From:

PreviousNext

Netti

Paį¹­iniddesavāra

Sampāta 14

Adhiį¹­į¹­hānahārasampāta

Tattha katamo adhiį¹­į¹­hāno hārasampāto?

ā€œTasmā rakkhitacittassa, sammāsaį¹…kappagocaroā€ti gāthā.

Tasmā rakkhitacittassāti ekattatā.

Cittaį¹ mano viƱƱāį¹‡aį¹, ayaį¹ vemattatā.

Sammāsaį¹…kappagocaroti ekattatā.

Nekkhammasaį¹…kappo abyāpādasaį¹…kappo avihiį¹sāsaį¹…kappo ayaį¹ vemattatā.

Sammādiį¹­į¹­hipurekkhāroti ekattatā.

Sammādiį¹­į¹­hi nāma yaį¹ dukkhe Ʊāį¹‡aį¹ dukkhasamudaye Ʊāį¹‡aį¹ dukkhanirodhe Ʊāį¹‡aį¹ dukkhanirodhagāminiyā paį¹­ipadāya Ʊāį¹‡aį¹ magge Ʊāį¹‡aį¹ hetumhi Ʊāį¹‡aį¹ hetusamuppannesu dhammesu Ʊāį¹‡aį¹ paccaye Ʊāį¹‡aį¹ paccayasamuppannesu dhammesu Ʊāį¹‡aį¹, yaį¹ tattha tattha yathābhÅ«taį¹ Ʊāį¹‡adassanaį¹ abhisamayo sampaį¹­ivedho saccāgamanaį¹, ayaį¹ vemattatā.

Ƒatvāna udayabbayanti ekattatā, udayena avijjāpaccayā saį¹…khārā, saį¹…khārapaccayā viƱƱāį¹‡aį¹, evaį¹ sabbaį¹ samudayo bhavati.

Vayena avijjānirodhā saį¹…khāranirodho, evaį¹ sabbaį¹ nirodho hoti, ayaį¹ vemattatā.

ThinamiddhābhibhÅ« bhikkhÅ«ti ekattatā, thinaį¹ nāma yā cittassa akallatā akammaniyatā, middhaį¹ nāma yaį¹ kāyassa lÄ«nattaį¹, ayaį¹ vemattatā.

Sabbā duggatiyo jaheti ekattatā, devamanusse vā upanidhāya apāyā duggati, nibbānaį¹ vā upanidhāya sabbā upapattiyo duggati, ayaį¹ vemattatā.

Niyutto adhiį¹­į¹­hāno hārasampāto.
PreviousNext