From:

PreviousNext

Netti

Paį¹­iniddesavāra

Sampāta 1

Desanāhārasampāta

ā€œSoįø·asa hārā paį¹­hamaį¹,

Disalocanato disā viloketvā;

Saį¹…khipiya aį¹…kusena hi,

Nayehi tÄ«hi niddise suttanā€ti.

Vuttā, tassā niddeso kuhiį¹ daį¹­į¹­habbo?

Hārasampāte.

Tattha katamo desanāhārasampāto?

ā€œArakkhitena cittena,

micchādiį¹­į¹­hihatena ca;

Thinamiddhābhibhūtena,

vasaį¹ mārassa gacchatÄ«ā€ti.

Arakkhitena cittenāti kiį¹ desayati, pamādaį¹ taį¹ maccuno padaį¹.

Micchādiį¹­į¹­hihatena cāti micchādiį¹­į¹­hihataį¹ nāma vuccati yadā ā€œanicce niccanā€ti passati, so vipallāso.

So pana vipallāso kiį¹lakkhaį¹‡o?

ViparÄ«taggāhalakkhaį¹‡o vipallāso.

So kiį¹ vipallāsayati?

Tayo dhamme saƱƱaį¹ cittaį¹ diį¹­į¹­himiti.

So kuhiį¹ vipallāsayati?

CatÅ«su attabhāvavatthÅ«su, rÅ«paį¹ attato samanupassati, rÅ«pavantaį¹ vā attānaį¹, attani vā rÅ«paį¹, rÅ«pasmiį¹ vā attānaį¹.

Evaį¹ vedanaį¹ ā€¦peā€¦

saƱƱaį¹ ā€¦peā€¦

saį¹…khāre ā€¦peā€¦

viƱƱāį¹‡aį¹ attato samanupassati, viƱƱāį¹‡avantaį¹ vā attānaį¹, attani vā viƱƱāį¹‡aį¹, viƱƱāį¹‡asmiį¹ vā attānaį¹.

Tattha rÅ«paį¹ paį¹­hamaį¹ vipallāsavatthu ā€œasubhe subhanā€ti.

Vedanā dutiyaį¹ vipallāsavatthu ā€œdukkhe sukhanā€ti.

SaƱƱā saį¹…khārā ca tatiyaį¹ vipallāsavatthu ā€œanattani attāā€ti.

ViƱƱāį¹‡aį¹ catutthaį¹ vipallāsavatthu ā€œanicce niccanā€ti.

Dve dhammā cittassa saį¹…kilesāā€”

taį¹‡hā ca avijjā ca.

Taį¹‡hānivutaį¹ cittaį¹ dvÄ«hi vipallāsehi vipallāsÄ«yati ā€œasubhe subhanā€ti ā€œdukkhe sukhanā€ti.

Diį¹­į¹­hinivutaį¹ cittaį¹ dvÄ«hi vipallāsehi vipallāsÄ«yati ā€œanicce niccanā€ti ā€œanattani attāā€ti.

Tattha yo diį¹­į¹­hivipallāso, so atÄ«taį¹ rÅ«paį¹ attato samanupassati,

atÄ«taį¹ vedanaį¹ ā€¦peā€¦

atÄ«taį¹ saƱƱaį¹,

atÄ«te saį¹…khāre ā€¦

atÄ«taį¹ viƱƱāį¹‡aį¹ attato samanupassati.

Tattha yo taį¹‡hāvipallāso, so anāgataį¹ rÅ«paį¹ abhinandati,

anāgataį¹ vedanaį¹ ā€¦peā€¦

anāgataį¹ saƱƱaį¹,

anāgate saį¹…khāre,

anāgataį¹ viƱƱāį¹‡aį¹ abhinandati.

Dve dhammā cittassa upakkilesāā€”

taį¹‡hā ca avijjā ca.

Tāhi visujjhantaį¹ cittaį¹ visujjhati.

Tesaį¹ avijjānÄ«varaį¹‡Änaį¹ taį¹‡hāsaį¹yojanānaį¹ pubbā koį¹­i na paƱƱāyati sandhāvantānaį¹ saį¹sarantānaį¹ sakiį¹ nirayaį¹ sakiį¹ tiracchānayoniį¹ sakiį¹ pettivisayaį¹ sakiį¹ asurakāyaį¹ sakiį¹ deve sakiį¹ manusse.

Thinamiddhābhibhūtenāti.

Thinaį¹ nāma yā cittassa akallatā akammaniyatā;

middhaį¹ nāma yaį¹ kāyassa lÄ«nattaį¹.

Vasaį¹ mārassa gacchatÄ«ti kilesamārassa ca sattamārassa ca vasaį¹ gacchati, so hi nivuto saį¹sārābhimukho hoti.

Imāni bhagavatā dve saccāni desitāni dukkhaį¹ samudayo ca.

Tesaį¹ bhagavā pariƱƱāya ca pahānāya ca dhammaį¹ deseti dukkhassa pariƱƱāya samudayassa pahānāya.

Yena ca parijānāti yena ca pajahati, ayaį¹ maggo.

Yaį¹ taį¹‡hāya avijjāya ca pahānaį¹, ayaį¹ nirodho.

Imāni cattāri saccāni.

Tenāha bhagavā ā€œarakkhitena cittenāā€ti.

Tenāhāyasmā mahākaccāyano ā€œassādādÄ«navatāā€ti.

Niyutto desanāhārasampāto.
PreviousNext