijjÄya nirodhÄ cÄgÄ paį¹inissaggÄ natthi sattÄnaį¹ nÄ«varaį¹anti vadÄmÄ«āti.
Tena ca paį¹hamassa padassa visajjanÄ yuttÄ.
āKenassu nappakÄsatÄ«āti paƱhe āvivicchÄ pamÄdÄ nappakÄsatÄ«āti visajjanÄ.
Yo puggalo nÄ«varaį¹ehi nivuto, so vivicchati.
VivicchÄ nÄma vuccati vicikicchÄ.
So vicikicchanto nÄbhisaddahati, na abhisaddahanto vÄ«riyaį¹ nÄrabhati akusalÄnaį¹ dhammÄnaį¹ pahÄnÄya kusalÄnaį¹ dhammÄnaį¹ sacchikiriyÄya.
So idhappamÄdamanuyutto viharati pamatto, sukke dhamme na uppÄdiyati, tassa te anuppÄdiyamÄnÄ nappakÄsanti, yathÄha bhagavÄā
āDÅ«re santo pakÄsanti,
himavantova pabbato;
Asantettha na dissanti,
rattiį¹ khittÄ yathÄ sarÄ;
Te guį¹ehi pakÄsanti,
kittiyÄ ca yasena cÄāti.
Tena ca dutiyassa padassa visajjanÄ yuttÄ.
āKissÄbhilepanaį¹ brÅ«sÄ«āti paƱhe ājappÄbhilepanaį¹ brÅ«mÄ«āti visajjanÄ.
JappÄ nÄma vuccati taį¹hÄ.
SÄ kathaį¹ abhilimpati?
YathÄha bhagavÄā
āRatto atthaį¹ na jÄnÄti,
ratto dhammaį¹ na passati;
Andhantamaį¹ tadÄ hoti,
yaį¹ rÄgo sahate naranāti.
SÄyaį¹ taį¹hÄ Äsattibahulassa puggalassa āevaį¹ abhijappÄāti karitvÄ tattha loko abhilitto nÄma bhavati, tena ca tatiyassa padassa visajjanÄ yuttÄ.
āKiį¹ su tassa mahabbhayanāti paƱhe ādukkhamassa mahabbhayanāti visajjanÄ.
Duvidhaį¹ dukkhaį¹ā
kÄyikaƱca cetasikaƱca.
Yaį¹ kÄyikaį¹ idaį¹ dukkhaį¹, yaį¹ cetasikaį¹ idaį¹ domanassaį¹.
Sabbe sattÄ hi dukkhassa ubbijjanti, natthi bhayaį¹ dukkhena samasamaį¹, kuto vÄ pana tassa uttaritaraį¹?
Tisso dukkhatÄā
dukkhadukkhatÄ saį¹
khÄradukkhatÄ vipariį¹ÄmadukkhatÄ.
Tattha loko odhaso kadÄci karahaci dukkhadukkhatÄya muccati.
TathÄ vipariį¹ÄmadukkhatÄya.
Taį¹ kissa hetu?
Honti loke appÄbÄdhÄpi dÄ«ghÄyukÄpi.
Saį¹
khÄradukkhatÄya pana loko anupÄdisesÄya nibbÄnadhÄtuyÄ muccati, tasmÄ saį¹
khÄradukkhatÄ dukkhaį¹ lokassÄti katvÄ dukkhamassa mahabbhayanti.
Tena ca catutthassa padassa visajjanÄ yuttÄ.
TenÄha bhagavÄ āavijjÄya nivuto lokoāti.
āSavanti sabbadhi sotÄ,
(iccÄyasmÄ ajito)
SotÄnaį¹ kiį¹ nivÄraį¹aį¹;
SotÄnaį¹ saį¹varaį¹ brÅ«hi,
Kena sotÄ pidhÄ«yareā.
ImÄni cattÄri padÄni pucchitÄni.
Te dve paƱhÄ.
KasmÄ?
Ime hi batvÄdhivacanena pucchitÄ.
Evaį¹ samÄpannassa lokassa evaį¹ saį¹
kiliį¹į¹hassa kiį¹ lokassa vodÄnaį¹ vuį¹į¹hÄnamiti, evaƱhi Äha.
