From:

PreviousNext

Netti

Paį¹­iniddesavāra

Sampāta 16

Samāropanahārasampāta

Tattha katamo samāropano hārasampāto?

ā€œTasmā rakkhitacittassa,

sammāsaį¹…kappagocaro;

Sammādiį¹­į¹­hipurekkhāro,

Ʊatvāna udayabbayaį¹;

Thinamiddhābhibhū bhikkhu,

sabbā duggatiyo jaheā€ti.

ā€œTasmā rakkhitacittassāā€ti tiį¹‡į¹‡aį¹ sucaritānaį¹ padaį¹­į¹­hānaį¹, citte rakkhite taį¹ rakkhitaį¹ bhavati kāyakammaį¹ vacÄ«kammaį¹ manokammaį¹.

Sammādiį¹­į¹­hipurekkhāroti sammādiį¹­į¹­hiyā bhāvitāya bhāvito bhavati ariyo aį¹­į¹­haį¹…giko maggo.

Kena kāraį¹‡ena?

Sammādiį¹­į¹­hito hi sammāsaį¹…kappo pabhavati, sammāsaį¹…kappato sammāvācā pabhavati, sammāvācāto sammākammanto pabhavati, sammākammantato sammāājÄ«vo pabhavati, sammāājÄ«vato sammāvāyāmo pabhavati, sammāvāyāmato sammāsati pabhavati, sammāsatito sammāsamādhi pabhavati, sammāsamādhito sammāvimutti pabhavati, sammāvimuttito sammāvimuttiƱāį¹‡adassanaį¹ pabhavati.

Ayaį¹ anupādiseso puggalo anupādisesā ca nibbānadhātu.

Niyutto samāropano hārasampāto.

Tenāha āyasmā mahākaccāyanoā€”

ā€œSoįø·asa hārā paį¹­hamaį¹,

Disalocanato disā viloketvā;

Saį¹…khipiya aį¹…kusena hi,

Nayehi tÄ«hi niddise suttanā€ti.

Niyutto hārasampāto.
PreviousNext