From:
Netti
Paį¹iniddesavÄra
Vibhaį¹
ga 8
VibhattihÄravibhaį¹
ga
Tattha katamo vibhattihÄro?
āDhammaƱca padaį¹į¹hÄnaį¹ bhÅ«miƱcÄāti.
Dve suttÄni vÄsanÄbhÄgiyaƱca nibbedhabhÄgiyaƱca.
Dve paį¹ipadÄ puƱƱabhÄgiyÄ ca phalabhÄgiyÄ ca.
Dve sÄ«lÄni saį¹varasÄ«laƱca pahÄnasÄ«laƱca, tattha bhagavÄ vÄsanÄbhÄgiyaį¹ suttaį¹ puƱƱabhÄgiyÄya paį¹ipadÄya desayati, so saį¹varasÄ«le į¹hito tena brahmacariyena brahmacÄrÄ« bhavati, tattha bhagavÄ nibbedhabhÄgiyaį¹ suttaį¹ phalabhÄgiyÄya paį¹ipadÄya desayati, so pahÄnasÄ«le į¹hito tena brahmacariyena brahmacÄrÄ« bhavati.
Tattha katamaį¹ vÄsanÄbhÄgiyaį¹ suttaį¹?
VÄsanÄbhÄgiyaį¹ nÄma suttaį¹ dÄnakathÄ sÄ«lakathÄ saggakathÄ kÄmÄnaį¹ ÄdÄ«navo nekkhamme Änisaį¹soti.
Tattha katamaį¹ nibbedhabhÄgiyaį¹ suttaį¹?
NibbedhabhÄgiyaį¹ nÄma suttaį¹ yÄ catusaccappakÄsanÄ, vÄsanÄbhÄgiye sutte natthi pajÄnanÄ, natthi maggo, natthi phalaį¹.
NibbedhabhÄgiye sutte atthi pajÄnanÄ, atthi maggo, atthi phalaį¹.
ImÄni cattÄri suttÄni.
Imesaį¹ catunnaį¹ suttÄnaį¹ desanÄya phalena sÄ«lena brahmacariyena sabbato vicayena hÄrena vicinitvÄ yuttihÄrena yojayitabbÄ yÄvatikÄ Ć±Äį¹assa bhÅ«mi.
Tattha katame dhammÄ sÄdhÄraį¹Ä?
Dve dhammÄ sÄdhÄraį¹Ä nÄmasÄdhÄraį¹Ä vatthusÄdhÄraį¹Ä ca.
Yaį¹ vÄ pana kiƱci aƱƱampi evaį¹ jÄtiyaį¹, micchattaniyatÄnaį¹ sattÄnaį¹ aniyatÄnaƱca sattÄnaį¹ dassanappahÄtabbÄ kilesÄ sÄdhÄraį¹Ä, puthujjanassa sotÄpannassa ca kÄmarÄgabyÄpÄdÄ sÄdhÄraį¹Ä, puthujjanassa anÄgÄmissa ca uddhambhÄgiyÄ saį¹yojanÄ sÄdhÄraį¹Ä, yaį¹ kiƱci ariyasÄvako lokiyaį¹ samÄpattiį¹ samÄpajjati, sabbÄ sÄ avÄ«tarÄgehi sÄdhÄraį¹Ä, sÄdhÄraį¹Ä hi dhammÄ evaį¹ aƱƱamaƱƱaį¹ paraį¹ paraį¹ sakaį¹ sakaį¹ visayaį¹ nÄtivattanti.
Yopi imehi dhammehi samannÄgato na so taį¹ dhammaį¹ upÄtivattati.
Ime dhammÄ sÄdhÄraį¹Ä.
Tattha katame dhammÄ asÄdhÄraį¹Ä?
YÄva desanaį¹ upÄdÄya gavesitabbÄ sekkhÄsekkhÄ bhabbÄbhabbÄti, aį¹į¹hamakassa sotÄpannassa ca kÄmarÄgabyÄpÄdÄ sÄdhÄraį¹Ä dhammatÄ asÄdhÄraį¹Ä, aį¹į¹hamakassa anÄgÄmissa ca uddhambhÄgiyÄ saį¹yojanÄ sÄdhÄraį¹Ä dhammatÄ asÄdhÄraį¹Ä.