Savanti sabbadhi sotÄti asamÄhitassa savanti abhijjhÄbyÄpÄdappamÄdabahulassa.
Tattha yÄ abhijjhÄ ayaį¹ lobho akusalamÅ«laį¹, yo byÄpÄdo ayaį¹ doso akusalamÅ«laį¹, yo pamÄdo ayaį¹ moho akusalamÅ«laį¹.
Tassevaį¹ asamÄhitassa chasu Äyatanesu taį¹hÄ savanti rÅ«pataį¹hÄ saddataį¹hÄ gandhataį¹hÄ rasataį¹hÄ phoį¹į¹habbataį¹hÄ dhammataį¹hÄ, yathÄha bhagavÄā
āSavatÄ«āti ca kho, bhikkhave, channetaį¹ ajjhattikÄnaį¹ ÄyatanÄnaį¹ adhivacanaį¹.
Cakkhu savati manÄpikesu rÅ«pesu, amanÄpikesu paį¹ihaƱƱatÄ«ti.
Sotaį¹ ā¦peā¦
ghÄnaį¹ ā¦
jivhÄ ā¦
kÄyo ā¦
mano savati manÄpikesu dhammesu amanÄpikesu paį¹ihaƱƱatÄ«ti.
Iti sabbÄ ca savati, sabbathÄ ca savati.
TenÄha āsavanti sabbadhi sotÄāti.
āSotÄnaį¹ kiį¹ nivÄraį¹anāti pariyuį¹į¹hÄnavighÄtaį¹ pucchati, idaį¹ vodÄnaį¹.
āSotÄnaį¹ saį¹varaį¹ brÅ«hi, kena sotÄ pidhÄ«yareāti anusayasamugghÄtaį¹ pucchati, idaį¹ vuį¹į¹hÄnaį¹.
Tattha visajjanÄā
āYÄni sotÄni lokasmiį¹,
(ajitÄti bhagavÄ)
Sati tesaį¹ nivÄraį¹aį¹;
SotÄnaį¹ saį¹varaį¹ brÅ«mi,
PaƱƱÄyete pidhÄ«yareāti.
KÄyagatÄya satiyÄ bhÄvitÄya bahulÄ«katÄya cakkhu nÄviƱchati manÄpikesu rÅ«pesu, amanÄpikesu na paį¹ihaƱƱati, sotaį¹ ā¦peā¦
ghÄnaį¹ ā¦
jivhÄ ā¦
kÄyo ā¦
mano nÄviƱchati manÄpikesu dhammesu, amanÄpikesu na paį¹ihaƱƱati.
Kena kÄraį¹ena?
Saį¹vutanivÄritattÄ indriyÄnaį¹.
Kena te saį¹vutanivÄritÄ?
SatiÄrakkhena.
TenÄha bhagavÄā
āsati tesaį¹ nivÄraį¹anāti.
PaƱƱÄya anusayÄ pahÄ«yanti, anusayesu pahÄ«nesu pariyuį¹į¹hÄnÄ pahÄ«yanti.
Kissa, anusayassa pahÄ«nattÄ?
Taį¹ yathÄ khandhavantassa rukkhassa anavasesamÅ«luddharaį¹e kate pupphaphalapallavaį¹
kurasantati samucchinnÄ bhavati.
Evaį¹ anusayesu pahÄ«nesu pariyuį¹į¹hÄnasantati samucchinnÄ bhavati pidahitÄ paį¹icchannÄ.
Kena?
PaƱƱÄya.
TenÄha bhagavÄ āpaƱƱÄyete pidhÄ«yareāti.
āPaĆ±Ć±Ä ceva sati ca,
(iccÄyasmÄ ajito)
NÄmarÅ«paƱca mÄrisa;
Etaį¹ me puį¹į¹ho pabrÅ«hi,
Katthetaį¹ uparujjhatÄ«āti.
āYametaį¹ paƱhaį¹ apucchi,
ajita taį¹ vadÄmi te;
Yattha nÄmaƱca rÅ«paƱca,
asesaį¹ uparujjhati;
ViƱƱÄį¹assa nirodhena,
etthetaį¹ uparujjhatÄ«āti.
