From:

PreviousNext

Netti

Paį¹­iniddesavāra

Sampāta 12

Otaraį¹‡ahārasampāta

Tattha katamo otaraį¹‡o hārasampāto?

ā€œTasmā rakkhitacittassa, sammāsaį¹…kappagocaroā€ti gāthā.

ā€œTasmā rakkhitacittassa, sammāsaį¹…kappagocaroā€.

ā€œSammādiį¹­į¹­hipurekkhāroā€ti sammādiį¹­į¹­hiyā gahitāya gahitāni bhavanti paƱcindriyāni, ayaį¹ indriyehi otaraį¹‡Ä.

Tāniyeva indriyāni vijjā, vijjuppādā avijjānirodho, avijjānirodhā saį¹…khāranirodho, saį¹…khāranirodhā viƱƱāį¹‡anirodho, evaį¹ sabbaį¹, ayaį¹ paį¹­iccasamuppādena otaraį¹‡Ä.

Tāniyeva paƱcindriyāni tÄ«hi khandhehi saį¹…gahitāniā€”

sīlakkhandhena samādhikkhandhena paƱƱākkhandhena.

Ayaį¹ khandhehi otaraį¹‡Ä.

Tāni yeva paƱcindriyāni saį¹…khārapariyāpannāni.

Ye saį¹…khārā anāsavā no ca bhavaį¹…gā, te saį¹…khārā dhammadhātusaį¹…gahitā, ayaį¹ dhātÅ«hi otaraį¹‡Ä.

Sā dhammadhātu dhammāyatanapariyāpannā, yaį¹ āyatanaį¹ anāsavaį¹ no ca bhavaį¹…gaį¹, ayaį¹ āyatanehi otaraį¹‡Ä.

Niyutto otaraį¹‡o hārasampāto.
PreviousNext