From:

PreviousNext

Netti

Paį¹­iniddesavāra

Vibhaį¹…ga 2

Vicayahāravibhaį¹…ga

Tattha katamo vicayo hāro?

ā€œYaį¹ pucchitaƱca vissajjitaƱcāā€ti gāthā, ayaį¹ vicayo hāro.

Kiį¹ vicinati?

Padaį¹ vicinati, paƱhaį¹ vicinati, visajjanaį¹ vicinati, pubbāparaį¹ vicinati, assādaį¹ vicinati, ādÄ«navaį¹ vicinati, nissaraį¹‡aį¹ vicinati, phalaį¹ vicinati, upāyaį¹ vicinati, āį¹‡attiį¹ vicinati, anugÄ«tiį¹ vicinati, sabbe nava suttante vicinati.

Yathā kiį¹ bhave, yathā āyasmā ajito pārāyane bhagavantaį¹ paƱhaį¹ pucchatiā€”

ā€œKenassu nivuto loko,

(iccāyasmā ajito)

Kenassu nappakāsati;

Kissābhilepanaį¹ brÅ«si,

Kiį¹ su tassa mahabbhayanā€ti.

Imāni cattāri padāni pucchitāni, so eko paƱho.

Kasmā?

Ekavatthupariggahā, evaƱhi āhaā€”

ā€œkenassu nivuto lokoā€ti lokādhiį¹­į¹­hānaį¹ pucchati, ā€œkenassu nappakāsatÄ«ā€ti lokassa appakāsanaį¹ pucchati, ā€œkissābhilepanaį¹ brÅ«sÄ«ā€ti lokassa abhilepanaį¹ pucchati, ā€œkiį¹su tassa mahabbhayanā€ti tasseva lokassa mahābhayaį¹ pucchati.

Loko tividho kilesaloko bhavaloko indriyaloko.

Tattha visajjanāā€”

ā€œAvijjāya nivuto loko,

(ajitāti bhagavā)

Vivicchā pamādā nappakāsati;

Jappābhilepanaį¹ brÅ«mi,

Dukkhamassa mahabbhayanā€ti.

Imāni cattāri padāni imehi catÅ«hi padehi visajjitāni paį¹­hamaį¹ paį¹­hamena, dutiyaį¹ dutiyena, tatiyaį¹ tatiyena, catutthaį¹ catutthena.

ā€œKenassu nivuto lokoā€ti paƱhe ā€œavijjāya nivuto lokoā€ti visajjanā.

NÄ«varaį¹‡ehi nivuto loko, avijjānÄ«varaį¹‡Ä hi sabbe sattā.

Yathāha bhagavā ā€œsabbasattānaį¹, bhikkhave, sabbapāį¹‡Änaį¹ sabbabhÅ«tānaį¹ pariyāyato ekameva nÄ«varaį¹‡aį¹ vadāmi yadidaį¹ avijjā, avijjānÄ«varaį¹‡Ä hi sabbe sattā.

Sabbasova, bhikkhave, avijjāya nirodhā cāgā paį¹­inissaggā natthi sattānaį¹ nÄ«varaį¹‡anti vadāmÄ«ā€ti.

Tena ca paį¹­hamassa padassa visajjanā yuttā.

ā€œKenassu nappakāsatÄ«ā€ti paƱhe ā€œvivicchā pamādā nappakāsatÄ«ā€ti visajjanā.

Yo puggalo nÄ«varaį¹‡ehi nivuto, so vivicchati.

Vivicchā nāma vuccati vicikicchā.

So vicikicchanto nābhisaddahati, na abhisaddahanto vÄ«riyaį¹ nārabhati akusalānaį¹ dhammānaį¹ pahānāya kusalānaį¹ dhammānaį¹ sacchikiriyāya.

So idhappamādamanuyutto viharati pamatto, sukke dhamme na uppādiyati, tassa te anuppādiyamānā nappakāsanti, yathāha bhagavāā€”

ā€œDÅ«re santo pakāsanti,

himavantova pabbato;

Asantettha na dissanti,

rattiį¹ khittā yathā sarā;

Te guį¹‡ehi pakāsanti,

kittiyā ca yasena cāā€ti.

Tena ca dutiyassa padassa visajjanā yuttā.

