From:

PreviousNext

Netti

Paį¹­iniddesavāra

Vibhaį¹…ga 13

Sodhanahāravibhaį¹…ga

Tattha katamo sodhano hāro?

ā€œVissajjitamhi paƱheā€ti gāthā.

Yathā āyasmā ajito pārāyane bhagavantaį¹ paƱhaį¹ pucchatiā€”

ā€œKenassu nivuto loko,

kenassu nappakāsati;

Kissābhilepanaį¹ brÅ«si,

kiį¹su tassa mahabbhayanā€ti.

ā€œAvijjāya nivuto loko,

(ajitāti bhagavā)

Vivicchā pamādā nappakāsati;

Jappābhilepanaį¹ brÅ«mi,

Dukkhamassa mahabbhayanā€ti.

ā€œKenassu nivuto lokoā€ti paƱhe ā€œavijjāya nivuto lokoā€ti bhagavā padaį¹ sodheti, no ca ārambhaį¹.

ā€œKenassu nappakāsatÄ«ā€ti paƱhe ā€œvivicchā pamādā nappakāsatÄ«ā€ti bhagavā padaį¹ sodheti, no ca ārambhaį¹.

ā€œKissābhilepanaį¹ brÅ«sÄ«ā€ti paƱhe ā€œjappābhilepanaį¹ brÅ«mÄ«ā€ti bhagavā padaį¹ sodheti, no ca ārambhaį¹.

ā€œKiį¹su tassa mahabbhayanā€ti paƱhe ā€œdukkhamassa mahabbhayanā€ti suddho ārambho.

Tenāha bhagavā ā€œavijjāya nivuto lokoā€ti.

ā€œSavanti sabbadhi sotā,

(iccāyasmā ajito)

Sotānaį¹ kiį¹ nivāraį¹‡aį¹;

Sotānaį¹ saį¹varaį¹ brÅ«hi,

Kena sotā pidhÄ«yareā€ti.

ā€œYāni sotāni lokasmiį¹,

(ajitāti bhagavā)

Sati tesaį¹ nivāraį¹‡aį¹;

Sotānaį¹ saį¹varaį¹ brÅ«mi,

PaƱƱāyete pidhÄ«yareā€ti.

ā€œSavanti sabbadhi sotā, sotānaį¹ kiį¹ nivāraį¹‡anā€ti paƱhe ā€œyāni sotāni lokasmiį¹, sati tesaį¹ nivāraį¹‡anā€ti bhagavā padaį¹ sodheti, no ca ārambhaį¹.

ā€œSotānaį¹ saį¹varaį¹ brÅ«hi, kena sotā pidhÄ«yareā€ti paƱhe ā€œsotānaį¹ saį¹varaį¹ brÅ«mi, paƱƱāyete pidhÄ«yareā€ti suddho ārambho.

Tenāha bhagavā ā€œyāni sotāni lokasminā€ti.

ā€œPaƱƱā ceva sati ca,

(iccāyasmā ajito)

NāmarÅ«paƱca mārisa;

Etaį¹ me puį¹­į¹­ho pabrÅ«hi,

Katthetaį¹ uparujjhatÄ«ā€ti.

PaƱheā€”

ā€œYametaį¹ paƱhaį¹ apucchi,

ajita taį¹ vadāmi te;

Yattha nāmaƱca rÅ«paƱca,

asesaį¹ uparujjhati;

ViƱƱāį¹‡assa nirodhena,

etthetaį¹ uparujjhatÄ«ā€ti.

Suddho ārambho.

Tenāha bhagavā ā€œyametaį¹ paƱhaį¹ apucchÄ«ā€ti.

Yattha evaį¹ suddho ārambho, so paƱho visajjito bhavati.

Yattha pana ārambho asuddho, na tāva so paƱho visajjito bhavati.

Tenāha āyasmā mahākaccāyano ā€œvissajjitamhi paƱheā€ti.

Niyutto sodhano hāro.
PreviousNext