Ayaį¹ paƱhe anusandhiį¹ pucchati.
Anusandhiį¹ pucchanto kiį¹ pucchati?
AnupÄdisesaį¹ nibbÄnadhÄtuį¹.
TÄ«į¹i ca saccÄni saį¹
khatÄni nirodhadhammÄni dukkhaį¹ samudayo maggo, nirodho asaį¹
khato.
Tattha samudayo dvÄ«su bhÅ«mÄ«su pahÄ«yati dassanabhÅ«miyÄ ca bhÄvanÄbhÅ«miyÄ ca.
Dassanena tÄ«į¹i saį¹yojanÄni pahÄ«yanti sakkÄyadiį¹į¹hi vicikicchÄ sÄ«labbataparÄmÄso, bhÄvanÄya satta saį¹yojanÄni pahÄ«yanti kÄmacchando byÄpÄdo rÅ«parÄgo arÅ«parÄgo mÄno uddhaccaį¹ avijjÄvasesÄ.
TedhÄtuke imÄni dasa saį¹yojanÄni paƱcorambhÄgiyÄni paƱcuddhambhÄgiyÄni.
Tattha tÄ«į¹i saį¹yojanÄni sakkÄyadiį¹į¹hi vicikicchÄ sÄ«labbataparÄmÄso anaƱƱÄtaƱƱassÄmÄ«tindriyaį¹ adhiį¹į¹hÄya nirujjhanti.
Satta saį¹yojanÄni kÄmacchando byÄpÄdo rÅ«parÄgo arÅ«parÄgo mÄno uddhaccaį¹ avijjÄvasesÄ aƱƱindriyaį¹ adhiį¹į¹hÄya nirujjhanti.
Yaį¹ pana evaį¹ jÄnÄti ākhÄ«į¹Ä me jÄtÄ«āti, idaį¹ khaye ƱÄį¹aį¹.
āNÄparaį¹ itthattÄyÄāti pajÄnÄti, idaį¹ anuppÄde ƱÄį¹aį¹.
ImÄni dve ƱÄį¹Äni aƱƱÄtÄvindriyaį¹.
Tattha yaƱca anaƱƱÄtaƱƱassÄmÄ«tindriyaį¹ yaƱca aƱƱindriyaį¹, imÄni aggaphalaį¹ arahattaį¹ pÄpuį¹antassa nirujjhanti, tattha yaƱca khaye ƱÄį¹aį¹ yaƱca anuppÄde ƱÄį¹aį¹, imÄni dve ƱÄį¹Äni ekapaƱƱÄ.
Api ca Ärammaį¹asaį¹
ketena dve nÄmÄni labbhanti, ākhÄ«į¹Ä me jÄtÄ«āti pajÄnantassa khaye ƱÄį¹anti nÄmaį¹ labhati, ānÄparaį¹ itthattÄyÄāti pajÄnantassa anuppÄde ƱÄį¹anti nÄmaį¹ labhati.
SÄ pajÄnanaį¹į¹hena paƱƱÄ, yathÄdiį¹į¹haį¹ apilÄpanaį¹į¹hena sati.
Tattha ye paƱcupÄdÄnakkhandhÄ, idaį¹ nÄmarÅ«paį¹.
Tattha ye phassapaƱcamakÄ dhammÄ, idaį¹ nÄmaį¹.
YÄni paƱcindriyÄni rÅ«pÄni, idaį¹ rÅ«paį¹.
Tadubhayaį¹ nÄmarÅ«paį¹ viƱƱÄį¹asampayuttaį¹ tassa nirodhaį¹ bhagavantaį¹ pucchanto ÄyasmÄ ajito pÄrÄyane evamÄhaā
āPaĆ±Ć±Ä ceva sati ca,
nÄmarÅ«paƱca mÄrisa;
Etaį¹ me puį¹į¹ho pabrÅ«hi,
katthetaį¹ uparujjhatÄ«āti.
Tattha sati ca paĆ±Ć±Ä ca cattÄri indriyÄni, sati dve indriyÄni satindriyaƱca samÄdhindriyaƱca, paĆ±Ć±Ä dve indriyÄni paƱƱindriyaƱca vÄ«riyindriyaƱca.