ā€œKissābhilepanaį¹ brÅ«sÄ«ā€ti paƱhe ā€œjappābhilepanaį¹ brÅ«mÄ«ā€ti visajjanā.

Jappā nāma vuccati taį¹‡hā.

Sā kathaį¹ abhilimpati?

Yathāha bhagavāā€”

ā€œRatto atthaį¹ na jānāti,

ratto dhammaį¹ na passati;

Andhantamaį¹ tadā hoti,

yaį¹ rāgo sahate naranā€ti.

Sāyaį¹ taį¹‡hā āsattibahulassa puggalassa ā€œevaį¹ abhijappāā€ti karitvā tattha loko abhilitto nāma bhavati, tena ca tatiyassa padassa visajjanā yuttā.

ā€œKiį¹ su tassa mahabbhayanā€ti paƱhe ā€œdukkhamassa mahabbhayanā€ti visajjanā.

Duvidhaį¹ dukkhaį¹ā€”

kāyikaƱca cetasikaƱca.

Yaį¹ kāyikaį¹ idaį¹ dukkhaį¹, yaį¹ cetasikaį¹ idaį¹ domanassaį¹.

Sabbe sattā hi dukkhassa ubbijjanti, natthi bhayaį¹ dukkhena samasamaį¹, kuto vā pana tassa uttaritaraį¹?

Tisso dukkhatāā€”

dukkhadukkhatā saį¹…khāradukkhatā vipariį¹‡Ämadukkhatā.

Tattha loko odhaso kadāci karahaci dukkhadukkhatāya muccati.

Tathā vipariį¹‡Ämadukkhatāya.

Taį¹ kissa hetu?

Honti loke appābādhāpi dīghāyukāpi.

Saį¹…khāradukkhatāya pana loko anupādisesāya nibbānadhātuyā muccati, tasmā saį¹…khāradukkhatā dukkhaį¹ lokassāti katvā dukkhamassa mahabbhayanti.

Tena ca catutthassa padassa visajjanā yuttā.

Tenāha bhagavā ā€œavijjāya nivuto lokoā€ti.

ā€œSavanti sabbadhi sotā,

(iccāyasmā ajito)

Sotānaį¹ kiį¹ nivāraį¹‡aį¹;

Sotānaį¹ saį¹varaį¹ brÅ«hi,

Kena sotā pidhÄ«yareā€.

Imāni cattāri padāni pucchitāni.

Te dve paƱhā.

Kasmā?

Ime hi batvādhivacanena pucchitā.

Evaį¹ samāpannassa lokassa evaį¹ saį¹…kiliį¹­į¹­hassa kiį¹ lokassa vodānaį¹ vuį¹­į¹­hānamiti, evaƱhi āha.

Savanti sabbadhi sotāti asamāhitassa savanti abhijjhābyāpādappamādabahulassa.

Tattha yā abhijjhā ayaį¹ lobho akusalamÅ«laį¹, yo byāpādo ayaį¹ doso akusalamÅ«laį¹, yo pamādo ayaį¹ moho akusalamÅ«laį¹.

Tassevaį¹ asamāhitassa chasu āyatanesu taį¹‡hā savanti rÅ«pataį¹‡hā saddataį¹‡hā gandhataį¹‡hā rasataį¹‡hā phoį¹­į¹­habbataį¹‡hā dhammataį¹‡hā, yathāha bhagavāā€”

ā€œSavatÄ«ā€ti ca kho, bhikkhave, channetaį¹ ajjhattikānaį¹ āyatanānaį¹ adhivacanaį¹.

Cakkhu savati manāpikesu rÅ«pesu, amanāpikesu paį¹­ihaƱƱatÄ«ti.

Sotaį¹ ā€¦peā€¦

ghānaį¹ ā€¦

jivhā ā€¦

kāyo ā€¦

mano savati manāpikesu dhammesu amanāpikesu paį¹­ihaƱƱatÄ«ti.

Iti sabbā ca savati, sabbathā ca savati.

Tenāha ā€œsavanti sabbadhi sotāā€ti.

ā€œSotānaį¹ kiį¹ nivāraį¹‡anā€ti pariyuį¹­į¹­hānavighātaį¹ pucchati, idaį¹ vodānaį¹.

ā€œSotānaį¹ saį¹varaį¹ brÅ«hi, kena sotā pidhÄ«yareā€ti anusayasamugghātaį¹ pucchati, idaį¹ vuį¹­į¹­hānaį¹.

