From:
Netti
Paį¹iniddesavÄra
SampÄta 1
DesanÄhÄrasampÄta
āSoįø·asa hÄrÄ paį¹hamaį¹,
Disalocanato disÄ viloketvÄ;
Saį¹
khipiya aį¹
kusena hi,
Nayehi tÄ«hi niddise suttanāti.
VuttÄ, tassÄ niddeso kuhiį¹ daį¹į¹habbo?
HÄrasampÄte.
Tattha katamo desanÄhÄrasampÄto?
āArakkhitena cittena,
micchÄdiį¹į¹hihatena ca;
ThinamiddhÄbhibhÅ«tena,
vasaį¹ mÄrassa gacchatÄ«āti.
Arakkhitena cittenÄti kiį¹ desayati, pamÄdaį¹ taį¹ maccuno padaį¹.
MicchÄdiį¹į¹hihatena cÄti micchÄdiį¹į¹hihataį¹ nÄma vuccati yadÄ āanicce niccanāti passati, so vipallÄso.
So pana vipallÄso kiį¹lakkhaį¹o?
ViparÄ«taggÄhalakkhaį¹o vipallÄso.
So kiį¹ vipallÄsayati?
Tayo dhamme saƱƱaį¹ cittaį¹ diį¹į¹himiti.
So kuhiį¹ vipallÄsayati?
CatÅ«su attabhÄvavatthÅ«su, rÅ«paį¹ attato samanupassati, rÅ«pavantaį¹ vÄ attÄnaį¹, attani vÄ rÅ«paį¹, rÅ«pasmiį¹ vÄ attÄnaį¹.
Evaį¹ vedanaį¹ ā¦peā¦
saƱƱaį¹ ā¦peā¦
saį¹
khÄre ā¦peā¦
viƱƱÄį¹aį¹ attato samanupassati, viƱƱÄį¹avantaį¹ vÄ attÄnaį¹, attani vÄ viƱƱÄį¹aį¹, viƱƱÄį¹asmiį¹ vÄ attÄnaį¹.
Tattha rÅ«paį¹ paį¹hamaį¹ vipallÄsavatthu āasubhe subhanāti.
VedanÄ dutiyaį¹ vipallÄsavatthu ādukkhe sukhanāti.
SaĆ±Ć±Ä saį¹
khÄrÄ ca tatiyaį¹ vipallÄsavatthu āanattani attÄāti.
ViƱƱÄį¹aį¹ catutthaį¹ vipallÄsavatthu āanicce niccanāti.
Dve dhammÄ cittassa saį¹
kilesÄā
taį¹hÄ ca avijjÄ ca.
Taį¹hÄnivutaį¹ cittaį¹ dvÄ«hi vipallÄsehi vipallÄsÄ«yati āasubhe subhanāti ādukkhe sukhanāti.
Diį¹į¹hinivutaį¹ cittaį¹ dvÄ«hi vipallÄsehi vipallÄsÄ«yati āanicce niccanāti āanattani attÄāti.
Tattha yo diį¹į¹hivipallÄso, so atÄ«taį¹ rÅ«paį¹ attato samanupassati,
atÄ«taį¹ vedanaį¹ ā¦peā¦
atÄ«taį¹ saƱƱaį¹,
atÄ«te saį¹
khÄre ā¦
atÄ«taį¹ viƱƱÄį¹aį¹ attato samanupassati.
Tattha yo taį¹hÄvipallÄso, so anÄgataį¹ rÅ«paį¹ abhinandati,
anÄgataį¹ vedanaį¹ ā¦peā¦
anÄgataį¹ saƱƱaį¹,
anÄgate saį¹
khÄre,
anÄgataį¹ viƱƱÄį¹aį¹ abhinandati.
Dve dhammÄ cittassa upakkilesÄā
taį¹hÄ ca avijjÄ ca.
TÄhi visujjhantaį¹ cittaį¹ visujjhati.
Tesaį¹ avijjÄnÄ«varaį¹Änaį¹ taį¹hÄsaį¹yojanÄnaį¹ pubbÄ koį¹i na paƱƱÄyati sandhÄvantÄnaį¹ saį¹sarantÄnaį¹ sakiį¹ nirayaį¹ sakiį¹ tiracchÄnayoniį¹ sakiį¹ pettivisayaį¹ sakiį¹ asurakÄyaį¹ sakiį¹ deve sakiį¹ manusse.
ThinamiddhÄbhibhÅ«tenÄti.
Thinaį¹ nÄma yÄ cittassa akallatÄ akammaniyatÄ;
middhaį¹ nÄma yaį¹ kÄyassa lÄ«nattaį¹.
Vasaį¹ mÄrassa gacchatÄ«ti kilesamÄrassa ca sattamÄrassa ca vasaį¹ gacchati, so hi nivuto saį¹sÄrÄbhimukho hoti.
ImÄni bhagavatÄ dve saccÄni desitÄni dukkhaį¹ samudayo ca.
Tesaį¹ bhagavÄ pariƱƱÄya ca pahÄnÄya ca dhammaį¹ deseti dukkhassa pariƱƱÄya samudayassa pahÄnÄya.
Yena ca parijÄnÄti yena ca pajahati, ayaį¹ maggo.
Yaį¹ taį¹hÄya avijjÄya ca pahÄnaį¹, ayaį¹ nirodho.
ImÄni cattÄri saccÄni.
TenÄha bhagavÄ āarakkhitena cittenÄāti.
TenÄhÄyasmÄ mahÄkaccÄyano āassÄdÄdÄ«navatÄāti.
Niyutto desanÄhÄrasampÄto.