YÄ imesu catÅ«su indriyesu saddahanÄ okappanÄ, idaį¹ saddhindriyaį¹.
Tattha yÄ saddhÄdhipateyyÄ cittekaggatÄ, ayaį¹ chandasamÄdhi.
SamÄhite citte kilesÄnaį¹ vikkhambhanatÄya paį¹isaį¹
khÄnabalena vÄ bhÄvanÄbalena vÄ, idaį¹ pahÄnaį¹.
Tattha ye assÄsapassÄsÄ vitakkavicÄrÄ saƱƱÄvedayitÄ sarasaį¹
kappÄ, ime saį¹
khÄrÄ.
Iti purimako ca chandasamÄdhi, kilesavikkhambhanatÄya ca pahÄnaį¹ ime ca saį¹
khÄrÄ, tadubhayaį¹ chandasamÄdhippadhÄnasaį¹
khÄrasamannÄgataį¹ iddhipÄdaį¹ bhÄveti vivekanissitaį¹ virÄganissitaį¹ nirodhanissitaį¹ vossaggapariį¹Ämiį¹.
Tattha yÄ vÄ«riyÄdhipateyyÄ cittekaggatÄ, ayaį¹ vÄ«riyasamÄdhi ā¦peā¦
tattha yÄ cittÄdhipateyyÄ cittekaggatÄ, ayaį¹ cittasamÄdhi ā¦peā¦
tattha yÄ vÄ«maį¹sÄdhipateyyÄ cittekaggatÄ, ayaį¹ vÄ«maį¹sÄsamÄdhi.
SamÄhite citte kilesÄnaį¹ vikkhambhanatÄya paį¹isaį¹
khÄnabalena vÄ bhÄvanÄbalena vÄ, idaį¹ pahÄnaį¹.
Tattha ye assÄsapassÄsÄ vitakkavicÄrÄ saƱƱÄvedayitÄ sarasaį¹
kappÄ, ime saį¹
khÄrÄ.
Iti purimako ca vÄ«maį¹sÄsamÄdhi, kilesavikkhambhanatÄya ca pahÄnaį¹ ime ca saį¹
khÄrÄ, tadubhayaį¹ vÄ«maį¹sÄsamÄdhippadhÄnasaį¹
khÄrasamannÄgataį¹ iddhipÄdaį¹ bhÄveti vivekanissitaį¹ virÄganissitaį¹ nirodhanissitaį¹ vossaggapariį¹Ämiį¹.
Sabbo samÄdhi ƱÄį¹amÅ«lako ƱÄį¹apubbaį¹
gamo ƱÄį¹Änuparivatti.
YathÄ pure tathÄ pacchÄ,
yathÄ pacchÄ tathÄ pure;
YathÄ divÄ tathÄ rattiį¹,
yathÄ rattiį¹ tathÄ divÄ.
Iti vivaį¹ena cetasÄ apariyonaddhena sappabhÄsaį¹ cittaį¹ bhÄveti.
PaƱcindriyÄni kusalÄni cittasahabhÅ«ni citte uppajjamÄne uppajjanti, citte nirujjhamÄne nirujjhanti.
NÄmarÅ«paƱca viƱƱÄį¹ahetukaį¹ viƱƱÄį¹apaccayÄ nibbattaį¹, tassa maggena hetu upacchinno, viƱƱÄį¹aį¹ anÄhÄraį¹ anabhinanditaį¹ appaį¹isandhikaį¹ taį¹ nirujjhati.
NÄmarÅ«pamapi ahetu appaccayaį¹ punabbhavaį¹ na nibbattayati.
Evaį¹ viƱƱÄį¹assa nirodhÄ paĆ±Ć±Ä ca sati ca nÄmarÅ«paƱca nirujjhati.
TenÄha bhagavÄā
āYametaį¹ paƱhaį¹ apucchi,
ajita taį¹ vadÄmi te;
Yattha nÄmaƱca rÅ«paƱca,
asesaį¹ uparujjhati;
ViƱƱÄį¹assa nirodhena,
etthetaį¹ uparujjhatÄ«āti.
āYe ca saį¹
khÄtadhammÄse,
(iccÄyasmÄ ajito)
Ye ca sekkhÄ puthÅ« idha;
Tesaį¹ me nipako iriyaį¹,
Puį¹į¹ho pabrÅ«hi mÄrisÄāti.