Tattha visajjanāā€”

ā€œYāni sotāni lokasmiį¹,

(ajitāti bhagavā)

Sati tesaį¹ nivāraį¹‡aį¹;

Sotānaį¹ saį¹varaį¹ brÅ«mi,

PaƱƱāyete pidhÄ«yareā€ti.

Kāyagatāya satiyā bhāvitāya bahulÄ«katāya cakkhu nāviƱchati manāpikesu rÅ«pesu, amanāpikesu na paį¹­ihaƱƱati, sotaį¹ ā€¦peā€¦

ghānaį¹ ā€¦

jivhā ā€¦

kāyo ā€¦

mano nāviƱchati manāpikesu dhammesu, amanāpikesu na paį¹­ihaƱƱati.

Kena kāraį¹‡ena?

Saį¹vutanivāritattā indriyānaį¹.

Kena te saį¹vutanivāritā?

Satiārakkhena.

Tenāha bhagavāā€”

ā€œsati tesaį¹ nivāraį¹‡anā€ti.

PaƱƱāya anusayā pahÄ«yanti, anusayesu pahÄ«nesu pariyuį¹­į¹­hānā pahÄ«yanti.

Kissa, anusayassa pahīnattā?

Taį¹ yathā khandhavantassa rukkhassa anavasesamÅ«luddharaį¹‡e kate pupphaphalapallavaį¹…kurasantati samucchinnā bhavati.

Evaį¹ anusayesu pahÄ«nesu pariyuį¹­į¹­hānasantati samucchinnā bhavati pidahitā paį¹­icchannā.

Kena?

PaƱƱāya.

Tenāha bhagavā ā€œpaƱƱāyete pidhÄ«yareā€ti.

ā€œPaƱƱā ceva sati ca,

(iccāyasmā ajito)

NāmarÅ«paƱca mārisa;

Etaį¹ me puį¹­į¹­ho pabrÅ«hi,

Katthetaį¹ uparujjhatÄ«ā€ti.

ā€œYametaį¹ paƱhaį¹ apucchi,

ajita taį¹ vadāmi te;

Yattha nāmaƱca rÅ«paƱca,

asesaį¹ uparujjhati;

ViƱƱāį¹‡assa nirodhena,

etthetaį¹ uparujjhatÄ«ā€ti.

Ayaį¹ paƱhe anusandhiį¹ pucchati.

Anusandhiį¹ pucchanto kiį¹ pucchati?

Anupādisesaį¹ nibbānadhātuį¹.

TÄ«į¹‡i ca saccāni saį¹…khatāni nirodhadhammāni dukkhaį¹ samudayo maggo, nirodho asaį¹…khato.

Tattha samudayo dvīsu bhūmīsu pahīyati dassanabhūmiyā ca bhāvanābhūmiyā ca.

Dassanena tÄ«į¹‡i saį¹yojanāni pahÄ«yanti sakkāyadiį¹­į¹­hi vicikicchā sÄ«labbataparāmāso, bhāvanāya satta saį¹yojanāni pahÄ«yanti kāmacchando byāpādo rÅ«parāgo arÅ«parāgo māno uddhaccaį¹ avijjāvasesā.

Tedhātuke imāni dasa saį¹yojanāni paƱcorambhāgiyāni paƱcuddhambhāgiyāni.

Tattha tÄ«į¹‡i saį¹yojanāni sakkāyadiį¹­į¹­hi vicikicchā sÄ«labbataparāmāso anaƱƱātaƱƱassāmÄ«tindriyaį¹ adhiį¹­į¹­hāya nirujjhanti.

Satta saį¹yojanāni kāmacchando byāpādo rÅ«parāgo arÅ«parāgo māno uddhaccaį¹ avijjāvasesā aƱƱindriyaį¹ adhiį¹­į¹­hāya nirujjhanti.

Yaį¹ pana evaį¹ jānāti ā€œkhÄ«į¹‡Ä me jātÄ«ā€ti, idaį¹ khaye Ʊāį¹‡aį¹.

ā€œNāparaį¹ itthattāyāā€ti pajānāti, idaį¹ anuppāde Ʊāį¹‡aį¹.

Imāni dve Ʊāį¹‡Äni aƱƱātāvindriyaį¹.

