From:

PreviousNext

Netti

Paį¹­iniddesavāra

Vibhaį¹…ga 9

Parivattanahāravibhaį¹…ga

Tattha katamo parivattano hāro?

ā€œKusalākusale dhammeā€ti.

Sammādiį¹­į¹­hissa purisapuggalassa micchādiį¹­į¹­hi nijjiį¹‡į¹‡Ä bhavati.

Ye cassa micchādiį¹­į¹­hipaccayā uppajjeyyuį¹ aneke pāpakā akusalā dhammā, te cassa nijjiį¹‡į¹‡Ä honti.

Sammādiį¹­į¹­hipaccayā cassa aneke kusalā dhammā sambhavanti, te cassa bhāvanāpāripÅ«riį¹ gacchanti.

Sammāsaį¹…kappassa purisapuggalassa micchāsaį¹…kappo nijjiį¹‡į¹‡o bhavati.

Ye cassa micchāsaį¹…kappapaccayā uppajjeyyuį¹ aneke pāpakā akusalā dhammā, te cassa nijjiį¹‡į¹‡Ä honti.

Sammāsaį¹…kappapaccayā cassa aneke kusalā dhammā sambhavanti.

Te cassa bhāvanāpāripÅ«riį¹ gacchanti.

Evaį¹ sammāvācassa sammākammantassa sammāājÄ«vassa sammāvāyāmassa sammāsatissa sammāsamādhissa sammāvimuttassa sammāvimuttiƱāį¹‡adassanassa purisapuggalassa micchāvimuttiƱāį¹‡adassanaį¹ nijjiį¹‡į¹‡aį¹ bhavati.

Ye cassa micchāvimuttiƱāį¹‡adassanapaccayā uppajjeyyuį¹ aneke pāpakā akusalā dhammā, te cassa nijjiį¹‡į¹‡Ä honti.

SammāvimuttiƱāį¹‡adassanapaccayā cassa aneke kusalā dhammā sambhavanti, te cassa bhāvanāpāripÅ«riį¹ gacchanti.

Yassa vā pāį¹‡Ätipātā paį¹­iviratassa pāį¹‡Ätipāto pahÄ«no hoti.

Adinnādānā paį¹­iviratassa adinnādānaį¹ pahÄ«naį¹ hoti.

Brahmacārissa abrahmacariyaį¹ pahÄ«naį¹ hoti.

Saccavādissa musāvādo pahīno hoti.

Apisuį¹‡avācassa pisuį¹‡Ä vācā pahÄ«nā hoti.

Saį¹‡havācassa pharusā vācā pahÄ«nā hoti.

Kālavādissa samphappalāpo pahīno hoti.

Anabhijjhālussa abhijjhā pahīnā hoti.

Abyāpannacittassa byāpādo pahīno hoti.

Sammādiį¹­į¹­hissa micchādiį¹­į¹­hi pahÄ«nā hoti.

Ye ca kho keci ariyaį¹ aį¹­į¹­haį¹…gikaį¹ maggaį¹ garahanti, nesaį¹ sandiį¹­į¹­hikā sahadhammikā gārayhā vādānuvādā āgacchanti.

Sammādiį¹­į¹­hiƱca te bhavanto dhammaį¹ garahanti.

Tena hi ye micchādiį¹­į¹­hikā, tesaį¹ bhavantānaį¹ pujjā ca pāsaį¹sā ca.

Evaį¹ sammāsaį¹…kappaį¹ sammāvācaį¹ sammākammantaį¹ sammāājÄ«vaį¹ sammāvāyāmaį¹ sammāsatiį¹ sammāsamādhiį¹ sammāvimuttiį¹ sammāvimuttiƱāį¹‡adassanaƱca te bhavanto dhammaį¹ garahanti.

Tena hi ye micchāvimuttiƱāį¹‡adassanā, tesaį¹ bhavantānaį¹ pujjā ca pāsaį¹sā ca.

Ye ca kho keci evamāhaį¹su ā€œbhuƱjitabbā kāmā, paribhuƱjitabbā kāmā, āsevitabbā kāmā, nisevitabbā kāmā, bhāvayitabbā kāmā, bahulÄ«kātabbā kāmāā€ti.

Kāmehi veramaį¹‡Ä« tesaį¹ adhammo.

Ye vā pana keci evamāhaį¹su ā€œattakilamathānuyogo dhammoā€ti.

Niyyāniko tesaį¹ dhammo adhammo.

Ye ca kho keci evamāhaį¹su ā€œdukkho dhammoā€ti.

Sukho tesaį¹ dhammo adhammo.

Yathā vā pana bhikkhuno sabbasaį¹…khāresu asubhānupassino viharato subhasaƱƱā pahÄ«yanti.

Dukkhānupassino viharato sukhasaƱƱā pahīyanti.

Aniccānupassino viharato niccasaƱƱā pahīyanti.

Anattānupassino viharato attasaƱƱā pahīyanti.

Yaį¹ yaį¹ vā pana dhammaį¹ rocayati vā upagacchati vā, tassa tassa dhammassa yo paį¹­ipakkho, svassa aniį¹­į¹­hato ajjhāpanno bhavati.

Tenāha āyasmā mahākaccāyano ā€œkusalākusaladhammeā€ti.

Niyutto parivattano hāro.
PreviousNext