From:

PreviousNext

Netti

Paį¹­iniddesavāra

Vibhaį¹…ga 8

Vibhattihāravibhaį¹…ga

Tattha katamo vibhattihāro?

ā€œDhammaƱca padaį¹­į¹­hānaį¹ bhÅ«miƱcāā€ti.

Dve suttāni vāsanābhāgiyaƱca nibbedhabhāgiyaƱca.

Dve paį¹­ipadā puƱƱabhāgiyā ca phalabhāgiyā ca.

Dve sÄ«lāni saį¹varasÄ«laƱca pahānasÄ«laƱca, tattha bhagavā vāsanābhāgiyaį¹ suttaį¹ puƱƱabhāgiyāya paį¹­ipadāya desayati, so saį¹varasÄ«le į¹­hito tena brahmacariyena brahmacārÄ« bhavati, tattha bhagavā nibbedhabhāgiyaį¹ suttaį¹ phalabhāgiyāya paį¹­ipadāya desayati, so pahānasÄ«le į¹­hito tena brahmacariyena brahmacārÄ« bhavati.

Tattha katamaį¹ vāsanābhāgiyaį¹ suttaį¹?

Vāsanābhāgiyaį¹ nāma suttaį¹ dānakathā sÄ«lakathā saggakathā kāmānaį¹ ādÄ«navo nekkhamme ānisaį¹soti.

Tattha katamaį¹ nibbedhabhāgiyaį¹ suttaį¹?

Nibbedhabhāgiyaį¹ nāma suttaį¹ yā catusaccappakāsanā, vāsanābhāgiye sutte natthi pajānanā, natthi maggo, natthi phalaį¹.

Nibbedhabhāgiye sutte atthi pajānanā, atthi maggo, atthi phalaį¹.

Imāni cattāri suttāni.

Imesaį¹ catunnaį¹ suttānaį¹ desanāya phalena sÄ«lena brahmacariyena sabbato vicayena hārena vicinitvā yuttihārena yojayitabbā yāvatikā Ʊāį¹‡assa bhÅ«mi.

Tattha katame dhammā sādhāraį¹‡Ä?

Dve dhammā sādhāraį¹‡Ä nāmasādhāraį¹‡Ä vatthusādhāraį¹‡Ä ca.

Yaį¹ vā pana kiƱci aƱƱampi evaį¹ jātiyaį¹, micchattaniyatānaį¹ sattānaį¹ aniyatānaƱca sattānaį¹ dassanappahātabbā kilesā sādhāraį¹‡Ä, puthujjanassa sotāpannassa ca kāmarāgabyāpādā sādhāraį¹‡Ä, puthujjanassa anāgāmissa ca uddhambhāgiyā saį¹yojanā sādhāraį¹‡Ä, yaį¹ kiƱci ariyasāvako lokiyaį¹ samāpattiį¹ samāpajjati, sabbā sā avÄ«tarāgehi sādhāraį¹‡Ä, sādhāraį¹‡Ä hi dhammā evaį¹ aƱƱamaƱƱaį¹ paraį¹ paraį¹ sakaį¹ sakaį¹ visayaį¹ nātivattanti.

Yopi imehi dhammehi samannāgato na so taį¹ dhammaį¹ upātivattati.

Ime dhammā sādhāraį¹‡Ä.

Tattha katame dhammā asādhāraį¹‡Ä?

Yāva desanaį¹ upādāya gavesitabbā sekkhāsekkhā bhabbābhabbāti, aį¹­į¹­hamakassa sotāpannassa ca kāmarāgabyāpādā sādhāraį¹‡Ä dhammatā asādhāraį¹‡Ä, aį¹­į¹­hamakassa anāgāmissa ca uddhambhāgiyā saį¹yojanā sādhāraį¹‡Ä dhammatā asādhāraį¹‡Ä.