Tattha yaƱca anaƱƱātaƱƱassāmÄ«tindriyaį¹ yaƱca aƱƱindriyaį¹, imāni aggaphalaį¹ arahattaį¹ pāpuį¹‡antassa nirujjhanti, tattha yaƱca khaye Ʊāį¹‡aį¹ yaƱca anuppāde Ʊāį¹‡aį¹, imāni dve Ʊāį¹‡Äni ekapaƱƱā.

Api ca ārammaį¹‡asaį¹…ketena dve nāmāni labbhanti, ā€œkhÄ«į¹‡Ä me jātÄ«ā€ti pajānantassa khaye Ʊāį¹‡anti nāmaį¹ labhati, ā€œnāparaį¹ itthattāyāā€ti pajānantassa anuppāde Ʊāį¹‡anti nāmaį¹ labhati.

Sā pajānanaį¹­į¹­hena paƱƱā, yathādiį¹­į¹­haį¹ apilāpanaį¹­į¹­hena sati.

Tattha ye paƱcupādānakkhandhā, idaį¹ nāmarÅ«paį¹.

Tattha ye phassapaƱcamakā dhammā, idaį¹ nāmaį¹.

Yāni paƱcindriyāni rÅ«pāni, idaį¹ rÅ«paį¹.

Tadubhayaį¹ nāmarÅ«paį¹ viƱƱāį¹‡asampayuttaį¹ tassa nirodhaį¹ bhagavantaį¹ pucchanto āyasmā ajito pārāyane evamāhaā€”

ā€œPaƱƱā ceva sati ca,

nāmarÅ«paƱca mārisa;

Etaį¹ me puį¹­į¹­ho pabrÅ«hi,

katthetaį¹ uparujjhatÄ«ā€ti.

Tattha sati ca paƱƱā ca cattāri indriyāni, sati dve indriyāni satindriyaƱca samādhindriyaƱca, paƱƱā dve indriyāni paƱƱindriyaƱca vīriyindriyaƱca.

Yā imesu catÅ«su indriyesu saddahanā okappanā, idaį¹ saddhindriyaį¹.

Tattha yā saddhādhipateyyā cittekaggatā, ayaį¹ chandasamādhi.

Samāhite citte kilesānaį¹ vikkhambhanatāya paį¹­isaį¹…khānabalena vā bhāvanābalena vā, idaį¹ pahānaį¹.

Tattha ye assāsapassāsā vitakkavicārā saƱƱāvedayitā sarasaį¹…kappā, ime saį¹…khārā.

Iti purimako ca chandasamādhi, kilesavikkhambhanatāya ca pahānaį¹ ime ca saį¹…khārā, tadubhayaį¹ chandasamādhippadhānasaį¹…khārasamannāgataį¹ iddhipādaį¹ bhāveti vivekanissitaį¹ virāganissitaį¹ nirodhanissitaį¹ vossaggapariį¹‡Ämiį¹.

Tattha yā vÄ«riyādhipateyyā cittekaggatā, ayaį¹ vÄ«riyasamādhi ā€¦peā€¦

tattha yā cittādhipateyyā cittekaggatā, ayaį¹ cittasamādhi ā€¦peā€¦

tattha yā vÄ«maį¹sādhipateyyā cittekaggatā, ayaį¹ vÄ«maį¹sāsamādhi.

Samāhite citte kilesānaį¹ vikkhambhanatāya paį¹­isaį¹…khānabalena vā bhāvanābalena vā, idaį¹ pahānaį¹.

Tattha ye assāsapassāsā vitakkavicārā saƱƱāvedayitā sarasaį¹…kappā, ime saį¹…khārā.

Iti purimako ca vÄ«maį¹sāsamādhi, kilesavikkhambhanatāya ca pahānaį¹ ime ca saį¹…khārā, tadubhayaį¹ vÄ«maį¹sāsamādhippadhānasaį¹…khārasamannāgataį¹ iddhipādaį¹ bhāveti vivekanissitaį¹ virāganissitaį¹ nirodhanissitaį¹ vossaggapariį¹‡Ämiį¹.

Sabbo samādhi Ʊāį¹‡amÅ«lako Ʊāį¹‡apubbaį¹…gamo Ʊāį¹‡Änuparivatti.

Yathā pure tathā pacchā,

yathā pacchā tathā pure;

Yathā divā tathā rattiį¹,

yathā rattiį¹ tathā divā.

