From:

PreviousNext

Paį¹­isambhidāmagga

1 Mahāvagga

1.6. Gatikathā

Gatisampattiyā Ʊāį¹‡asampayutte katinaį¹ hetÅ«naį¹ paccayā upapatti hoti?

Khattiyamahāsālānaį¹ brāhmaį¹‡amahāsālānaį¹ gahapatimahāsālānaį¹ kāmāvacarānaį¹ devānaį¹ Ʊāį¹‡asampayutte katinaį¹ hetÅ«naį¹ paccayā upapatti hoti?

RÅ«pāvacarānaį¹ devānaį¹ katinaį¹ hetÅ«naį¹ paccayā upapatti hoti?

ArÅ«pāvacarānaį¹ devānaį¹ katinaį¹ hetÅ«naį¹ paccayā upapatti hoti?

Gatisampattiyā Ʊāį¹‡asampayutte aį¹­į¹­hannaį¹ hetÅ«naį¹ paccayā upapatti hoti.

Khattiyamahāsālānaį¹ brāhmaį¹‡amahāsālānaį¹ gahapatimahāsālānaį¹ kāmāvacarānaį¹ devānaį¹ Ʊāį¹‡asampayutte aį¹­į¹­hannaį¹ hetÅ«naį¹ paccayā upapatti hoti.

RÅ«pāvacarānaį¹ devānaį¹ aį¹­į¹­hannaį¹ hetÅ«naį¹ paccayā upapatti hoti.

ArÅ«pāvacarānaį¹ devānaį¹ aį¹­į¹­hannaį¹ hetÅ«naį¹ paccayā upapatti hoti.

Gatisampattiyā Ʊāį¹‡asampayutte katamesaį¹ aį¹­į¹­hannaį¹ hetÅ«naį¹ paccayā upapatti hoti?

Kusalakammassa javanakkhaį¹‡e tayo hetÅ« kusalā;

tasmiį¹ khaį¹‡e jātacetanāya sahajātapaccayā honti.

Tena vuccatiā€”

kusalamÅ«lapaccayāpi saį¹…khārā.

Nikantikkhaį¹‡e dve hetÅ« akusalā;

tasmiį¹ khaį¹‡e jātacetanāya sahajātapaccayā honti.

Tena vuccatiā€”

akusalamÅ«lapaccayāpi saį¹…khārā.

Paį¹­isandhikkhaį¹‡e tayo hetÅ« abyākatā;

tasmiį¹ khaį¹‡e jātacetanāya sahajātapaccayā honti.

Tena vuccatiā€”

ā€œnāmarÅ«papaccayāpi viƱƱāį¹‡aį¹, viƱƱāį¹‡apaccayāpi nāmarÅ«paį¹ā€.

Paį¹­isandhikkhaį¹‡e paƱcakkhandhā sahajātapaccayā honti, aƱƱamaƱƱapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti.

Paį¹­isandhikkhaį¹‡e cattāro mahābhÅ«tā sahajātapaccayā honti, aƱƱamaƱƱapaccayā honti, nissayapaccayā honti.

Paį¹­isandhikkhaį¹‡e tayo jÄ«vitasaį¹…khārā sahajātapaccayā honti, aƱƱamaƱƱapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti.

Paį¹­isandhikkhaį¹‡e nāmaƱca rÅ«paƱca sahajātapaccayā honti, aƱƱamaƱƱapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti.

Paį¹­isandhikkhaį¹‡e ime cuddasa dhammā sahajātapaccayā honti, aƱƱamaƱƱapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti.

Paį¹­isandhikkhaį¹‡e cattāro khandhā arÅ«pino sahajātapaccayā honti, aƱƱamaƱƱapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti.

Paį¹­isandhikkhaį¹‡e paƱcindriyāni sahajātapaccayā honti, aƱƱamaƱƱapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti.

Paį¹­isandhikkhaį¹‡e tayo hetÅ« sahajātapaccayā honti, aƱƱamaƱƱapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti.

Paį¹­isandhikkhaį¹‡e nāmaƱca viƱƱāį¹‡aƱca sahajātapaccayā honti, aƱƱamaƱƱapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti.

Paį¹­isandhikkhaį¹‡e ime cuddasa dhammā sahajātapaccayā honti, aƱƱamaƱƱapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti.