ImÄni tÄ«į¹i padÄni pucchitÄni, te tayo paƱhÄ.
Kissa?
SekhÄsekhavipassanÄpubbaį¹
gamappahÄnayogena, evaƱhi Äha.
āYe ca saį¹
khÄtadhammÄseāti arahattaį¹ pucchati, āye ca sekkhÄ puthÅ« idhÄāti sekhaį¹ pucchati, ātesaį¹ me nipako iriyaį¹, puį¹į¹ho pabrÅ«hi mÄrisÄāti vipassanÄpubbaį¹
gamaį¹ pahÄnaį¹ pucchati.
Tattha visajjanÄā
āKÄmesu nÄbhigijjheyya,
(ajitÄti bhagavÄ)
ManasÄnÄvilo siyÄ;
Kusalo sabbadhammÄnaį¹,
Sato bhikkhu paribbajeāti.
Bhagavato sabbaį¹ kÄyakammaį¹ ƱÄį¹apubbaį¹
gamaį¹ ƱÄį¹Änuparivatti, sabbaį¹ vacÄ«kammaį¹ ƱÄį¹apubbaį¹
gamaį¹ ƱÄį¹Änuparivatti, sabbaį¹ manokammaį¹ ƱÄį¹apubbaį¹
gamaį¹ ƱÄį¹Änuparivatti.
AtÄ«te aį¹se appaį¹ihataƱÄį¹adassanaį¹, anÄgate aį¹se appaį¹ihataƱÄį¹adassanaį¹, paccuppanne aį¹se appaį¹ihataƱÄį¹adassanaį¹.
Ko ca ƱÄį¹adassanassa paį¹ighÄto?
Yaį¹ anicce dukkhe anattani ca aƱƱÄį¹aį¹ adassanaį¹, ayaį¹ ƱÄį¹adassanassa paį¹ighÄto.
YathÄ idha puriso tÄrakarÅ«pÄni passeyya, no ca gaį¹anasaį¹
ketena jÄneyya, ayaį¹ ƱÄį¹adassanassa paį¹ighÄto.
Bhagavato pana appaį¹ihataƱÄį¹adassanaį¹, anÄvaraį¹aƱÄį¹adassanÄ hi buddhÄ bhagavanto.
Tattha sekhena dvÄ«su dhammesu cittaį¹ rakkhitabbaį¹ gedhÄ ca rajanÄ«yesu dhammesu, dosÄ ca pariyuį¹į¹hÄnÄ«yesu.
Tattha yÄ icchÄ mucchÄ patthanÄ piyÄyanÄ kÄ«įø·anÄ, taį¹ bhagavÄ nivÄrento evamÄhaā
ākÄmesu nÄbhigijjheyyÄāti.
āManasÄnÄvilo siyÄāti pariyuį¹į¹hÄnavighÄtaį¹ Äha.
TathÄ hi sekho abhigijjhanto asamuppannaƱca kilesaį¹ uppÄdeti, uppannaƱca kilesaį¹ phÄtiį¹ karoti.
Yo pana anÄvilasaį¹
kappo anabhigijjhanto vÄyamati, so anuppannÄnaį¹ pÄpakÄnaį¹ akusalÄnaį¹ dhammÄnaį¹ anuppÄdÄya chandaį¹ janeti vÄyamati vÄ«riyaį¹ Ärabhati cittaį¹ paggaį¹hÄti padahati.
So uppannÄnaį¹ pÄpakÄnaį¹ akusalÄnaį¹ dhammÄnaį¹ pahÄnÄya chandaį¹ janeti vÄyamati vÄ«riyaį¹ Ärabhati cittaį¹ paggaį¹hÄti padahati.
So anuppannÄnaį¹ kusalÄnaį¹ dhammÄnaį¹ uppÄdÄya chandaį¹ janeti vÄyamati vÄ«riyaį¹ Ärabhati cittaį¹ paggaį¹hÄti padahati.