Iti vivaį¹­ena cetasā apariyonaddhena sappabhāsaį¹ cittaį¹ bhāveti.

PaƱcindriyāni kusalāni cittasahabhÅ«ni citte uppajjamāne uppajjanti, citte nirujjhamāne nirujjhanti.

NāmarÅ«paƱca viƱƱāį¹‡ahetukaį¹ viƱƱāį¹‡apaccayā nibbattaį¹, tassa maggena hetu upacchinno, viƱƱāį¹‡aį¹ anāhāraį¹ anabhinanditaį¹ appaį¹­isandhikaį¹ taį¹ nirujjhati.

NāmarÅ«pamapi ahetu appaccayaį¹ punabbhavaį¹ na nibbattayati.

Evaį¹ viƱƱāį¹‡assa nirodhā paƱƱā ca sati ca nāmarÅ«paƱca nirujjhati.

Tenāha bhagavāā€”

ā€œYametaį¹ paƱhaį¹ apucchi,

ajita taį¹ vadāmi te;

Yattha nāmaƱca rÅ«paƱca,

asesaį¹ uparujjhati;

ViƱƱāį¹‡assa nirodhena,

etthetaį¹ uparujjhatÄ«ā€ti.

ā€œYe ca saį¹…khātadhammāse,

(iccāyasmā ajito)

Ye ca sekkhā puthū idha;

Tesaį¹ me nipako iriyaį¹,

Puį¹­į¹­ho pabrÅ«hi mārisāā€ti.

Imāni tÄ«į¹‡i padāni pucchitāni, te tayo paƱhā.

Kissa?

Sekhāsekhavipassanāpubbaį¹…gamappahānayogena, evaƱhi āha.

ā€œYe ca saį¹…khātadhammāseā€ti arahattaį¹ pucchati, ā€œye ca sekkhā puthÅ« idhāā€ti sekhaį¹ pucchati, ā€œtesaį¹ me nipako iriyaį¹, puį¹­į¹­ho pabrÅ«hi mārisāā€ti vipassanāpubbaį¹…gamaį¹ pahānaį¹ pucchati.

Tattha visajjanāā€”

ā€œKāmesu nābhigijjheyya,

(ajitāti bhagavā)

Manasānāvilo siyā;

Kusalo sabbadhammānaį¹,

Sato bhikkhu paribbajeā€ti.

Bhagavato sabbaį¹ kāyakammaį¹ Ʊāį¹‡apubbaį¹…gamaį¹ Ʊāį¹‡Änuparivatti, sabbaį¹ vacÄ«kammaį¹ Ʊāį¹‡apubbaį¹…gamaį¹ Ʊāį¹‡Änuparivatti, sabbaį¹ manokammaį¹ Ʊāį¹‡apubbaį¹…gamaį¹ Ʊāį¹‡Änuparivatti.

AtÄ«te aį¹se appaį¹­ihataƱāį¹‡adassanaį¹, anāgate aį¹se appaį¹­ihataƱāį¹‡adassanaį¹, paccuppanne aį¹se appaį¹­ihataƱāį¹‡adassanaį¹.

Ko ca Ʊāį¹‡adassanassa paį¹­ighāto?

Yaį¹ anicce dukkhe anattani ca aƱƱāį¹‡aį¹ adassanaį¹, ayaį¹ Ʊāį¹‡adassanassa paį¹­ighāto.

Yathā idha puriso tārakarÅ«pāni passeyya, no ca gaį¹‡anasaį¹…ketena jāneyya, ayaį¹ Ʊāį¹‡adassanassa paį¹­ighāto.

Bhagavato pana appaį¹­ihataƱāį¹‡adassanaį¹, anāvaraį¹‡aƱāį¹‡adassanā hi buddhā bhagavanto.

Tattha sekhena dvÄ«su dhammesu cittaį¹ rakkhitabbaį¹ gedhā ca rajanÄ«yesu dhammesu, dosā ca pariyuį¹­į¹­hānÄ«yesu.

Tattha yā icchā mucchā patthanā piyāyanā kÄ«įø·anā, taį¹ bhagavā nivārento evamāhaā€”

ā€œkāmesu nābhigijjheyyāā€ti.

ā€œManasānāvilo siyāā€ti pariyuį¹­į¹­hānavighātaį¹ āha.

