From:

PreviousNext

Netti

Paį¹­iniddesavāra

Vibhaį¹…ga 16

Samāropanahāravibhaį¹…ga

Tattha katamo samāropano hāro?

ā€œYe dhammā yaį¹mÅ«lā, ye cekatthā pakāsitā munināā€ti.

Ekasmiį¹ padaį¹­į¹­hāne yattakāni padaį¹­į¹­hānāni otaranti, sabbāni tāni samāropayitabbāni.

Yathā āvaį¹­į¹­e hāre bahukāni padaį¹­į¹­hānāni otarantÄ«ti.

Tattha samāropanā catubbidhā padaį¹­į¹­hānaį¹, vevacanaį¹, bhāvanā, pahānamiti.

Tattha katamā padaį¹­į¹­hānena samāropanā?

ā€œSabbapāpassa akaraį¹‡aį¹,

kusalassa upasampadā;

Sacittapariyodāpanaį¹,

etaį¹ buddhāna sāsananā€ti.

Tassa kiį¹ padaį¹­į¹­hānaį¹?

TÄ«į¹‡i sucaritāniā€”

kāyasucaritaį¹ vacÄ«sucaritaį¹ manosucaritaį¹ā€”

idaį¹ padaį¹­į¹­hānaį¹;

tattha yaį¹ kāyikaƱca vācasikaƱca sucaritaį¹, ayaį¹ sÄ«lakkhandho.

Manosucarite yā anabhijjhā abyāpādo ca, ayaį¹ samādhikkhandho.

Yā sammādiį¹­į¹­hi, ayaį¹ paƱƱākkhandho.

Idaį¹ padaį¹­į¹­hānaį¹, tattha sÄ«lakkhandho ca samādhikkhandho ca samatho, paƱƱākkhandho vipassanā.

Idaį¹ padaį¹­į¹­hānaį¹, tattha samathassa phalaį¹ rāgavirāgā cetovimutti, vipassanāya phalaį¹ avijjāvirāgā paƱƱāvimutti.

Idaį¹ padaį¹­į¹­hānaį¹.

Vanaį¹ vanathassa padaį¹­į¹­hānaį¹.

KiƱca vanaį¹?

Ko ca vanatho?

Vanaį¹ nāma paƱca kāmaguį¹‡Ä, taį¹‡hā vanatho.

Idaį¹ padaį¹­į¹­hānaį¹.

Vanaį¹ nāma nimittaggāho ā€œitthÄ«ā€ti vā ā€œpurisoā€ti vā.

Vanatho nāma tesaį¹ tesaį¹ aį¹…gapaccaį¹…gānaį¹ anubyaƱjanaggāho ā€œaho cakkhu, aho sotaį¹, aho ghānaį¹, aho jivhā, aho kāyoā€ iti.

Idaį¹ padaį¹­į¹­hānaį¹.

Vanaį¹ nāma cha ajjhattikabāhirāni āyatanāni apariƱƱātāni.

Yaį¹ tadubhayaį¹ paį¹­icca uppajjati saį¹yojanaį¹, ayaį¹ vanatho.

Idaį¹ padaį¹­į¹­hānaį¹.

Vanaį¹ nāma anusayo.

Vanatho nāma pariyuį¹­į¹­hānaį¹.

Idaį¹ padaį¹­į¹­hānaį¹.

Tenāha bhagavā ā€œchetvā vanaƱca vanathaƱcāā€ti.

Ayaį¹ padaį¹­į¹­hānena samāropanā.

Tattha katamā vevacanena samāropanā?

Rāgavirāgā cetovimutti sekkhaphalaį¹;

avijjāvirāgā paƱƱāvimutti asekkhaphalaį¹.

Idaį¹ vevacanaį¹.

Rāgavirāgā cetovimutti anāgāmiphalaį¹;

avijjāvirāgā paƱƱāvimutti aggaphalaį¹ arahattaį¹.

Idaį¹ vevacanaį¹.

Rāgavirāgā cetovimutti kāmadhātusamatikkamanaį¹;

avijjāvirāgā paƱƱāvimutti tedhātusamatikkamanaį¹.

Idaį¹ vevacanaį¹.

PaƱƱindriyaį¹, paƱƱābalaį¹, adhipaƱƱāsikkhā, paƱƱākkhandho, dhammavicayasambojjhaį¹…go, upekkhāsambojjhaį¹…go, Ʊāį¹‡aį¹, sammādiį¹­į¹­hi, tÄ«raį¹‡Ä, santÄ«raį¹‡Ä, hirÄ«, vipassanā, dhamme Ʊāį¹‡aį¹, sabbaį¹, idaį¹ vevacanaį¹.

Ayaį¹ vevacanena samāropanā.

Tattha katamā bhāvanāya samāropanā?

Yathāha bhagavā ā€œtasmātiha tvaį¹ bhikkhu kāye kāyānupassÄ« viharāhi, ātāpÄ« sampajāno satimā vineyya loke abhijjhādomanassaį¹ā€.

ĀtāpÄ«ti vÄ«riyindriyaį¹.