So uppannÄnaį¹ kusalÄnaį¹ dhammÄnaį¹ į¹hitiyÄ asammosÄya bhiyyobhÄvÄya vepullÄya bhÄvanÄya pÄripÅ«riyÄ chandaį¹ janeti vÄyamati vÄ«riyaį¹ Ärabhati cittaį¹ paggaį¹hÄti padahati.
Katame anuppannÄ pÄpakÄ akusalÄ dhammÄ?
KÄmavitakko byÄpÄdavitakko vihiį¹sÄvitakko, ime anuppannÄ pÄpakÄ akusalÄ dhammÄ.
Katame uppannÄ pÄpakÄ akusalÄ dhammÄ?
AnusayÄ akusalamÅ«lÄni, ime uppannÄ pÄpakÄ akusalÄ dhammÄ.
Katame anuppannÄ kusalÄ dhammÄ?
YÄni sotÄpannassa indriyÄni, ime anuppannÄ kusalÄ dhammÄ.
Katame uppannÄ kusalÄ dhammÄ?
YÄni aį¹į¹hamakassa indriyÄni, ime uppannÄ kusalÄ dhammÄ.
Yena kÄmavitakkaį¹ vÄreti, idaį¹ satindriyaį¹.
Yena byÄpÄdavitakkaį¹ vÄreti, idaį¹ samÄdhindriyaį¹.
Yena vihiį¹sÄvitakkaį¹ vÄreti, idaį¹ vÄ«riyindriyaį¹.
Yena uppannuppanne pÄpake akusale dhamme pajahati vinodeti byantÄ«karoti anabhÄvaį¹ gameti nÄdhivÄseti, idaį¹ paƱƱindriyaį¹.
YÄ imesu catÅ«su indriyesu saddahanÄ okappanÄ, idaį¹ saddhindriyaį¹.
Tattha saddhindriyaį¹ kattha daį¹į¹habbaį¹?
CatÅ«su sotÄpattiyaį¹
gesu.
VÄ«riyindriyaį¹ kattha daį¹į¹habbaį¹?
CatÅ«su sammappadhÄnesu.
Satindriyaį¹ kattha daį¹į¹habbaį¹?
CatÅ«su satipaį¹į¹hÄnesu.
SamÄdhindriyaį¹ kattha daį¹į¹habbaį¹?
CatÅ«su jhÄnesu.
PaƱƱindriyaį¹ kattha daį¹į¹habbaį¹?
Catūsu ariyasaccesu.
Evaį¹ sekho sabbehi kusalehi dhammehi appamatto vutto bhagavatÄ anÄvilatÄya manasÄ.
TenÄha bhagavÄ āmanasÄnÄvilo siyÄāti.
āKusalo sabbadhammÄnanāti loko nÄma tividho kilesaloko bhavaloko indriyaloko.
Tattha kilesalokena bhavaloko samudÄgacchati, so indriyÄni nibbatteti, indriyesu bhÄviyamÄnesu neyyassa pariĆ±Ć±Ä bhavati.
SÄ duvidhena upaparikkhitabbÄ dassanapariƱƱÄya ca bhÄvanÄpariƱƱÄya ca.
YadÄ hi sekho Ʊeyyaį¹ parijÄnÄti, tadÄ nibbidÄsahagatehi saƱƱÄmanasikÄrehi neyyaį¹ pariƱƱÄtaį¹ bhavati.
Tassa dve dhammÄ kosallaį¹ gacchantiā
dassanakosallaƱca bhÄvanÄkosallaƱca.
Taį¹ ƱÄį¹aį¹ paƱcavidhena veditabbaį¹ā
abhiĆ±Ć±Ä pariĆ±Ć±Ä pahÄnaį¹ bhÄvanÄ sacchikiriyÄ.
Tattha katamÄ abhiƱƱÄ?
Yaį¹ dhammÄnaį¹ salakkhaį¹e ƱÄį¹aį¹ dhammapaį¹isambhidÄ ca atthapaį¹isambhidÄ ca, ayaį¹ abhiƱƱÄ.
Tattha katamÄ pariƱƱÄ?