Tathā hi sekho abhigijjhanto asamuppannaƱca kilesaį¹ uppādeti, uppannaƱca kilesaį¹ phātiį¹ karoti.

Yo pana anāvilasaį¹…kappo anabhigijjhanto vāyamati, so anuppannānaį¹ pāpakānaį¹ akusalānaį¹ dhammānaį¹ anuppādāya chandaį¹ janeti vāyamati vÄ«riyaį¹ ārabhati cittaį¹ paggaį¹‡hāti padahati.

So uppannānaį¹ pāpakānaį¹ akusalānaį¹ dhammānaį¹ pahānāya chandaį¹ janeti vāyamati vÄ«riyaį¹ ārabhati cittaį¹ paggaį¹‡hāti padahati.

So anuppannānaį¹ kusalānaį¹ dhammānaį¹ uppādāya chandaį¹ janeti vāyamati vÄ«riyaį¹ ārabhati cittaį¹ paggaį¹‡hāti padahati.

So uppannānaį¹ kusalānaį¹ dhammānaį¹ į¹­hitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripÅ«riyā chandaį¹ janeti vāyamati vÄ«riyaį¹ ārabhati cittaį¹ paggaį¹‡hāti padahati.

Katame anuppannā pāpakā akusalā dhammā?

Kāmavitakko byāpādavitakko vihiį¹sāvitakko, ime anuppannā pāpakā akusalā dhammā.

Katame uppannā pāpakā akusalā dhammā?

Anusayā akusalamūlāni, ime uppannā pāpakā akusalā dhammā.

Katame anuppannā kusalā dhammā?

Yāni sotāpannassa indriyāni, ime anuppannā kusalā dhammā.

Katame uppannā kusalā dhammā?

Yāni aį¹­į¹­hamakassa indriyāni, ime uppannā kusalā dhammā.

Yena kāmavitakkaį¹ vāreti, idaį¹ satindriyaį¹.

Yena byāpādavitakkaį¹ vāreti, idaį¹ samādhindriyaį¹.

Yena vihiį¹sāvitakkaį¹ vāreti, idaį¹ vÄ«riyindriyaį¹.

Yena uppannuppanne pāpake akusale dhamme pajahati vinodeti byantÄ«karoti anabhāvaį¹ gameti nādhivāseti, idaį¹ paƱƱindriyaį¹.

Yā imesu catÅ«su indriyesu saddahanā okappanā, idaį¹ saddhindriyaį¹.

Tattha saddhindriyaį¹ kattha daį¹­į¹­habbaį¹?

CatÅ«su sotāpattiyaį¹…gesu.

VÄ«riyindriyaį¹ kattha daį¹­į¹­habbaį¹?

Catūsu sammappadhānesu.

Satindriyaį¹ kattha daį¹­į¹­habbaį¹?

CatÅ«su satipaį¹­į¹­hānesu.

Samādhindriyaį¹ kattha daį¹­į¹­habbaį¹?

Catūsu jhānesu.

PaƱƱindriyaį¹ kattha daį¹­į¹­habbaį¹?

Catūsu ariyasaccesu.

Evaį¹ sekho sabbehi kusalehi dhammehi appamatto vutto bhagavatā anāvilatāya manasā.

Tenāha bhagavā ā€œmanasānāvilo siyāā€ti.

ā€œKusalo sabbadhammānanā€ti loko nāma tividho kilesaloko bhavaloko indriyaloko.

Tattha kilesalokena bhavaloko samudāgacchati, so indriyāni nibbatteti, indriyesu bhāviyamānesu neyyassa pariƱƱā bhavati.

Sā duvidhena upaparikkhitabbā dassanapariƱƱāya ca bhāvanāpariƱƱāya ca.

Yadā hi sekho Ʊeyyaį¹ parijānāti, tadā nibbidāsahagatehi saƱƱāmanasikārehi neyyaį¹ pariƱƱātaį¹ bhavati.

Tassa dve dhammā kosallaį¹ gacchantiā€”

dassanakosallaƱca bhāvanākosallaƱca.

Taį¹ Ʊāį¹‡aį¹ paƱcavidhena veditabbaį¹ā€”

abhiƱƱā pariƱƱā pahānaį¹ bhāvanā sacchikiriyā.

Tattha katamā abhiƱƱā?