Sampajānoti paƱƱindriyaį¹.

Satimāti satindriyaį¹.

Vineyya loke abhijjhādomanassanti samādhindriyaį¹.

Evaį¹ kāye kāyānupassino viharato cattāro satipaį¹­į¹­hānā bhāvanāpāripÅ«riį¹ gacchanti.

Kena kāraį¹‡ena?

Ekalakkhaį¹‡attā catunnaį¹ indriyānaį¹.

CatÅ«su satipaį¹­į¹­hānesu bhāviyamānesu cattāro sammappadhānā bhāvanāpāripÅ«riį¹ gacchanti.

CatÅ«su sammappadhānesu bhāviyamānesu cattāro iddhipādā bhāvanāpāripÅ«riį¹ gacchanti.

CatÅ«su iddhipādesu bhāviyamānesu paƱcindriyāni bhāvanāpāripÅ«riį¹ gacchanti.

Evaį¹ sabbe.

Kena kāraį¹‡ena?

Sabbe hi bodhaį¹…gamā dhammā bodhipakkhiyā niyyānikalakkhaį¹‡ena ekalakkhaį¹‡Ä, te ekalakkhaį¹‡attā bhāvanāpāripÅ«riį¹ gacchanti.

Ayaį¹ bhāvanāya samāropanā.

Tattha katamā pahānena samāropanā?

Kāye kāyānupassÄ« viharanto ā€œasubhe subhanā€ti vipallāsaį¹ pajahati, kabaįø·Ä«kāro cassa āhāro pariƱƱaį¹ gacchati, kāmupādānena ca anupādāno bhavati, kāmayogena ca visaį¹yutto bhavati, abhijjhākāyaganthena ca vippayujjati, kāmāsavena ca anāsavo bhavati, kāmoghaƱca uttiį¹‡į¹‡o bhavati, rāgasallena ca visallo bhavati, rÅ«pÅ«pikā cassa viƱƱāį¹‡aį¹­į¹­hiti pariƱƱaį¹ gacchati, rÅ«padhātuyaį¹ cassa rāgo pahÄ«no bhavati, na ca chandāgatiį¹ gacchati.

Vedanāsu vedanānupassÄ« viharanto ā€œdukkhe sukhanā€ti vipallāsaį¹ pajahati, phasso cassa āhāro pariƱƱaį¹ gacchati, bhavÅ«pādānena ca anupādāno bhavati, bhavayogena ca visaį¹yutto bhavati, byāpādakāyaganthena ca vippayujjati, bhavāsavena ca anāsavo bhavati, bhavoghaƱca uttiį¹‡į¹‡o bhavati, dosasallena ca visallo bhavati, vedanÅ«pikā cassa viƱƱāį¹‡aį¹­į¹­hiti pariƱƱaį¹ gacchati, vedanādhātuyaį¹ cassa rāgo pahÄ«no bhavati, na ca dosāgatiį¹ gacchati.

Citte cittānupassÄ« viharanto ā€œanicce niccanā€ti vipallāsaį¹ pajahati, viƱƱāį¹‡aį¹ cassa āhāro pariƱƱaį¹ gacchati, diį¹­į¹­hupādānena ca anupādāno bhavati, diį¹­į¹­hiyogena ca visaį¹yutto bhavati, sÄ«labbataparāmāsakāyaganthena ca vippayujjati, diį¹­į¹­hāsavena ca anāsavo bhavati, diį¹­į¹­hoghaƱca uttiį¹‡į¹‡o bhavati, mānasallena ca visallo bhavati, saĆ±Ć±Å«pikā cassa viƱƱāį¹‡aį¹­į¹­hiti pariƱƱaį¹ gacchati, saƱƱādhātuyaį¹ cassa rāgo pahÄ«no bhavati, na ca bhayāgatiį¹ gacchati.

Dhammesu dhammānupassÄ« viharanto ā€œanattani attāā€ti vipallāsaį¹ pajahati, manosaƱcetanā cassa āhāro pariƱƱaį¹ gacchati, attavādupādānena ca anupādāno bhavati, avijjāyogena ca visaį¹yutto bhavati, idaį¹saccābhinivesakāyaganthena ca vippayujjati, avijjāsavena ca anāsavo bhavati, avijjoghaƱca uttiį¹‡į¹‡o bhavati, mohasallena ca visallo bhavati, saį¹…khārÅ«pikā cassa viƱƱāį¹‡aį¹­į¹­hiti pariƱƱaį¹ gacchati, saį¹…khāradhātuyaį¹ cassa rāgo pahÄ«no bhavati, na ca mohāgatiį¹ gacchati.

Ayaį¹ pahānena samāropanā.

Tenāha āyasmā mahākaccāyanoā€”

ā€œYe dhammā yaį¹mÅ«lā,

Ye cekatthā pakāsitā muninā;

Te samāropayitabbā,

Esa samāropano hāroā€ti.

Niyutto samāropano hāro.

Niį¹­į¹­hito ca hāravibhaį¹…go.
PreviousNext