Evaį¹ abhijÄnitvÄ yÄ parijÄnanÄ āidaį¹ kusalaį¹, idaį¹ akusalaį¹, idaį¹ sÄvajjaį¹, idaį¹ anavajjaį¹, idaį¹ kaį¹haį¹, idaį¹ sukkaį¹, idaį¹ sevitabbaį¹, idaį¹ na sevitabbaį¹, ime dhammÄ evaį¹
gahitÄ, idaį¹ phalaį¹ nibbattenti, tesaį¹ evaį¹
gahitÄnaį¹ ayaį¹ atthoāti, ayaį¹ pariƱƱÄ.
Evaį¹ parijÄnitvÄ tayo dhammÄ avasiį¹į¹hÄ bhavanti pahÄtabbÄ bhÄvetabbÄ sacchikÄtabbÄ ca.
Tattha katame dhammÄ pahÄtabbÄ?
Ye akusalÄ.
Tattha katame dhammÄ bhÄvetabbÄ?
Ye kusalÄ.
Tattha katame dhammÄ sacchikÄtabbÄ?
Yaį¹ asaį¹
khataį¹.
Yo evaį¹ jÄnÄti ayaį¹ vuccati atthakusalo dhammakusalo kalyÄį¹atÄkusalo phalatÄkusalo, Äyakusalo apÄyakusalo upÄyakusalo mahatÄ kosallena samannÄgatoti, tenÄha bhagavÄ ākusalo sabbadhammÄnanāti.
āSato bhikkhu paribbajeāti tena diį¹į¹hadhammasukhavihÄratthaį¹ abhikkante paį¹ikkante Älokite vilokite samiƱjite pasÄrite saį¹
ghÄį¹ipattacÄ«varadhÄraį¹e asite pÄ«te khÄyite sÄyite uccÄrapassÄvakamme gate į¹hite nisinne sutte jÄgarite bhÄsite tuį¹hibhÄve satena sampajÄnena vihÄtabbaį¹.
ImÄ dve cariyÄ anuƱƱÄtÄ bhagavatÄ ekÄ visuddhÄnaį¹, ekÄ visujjhantÄnaį¹.
Ke visuddhÄ?
Arahanto.
Ke visujjhantÄ?
SekkhÄ.
KatakiccÄni hi arahato indriyÄni.
Yaį¹ bojjhaį¹, taį¹ catubbidhaį¹ dukkhassa pariƱƱÄbhisamayena samudayassa pahÄnÄbhisamayena maggassa bhÄvanÄbhisamayena nirodhassa sacchikiriyÄbhisamayena, idaį¹ catubbidhaį¹ bojjhaį¹ yo evaį¹ jÄnÄti, ayaį¹ vuccati sato abhikkamati sato paį¹ikkamati khayÄ rÄgassa khayÄ dosassa khayÄ mohassa.
TenÄha bhagavÄ āsato bhikkhu paribbajeāti, tenÄhaā
āKÄmesu nÄbhigijjheyya,
(ajitÄti bhagavÄ)
ManasÄnÄvilo siyÄ;
Kusalo sabbadhammÄnaį¹,
Sato bhikkhu paribbajeāti.
Evaį¹ pucchitabbaį¹, evaį¹ visajjitabbaį¹.
Suttassa ca anugÄ«ti atthato ca byaƱjanato ca samÄnetabbÄ.
AtthÄpagataį¹ hi byaƱjanaį¹ samphappalÄpaį¹ bhavati.
Dunnikkhittassa padabyaƱjanassa atthopi dunnayo bhavati, tasmÄ atthabyaƱjanÅ«petaį¹ saį¹
gÄyitabbaį¹.
SuttaƱca pavicinitabbaį¹.
Kiį¹ idaį¹ suttaį¹ Ähacca vacanaį¹ anusandhivacanaį¹ nÄ«tatthaį¹ neyyatthaį¹ saį¹
kilesabhÄgiyaį¹ nibbedhabhÄgiyaį¹ asekkhabhÄgiyaį¹?
Kuhiį¹ imassa suttassa sabbÄni saccÄni passitabbÄni, ÄdimajjhapariyosÄneti?
Evaį¹ suttaį¹ pavicetabbaį¹.
TenÄha ÄyasmÄ mahÄkaccÄyanoā
āyaį¹ pucchitaƱca vissajjitaƱca, suttassa yÄ ca anugÄ«tÄ«āti.
Niyutto vicayo hÄro.