Yaį¹ dhammānaį¹ salakkhaį¹‡e Ʊāį¹‡aį¹ dhammapaį¹­isambhidā ca atthapaį¹­isambhidā ca, ayaį¹ abhiƱƱā.

Tattha katamā pariƱƱā?

Evaį¹ abhijānitvā yā parijānanā ā€œidaį¹ kusalaį¹, idaį¹ akusalaį¹, idaį¹ sāvajjaį¹, idaį¹ anavajjaį¹, idaį¹ kaį¹‡haį¹, idaį¹ sukkaį¹, idaį¹ sevitabbaį¹, idaį¹ na sevitabbaį¹, ime dhammā evaį¹…gahitā, idaį¹ phalaį¹ nibbattenti, tesaį¹ evaį¹…gahitānaį¹ ayaį¹ atthoā€ti, ayaį¹ pariƱƱā.

Evaį¹ parijānitvā tayo dhammā avasiį¹­į¹­hā bhavanti pahātabbā bhāvetabbā sacchikātabbā ca.

Tattha katame dhammā pahātabbā?

Ye akusalā.

Tattha katame dhammā bhāvetabbā?

Ye kusalā.

Tattha katame dhammā sacchikātabbā?

Yaį¹ asaį¹…khataį¹.

Yo evaį¹ jānāti ayaį¹ vuccati atthakusalo dhammakusalo kalyāį¹‡atākusalo phalatākusalo, āyakusalo apāyakusalo upāyakusalo mahatā kosallena samannāgatoti, tenāha bhagavā ā€œkusalo sabbadhammānanā€ti.

ā€œSato bhikkhu paribbajeā€ti tena diį¹­į¹­hadhammasukhavihāratthaį¹ abhikkante paį¹­ikkante ālokite vilokite samiƱjite pasārite saį¹…ghāį¹­ipattacÄ«varadhāraį¹‡e asite pÄ«te khāyite sāyite uccārapassāvakamme gate į¹­hite nisinne sutte jāgarite bhāsite tuį¹‡hibhāve satena sampajānena vihātabbaį¹.

Imā dve cariyā anuƱƱātā bhagavatā ekā visuddhānaį¹, ekā visujjhantānaį¹.

Ke visuddhā?

Arahanto.

Ke visujjhantā?

Sekkhā.

Katakiccāni hi arahato indriyāni.

Yaį¹ bojjhaį¹, taį¹ catubbidhaį¹ dukkhassa pariƱƱābhisamayena samudayassa pahānābhisamayena maggassa bhāvanābhisamayena nirodhassa sacchikiriyābhisamayena, idaį¹ catubbidhaį¹ bojjhaį¹ yo evaį¹ jānāti, ayaį¹ vuccati sato abhikkamati sato paį¹­ikkamati khayā rāgassa khayā dosassa khayā mohassa.

Tenāha bhagavā ā€œsato bhikkhu paribbajeā€ti, tenāhaā€”

ā€œKāmesu nābhigijjheyya,

(ajitāti bhagavā)

Manasānāvilo siyā;

Kusalo sabbadhammānaį¹,

Sato bhikkhu paribbajeā€ti.

Evaį¹ pucchitabbaį¹, evaį¹ visajjitabbaį¹.

Suttassa ca anugīti atthato ca byaƱjanato ca samānetabbā.

Atthāpagataį¹ hi byaƱjanaį¹ samphappalāpaį¹ bhavati.

Dunnikkhittassa padabyaƱjanassa atthopi dunnayo bhavati, tasmā atthabyaƱjanÅ«petaį¹ saį¹…gāyitabbaį¹.

SuttaƱca pavicinitabbaį¹.

Kiį¹ idaį¹ suttaį¹ āhacca vacanaį¹ anusandhivacanaį¹ nÄ«tatthaį¹ neyyatthaį¹ saį¹…kilesabhāgiyaį¹ nibbedhabhāgiyaį¹ asekkhabhāgiyaį¹?

Kuhiį¹ imassa suttassa sabbāni saccāni passitabbāni, ādimajjhapariyosāneti?

Evaį¹ suttaį¹ pavicetabbaį¹.

Tenāha āyasmā mahākaccāyanoā€”

ā€œyaį¹ pucchitaƱca vissajjitaƱca, suttassa yā ca anugÄ«tÄ«ā€ti.

Niyutto vicayo hāro.
PreviousNext