From:
Netti
Paį¹iniddesavÄra
SampÄta 16
SamÄropanahÄrasampÄta
Tattha katamo samÄropano hÄrasampÄto?
āTasmÄ rakkhitacittassa,
sammÄsaį¹
kappagocaro;
SammÄdiį¹į¹hipurekkhÄro,
ƱatvÄna udayabbayaį¹;
ThinamiddhÄbhibhÅ« bhikkhu,
sabbÄ duggatiyo jaheāti.
āTasmÄ rakkhitacittassÄāti tiį¹į¹aį¹ sucaritÄnaį¹ padaį¹į¹hÄnaį¹, citte rakkhite taį¹ rakkhitaį¹ bhavati kÄyakammaį¹ vacÄ«kammaį¹ manokammaį¹.
SammÄdiį¹į¹hipurekkhÄroti sammÄdiį¹į¹hiyÄ bhÄvitÄya bhÄvito bhavati ariyo aį¹į¹haį¹
giko maggo.
Kena kÄraį¹ena?
SammÄdiį¹į¹hito hi sammÄsaį¹
kappo pabhavati, sammÄsaį¹
kappato sammÄvÄcÄ pabhavati, sammÄvÄcÄto sammÄkammanto pabhavati, sammÄkammantato sammÄÄjÄ«vo pabhavati, sammÄÄjÄ«vato sammÄvÄyÄmo pabhavati, sammÄvÄyÄmato sammÄsati pabhavati, sammÄsatito sammÄsamÄdhi pabhavati, sammÄsamÄdhito sammÄvimutti pabhavati, sammÄvimuttito sammÄvimuttiƱÄį¹adassanaį¹ pabhavati.
Ayaį¹ anupÄdiseso puggalo anupÄdisesÄ ca nibbÄnadhÄtu.
Niyutto samÄropano hÄrasampÄto.
TenÄha ÄyasmÄ mahÄkaccÄyanoā
āSoįø·asa hÄrÄ paį¹hamaį¹,
Disalocanato disÄ viloketvÄ;
Saį¹
khipiya aį¹
kusena hi,
Nayehi tÄ«hi niddise suttanāti.
Niyutto hÄrasampÄto.