From:
Netti
Paį¹iniddesavÄra
Vibhaį¹
ga 16
SamÄropanahÄravibhaį¹
ga
Tattha katamo samÄropano hÄro?
āYe dhammÄ yaį¹mÅ«lÄ, ye cekatthÄ pakÄsitÄ muninÄāti.
Ekasmiį¹ padaį¹į¹hÄne yattakÄni padaį¹į¹hÄnÄni otaranti, sabbÄni tÄni samÄropayitabbÄni.
YathÄ Ävaį¹į¹e hÄre bahukÄni padaį¹į¹hÄnÄni otarantÄ«ti.
Tattha samÄropanÄ catubbidhÄ padaį¹į¹hÄnaį¹, vevacanaį¹, bhÄvanÄ, pahÄnamiti.
Tattha katamÄ padaį¹į¹hÄnena samÄropanÄ?
āSabbapÄpassa akaraį¹aį¹,
kusalassa upasampadÄ;
SacittapariyodÄpanaį¹,
etaį¹ buddhÄna sÄsananāti.
Tassa kiį¹ padaį¹į¹hÄnaį¹?
TÄ«į¹i sucaritÄniā
kÄyasucaritaį¹ vacÄ«sucaritaį¹ manosucaritaį¹ā
idaį¹ padaį¹į¹hÄnaį¹;
tattha yaį¹ kÄyikaƱca vÄcasikaƱca sucaritaį¹, ayaį¹ sÄ«lakkhandho.
Manosucarite yÄ anabhijjhÄ abyÄpÄdo ca, ayaį¹ samÄdhikkhandho.
YÄ sammÄdiį¹į¹hi, ayaį¹ paƱƱÄkkhandho.
Idaį¹ padaį¹į¹hÄnaį¹, tattha sÄ«lakkhandho ca samÄdhikkhandho ca samatho, paƱƱÄkkhandho vipassanÄ.
Idaį¹ padaį¹į¹hÄnaį¹, tattha samathassa phalaį¹ rÄgavirÄgÄ cetovimutti, vipassanÄya phalaį¹ avijjÄvirÄgÄ paƱƱÄvimutti.
Idaį¹ padaį¹į¹hÄnaį¹.
Vanaį¹ vanathassa padaį¹į¹hÄnaį¹.
KiƱca vanaį¹?
Ko ca vanatho?
Vanaį¹ nÄma paƱca kÄmaguį¹Ä, taį¹hÄ vanatho.
Idaį¹ padaį¹į¹hÄnaį¹.
Vanaį¹ nÄma nimittaggÄho āitthÄ«āti vÄ āpurisoāti vÄ.
Vanatho nÄma tesaį¹ tesaį¹ aį¹
gapaccaį¹
gÄnaį¹ anubyaƱjanaggÄho āaho cakkhu, aho sotaį¹, aho ghÄnaį¹, aho jivhÄ, aho kÄyoā iti.
Idaį¹ padaį¹į¹hÄnaį¹.
Vanaį¹ nÄma cha ajjhattikabÄhirÄni ÄyatanÄni apariƱƱÄtÄni.
Yaį¹ tadubhayaį¹ paį¹icca uppajjati saį¹yojanaį¹, ayaį¹ vanatho.
Idaį¹ padaį¹į¹hÄnaį¹.
Vanaį¹ nÄma anusayo.
Vanatho nÄma pariyuį¹į¹hÄnaį¹.
Idaį¹ padaį¹į¹hÄnaį¹.
TenÄha bhagavÄ āchetvÄ vanaƱca vanathaƱcÄāti.
Ayaį¹ padaį¹į¹hÄnena samÄropanÄ.
Tattha katamÄ vevacanena samÄropanÄ?
RÄgavirÄgÄ cetovimutti sekkhaphalaį¹;
avijjÄvirÄgÄ paƱƱÄvimutti asekkhaphalaį¹.
Idaį¹ vevacanaį¹.
RÄgavirÄgÄ cetovimutti anÄgÄmiphalaį¹;
avijjÄvirÄgÄ paƱƱÄvimutti aggaphalaį¹ arahattaį¹.
Idaį¹ vevacanaį¹.
RÄgavirÄgÄ cetovimutti kÄmadhÄtusamatikkamanaį¹;
avijjÄvirÄgÄ paƱƱÄvimutti tedhÄtusamatikkamanaį¹.
Idaį¹ vevacanaį¹.
PaƱƱindriyaį¹, paƱƱÄbalaį¹, adhipaƱƱÄsikkhÄ, paƱƱÄkkhandho, dhammavicayasambojjhaį¹
go, upekkhÄsambojjhaį¹
go, ƱÄį¹aį¹, sammÄdiį¹į¹hi, tÄ«raį¹Ä, santÄ«raį¹Ä, hirÄ«, vipassanÄ, dhamme ƱÄį¹aį¹, sabbaį¹, idaį¹ vevacanaį¹.
Ayaį¹ vevacanena samÄropanÄ.
Tattha katamÄ bhÄvanÄya samÄropanÄ?
YathÄha bhagavÄ ātasmÄtiha tvaį¹ bhikkhu kÄye kÄyÄnupassÄ« viharÄhi, ÄtÄpÄ« sampajÄno satimÄ vineyya loke abhijjhÄdomanassaį¹ā.
ÄtÄpÄ«ti vÄ«riyindriyaį¹.