Sabbesaį¹ sekkhÄnaį¹ nÄmaį¹ sÄdhÄraį¹aį¹ dhammatÄ asÄdhÄraį¹Ä.
Sabbesaį¹ paį¹ipannakÄnaį¹ nÄmaį¹ sÄdhÄraį¹aį¹ dhammatÄ asÄdhÄraį¹Ä.
Sabbesaį¹ sekkhÄnaį¹ sekkhasÄ«laį¹ sÄdhÄraį¹aį¹ dhammatÄ asÄdhÄraį¹Ä.
Evaį¹ visesÄnupassinÄ hÄ«nukkaį¹į¹hamajjhimaį¹ upÄdÄya gavesitabbaį¹.
DassanabhÅ«mi niyÄmÄvakkantiyÄ padaį¹į¹hÄnaį¹, bhÄvanÄbhÅ«mi uttarikÄnaį¹ phalÄnaį¹ pattiyÄ padaį¹į¹hÄnaį¹, dukkhÄ paį¹ipadÄ dandhÄbhiĆ±Ć±Ä samathassa padaį¹į¹hÄnaį¹, sukhÄ paį¹ipadÄ khippÄbhiĆ±Ć±Ä vipassanÄya padaį¹į¹hÄnaį¹, dÄnamayaį¹ puƱƱakiriyavatthu parato ghosassa sÄdhÄraį¹aį¹ padaį¹į¹hÄnaį¹, sÄ«lamayaį¹ puƱƱakiriyavatthu cintÄmayiyÄ paƱƱÄya sÄdhÄraį¹aį¹ padaį¹į¹hÄnaį¹, bhÄvanÄmayaį¹ puƱƱakiriyavatthu bhÄvanÄmayiyÄ paƱƱÄya sÄdhÄraį¹aį¹ padaį¹į¹hÄnaį¹.
DÄnamayaį¹ puƱƱakiriyavatthu parato ca ghosassa sutamayiyÄ ca paƱƱÄya sÄdhÄraį¹aį¹ padaį¹į¹hÄnaį¹ sÄ«lamayaį¹ puƱƱakiriyavatthu cintÄmayiyÄ ca paƱƱÄya yoniso ca manasikÄrassa sÄdhÄraį¹aį¹ padaį¹į¹hÄnaį¹, bhÄvanÄmayaį¹ puƱƱakiriyavatthu bhÄvanÄmayiyÄ ca paƱƱÄya sammÄdiį¹į¹hiyÄ ca sÄdhÄraį¹aį¹ padaį¹į¹hÄnaį¹.
PatirÅ«padesavÄso vivekassa ca samÄdhissa ca sÄdhÄraį¹aį¹ padaį¹į¹hÄnaį¹, sappurisÅ«panissayo tiį¹į¹aƱca aveccappasÄdÄnaį¹ samathassa ca sÄdhÄraį¹aį¹ padaį¹į¹hÄnaį¹, attasammÄpaį¹idhÄnaį¹ hiriyÄ ca vipassanÄya ca sÄdhÄraį¹aį¹ padaį¹į¹hÄnaį¹, akusalapariccÄgo kusalavÄ«maį¹sÄya ca samÄdhindriyassa ca sÄdhÄraį¹aį¹ padaį¹į¹hÄnaį¹, dhammasvÄkkhÄtatÄ kusalamÅ«laropanÄya ca phalasamÄpattiyÄ ca sÄdhÄraį¹aį¹ padaį¹į¹hÄnaį¹, saį¹
ghasuppaį¹ipannatÄ saį¹
ghasuį¹į¹hutÄya sÄdhÄraį¹aį¹ padaį¹į¹hÄnaį¹, satthusampadÄ appasannÄnaƱca pasÄdÄya pasannÄnaƱca bhiyyobhÄvÄya sÄdhÄraį¹aį¹ padaį¹į¹hÄnaį¹, appaį¹ihatapÄtimokkhatÄ dummaį¹
kÅ«naƱca puggalÄnaį¹ niggahÄya pesalÄnaƱca puggalÄnaį¹ phÄsuvihÄrÄya sÄdhÄraį¹aį¹ padaį¹į¹hÄnaį¹.
TenÄha ÄyasmÄ mahÄkaccÄyano ādhammaƱca padaį¹į¹hÄnanāti.
Niyutto vibhatti hÄro.