Sabbesaį¹ sekkhānaį¹ nāmaį¹ sādhāraį¹‡aį¹ dhammatā asādhāraį¹‡Ä.

Sabbesaį¹ paį¹­ipannakānaį¹ nāmaį¹ sādhāraį¹‡aį¹ dhammatā asādhāraį¹‡Ä.

Sabbesaį¹ sekkhānaį¹ sekkhasÄ«laį¹ sādhāraį¹‡aį¹ dhammatā asādhāraį¹‡Ä.

Evaį¹ visesānupassinā hÄ«nukkaį¹­į¹­hamajjhimaį¹ upādāya gavesitabbaį¹.

DassanabhÅ«mi niyāmāvakkantiyā padaį¹­į¹­hānaį¹, bhāvanābhÅ«mi uttarikānaį¹ phalānaį¹ pattiyā padaį¹­į¹­hānaį¹, dukkhā paį¹­ipadā dandhābhiƱƱā samathassa padaį¹­į¹­hānaį¹, sukhā paį¹­ipadā khippābhiƱƱā vipassanāya padaį¹­į¹­hānaį¹, dānamayaį¹ puƱƱakiriyavatthu parato ghosassa sādhāraį¹‡aį¹ padaį¹­į¹­hānaį¹, sÄ«lamayaį¹ puƱƱakiriyavatthu cintāmayiyā paƱƱāya sādhāraį¹‡aį¹ padaį¹­į¹­hānaį¹, bhāvanāmayaį¹ puƱƱakiriyavatthu bhāvanāmayiyā paƱƱāya sādhāraį¹‡aį¹ padaį¹­į¹­hānaį¹.

Dānamayaį¹ puƱƱakiriyavatthu parato ca ghosassa sutamayiyā ca paƱƱāya sādhāraį¹‡aį¹ padaį¹­į¹­hānaį¹ sÄ«lamayaį¹ puƱƱakiriyavatthu cintāmayiyā ca paƱƱāya yoniso ca manasikārassa sādhāraį¹‡aį¹ padaį¹­į¹­hānaį¹, bhāvanāmayaį¹ puƱƱakiriyavatthu bhāvanāmayiyā ca paƱƱāya sammādiį¹­į¹­hiyā ca sādhāraį¹‡aį¹ padaį¹­į¹­hānaį¹.

PatirÅ«padesavāso vivekassa ca samādhissa ca sādhāraį¹‡aį¹ padaį¹­į¹­hānaį¹, sappurisÅ«panissayo tiį¹‡į¹‡aƱca aveccappasādānaį¹ samathassa ca sādhāraį¹‡aį¹ padaį¹­į¹­hānaį¹, attasammāpaį¹‡idhānaį¹ hiriyā ca vipassanāya ca sādhāraį¹‡aį¹ padaį¹­į¹­hānaį¹, akusalapariccāgo kusalavÄ«maį¹sāya ca samādhindriyassa ca sādhāraį¹‡aį¹ padaį¹­į¹­hānaį¹, dhammasvākkhātatā kusalamÅ«laropanāya ca phalasamāpattiyā ca sādhāraį¹‡aį¹ padaį¹­į¹­hānaį¹, saį¹…ghasuppaį¹­ipannatā saį¹…ghasuį¹­į¹­hutāya sādhāraį¹‡aį¹ padaį¹­į¹­hānaį¹, satthusampadā appasannānaƱca pasādāya pasannānaƱca bhiyyobhāvāya sādhāraį¹‡aį¹ padaį¹­į¹­hānaį¹, appaį¹­ihatapātimokkhatā dummaį¹…kÅ«naƱca puggalānaį¹ niggahāya pesalānaƱca puggalānaį¹ phāsuvihārāya sādhāraį¹‡aį¹ padaį¹­į¹­hānaį¹.

Tenāha āyasmā mahākaccāyano ā€œdhammaƱca padaį¹­į¹­hānanā€ti.

Niyutto vibhatti hāro.
PreviousNext