SampajÄnoti paƱƱindriyaį¹.
SatimÄti satindriyaį¹.
Vineyya loke abhijjhÄdomanassanti samÄdhindriyaį¹.
Evaį¹ kÄye kÄyÄnupassino viharato cattÄro satipaį¹į¹hÄnÄ bhÄvanÄpÄripÅ«riį¹ gacchanti.
Kena kÄraį¹ena?
Ekalakkhaį¹attÄ catunnaį¹ indriyÄnaį¹.
CatÅ«su satipaį¹į¹hÄnesu bhÄviyamÄnesu cattÄro sammappadhÄnÄ bhÄvanÄpÄripÅ«riį¹ gacchanti.
CatÅ«su sammappadhÄnesu bhÄviyamÄnesu cattÄro iddhipÄdÄ bhÄvanÄpÄripÅ«riį¹ gacchanti.
CatÅ«su iddhipÄdesu bhÄviyamÄnesu paƱcindriyÄni bhÄvanÄpÄripÅ«riį¹ gacchanti.
Evaį¹ sabbe.
Kena kÄraį¹ena?
Sabbe hi bodhaį¹
gamÄ dhammÄ bodhipakkhiyÄ niyyÄnikalakkhaį¹ena ekalakkhaį¹Ä, te ekalakkhaį¹attÄ bhÄvanÄpÄripÅ«riį¹ gacchanti.
Ayaį¹ bhÄvanÄya samÄropanÄ.
Tattha katamÄ pahÄnena samÄropanÄ?
KÄye kÄyÄnupassÄ« viharanto āasubhe subhanāti vipallÄsaį¹ pajahati, kabaįø·Ä«kÄro cassa ÄhÄro pariƱƱaį¹ gacchati, kÄmupÄdÄnena ca anupÄdÄno bhavati, kÄmayogena ca visaį¹yutto bhavati, abhijjhÄkÄyaganthena ca vippayujjati, kÄmÄsavena ca anÄsavo bhavati, kÄmoghaƱca uttiį¹į¹o bhavati, rÄgasallena ca visallo bhavati, rÅ«pÅ«pikÄ cassa viƱƱÄį¹aį¹į¹hiti pariƱƱaį¹ gacchati, rÅ«padhÄtuyaį¹ cassa rÄgo pahÄ«no bhavati, na ca chandÄgatiį¹ gacchati.
VedanÄsu vedanÄnupassÄ« viharanto ādukkhe sukhanāti vipallÄsaį¹ pajahati, phasso cassa ÄhÄro pariƱƱaį¹ gacchati, bhavÅ«pÄdÄnena ca anupÄdÄno bhavati, bhavayogena ca visaį¹yutto bhavati, byÄpÄdakÄyaganthena ca vippayujjati, bhavÄsavena ca anÄsavo bhavati, bhavoghaƱca uttiį¹į¹o bhavati, dosasallena ca visallo bhavati, vedanÅ«pikÄ cassa viƱƱÄį¹aį¹į¹hiti pariƱƱaį¹ gacchati, vedanÄdhÄtuyaį¹ cassa rÄgo pahÄ«no bhavati, na ca dosÄgatiį¹ gacchati.
Citte cittÄnupassÄ« viharanto āanicce niccanāti vipallÄsaį¹ pajahati, viƱƱÄį¹aį¹ cassa ÄhÄro pariƱƱaį¹ gacchati, diį¹į¹hupÄdÄnena ca anupÄdÄno bhavati, diį¹į¹hiyogena ca visaį¹yutto bhavati, sÄ«labbataparÄmÄsakÄyaganthena ca vippayujjati, diį¹į¹hÄsavena ca anÄsavo bhavati, diį¹į¹hoghaƱca uttiį¹į¹o bhavati, mÄnasallena ca visallo bhavati, saĆ±Ć±Å«pikÄ cassa viƱƱÄį¹aį¹į¹hiti pariƱƱaį¹ gacchati, saƱƱÄdhÄtuyaį¹ cassa rÄgo pahÄ«no bhavati, na ca bhayÄgatiį¹ gacchati.
Dhammesu dhammÄnupassÄ« viharanto āanattani attÄāti vipallÄsaį¹ pajahati, manosaƱcetanÄ cassa ÄhÄro pariƱƱaį¹ gacchati, attavÄdupÄdÄnena ca anupÄdÄno bhavati, avijjÄyogena ca visaį¹yutto bhavati, idaį¹saccÄbhinivesakÄyaganthena ca vippayujjati, avijjÄsavena ca anÄsavo bhavati, avijjoghaƱca uttiį¹į¹o bhavati, mohasallena ca visallo bhavati, saį¹
khÄrÅ«pikÄ cassa viƱƱÄį¹aį¹į¹hiti pariƱƱaį¹ gacchati, saį¹
khÄradhÄtuyaį¹ cassa rÄgo pahÄ«no bhavati, na ca mohÄgatiį¹ gacchati.
Ayaį¹ pahÄnena samÄropanÄ.
TenÄha ÄyasmÄ mahÄkaccÄyanoā
āYe dhammÄ yaį¹mÅ«lÄ,
Ye cekatthÄ pakÄsitÄ muninÄ;
Te samÄropayitabbÄ,
Esa samÄropano hÄroāti.
Niyutto samÄropano hÄro.
Niį¹į¹hito ca hÄravibhaį¹
go.