Paį¹­isandhikkhaį¹‡e ime aį¹­į¹­havÄ«sati dhammā sahajātapaccayā honti, aƱƱamaƱƱapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti.

Gatisampattiyā Ʊāį¹‡asampayutte imesaį¹ aį¹­į¹­hannaį¹ hetÅ«naį¹ paccayā upapatti hoti.

Khattiyamahāsālānaį¹ brāhmaį¹‡amahāsālānaį¹ gahapatimahāsālānaį¹ kāmāvacarānaį¹ devānaį¹ Ʊāį¹‡asampayutte katamesaį¹ aį¹­į¹­hannaį¹ hetÅ«naį¹ paccayā upapatti hoti?

Kusalakammassa javanakkhaį¹‡e tayo hetÅ« kusalā;

tasmiį¹ khaį¹‡e jātacetanāya sahajātapaccayā honti.

Tena vuccatiā€”

ā€œkusalamÅ«lapaccayāpi saį¹…khārāā€.

Nikantikkhaį¹‡e dve hetÅ« akusalā;

tasmiį¹ khaį¹‡e jātacetanāya sahajātapaccayā honti.

Tena vuccatiā€”

ā€œakusalamÅ«lapaccayāpi saį¹…khārāā€.

Paį¹­isandhikkhaį¹‡e tayo hetÅ« abyākatā;

tasmiį¹ khaį¹‡e jātacetanāya sahajātapaccayā honti.

Tena vuccatiā€”

ā€œnāmarÅ«papaccayāpi viƱƱāį¹‡aį¹, viƱƱāį¹‡apaccayāpi nāmarÅ«paį¹ā€.

Paį¹­isandhikkhaį¹‡e paƱcakkhandhā sahajātapaccayā honti, aƱƱamaƱƱapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti.

Paį¹­isandhikkhaį¹‡e cattāro mahābhÅ«tā sahajātapaccayā honti, aƱƱamaƱƱapaccayā honti, nissayapaccayā honti.

Paį¹­isandhikkhaį¹‡e tayo jÄ«vitasaį¹…khārā sahajātapaccayā honti, aƱƱamaƱƱapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti.

Paį¹­isandhikkhaį¹‡e nāmaƱca rÅ«paƱca sahajātapaccayā honti, aƱƱamaƱƱapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti.

Paį¹­isandhikkhaį¹‡e ime cuddasa dhammā sahajātapaccayā honti, aƱƱamaƱƱapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti.

Paį¹­isandhikkhaį¹‡e cattāro khandhā arÅ«pino sahajātapaccayā honti, aƱƱamaƱƱapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti.

Paį¹­isandhikkhaį¹‡e paƱcindriyāni sahajātapaccayā honti, aƱƱamaƱƱapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti.

Paį¹­isandhikkhaį¹‡e tayo hetÅ« sahajātapaccayā honti, aƱƱamaƱƱapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti.

Paį¹­isandhikkhaį¹‡e nāmaƱca viƱƱāį¹‡aƱca sahajātapaccayā honti, aƱƱamaƱƱapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti.

Paį¹­isandhikkhaį¹‡e ime cuddasa dhammā sahajātapaccayā honti, aƱƱamaƱƱapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti.

Paį¹­isandhikkhaį¹‡e ime aį¹­į¹­havÄ«sati dhammā sahajātapaccayā honti, aƱƱamaƱƱapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti.

Khattiyamahāsālānaį¹ brāhmaį¹‡amahāsālānaį¹ gahapatimahāsālānaį¹ kāmāvacarānaį¹ devānaį¹ Ʊāį¹‡asampayutte imesaį¹ aį¹­į¹­hannaį¹ hetÅ«naį¹ paccayā upapatti hoti.

RÅ«pāvacarānaį¹ devānaį¹ katamesaį¹ aį¹­į¹­hannaį¹ hetÅ«naį¹ paccayā upapatti hoti?

Kusalakammassa javanakkhaį¹‡e tayo hetÅ« kusalā ā€¦peā€¦

rÅ«pāvacarānaį¹ devānaį¹ imesaį¹ aį¹­į¹­hannaį¹ hetÅ«naį¹ paccayā upapatti hoti.

ArÅ«pāvacarānaį¹ devānaį¹ katamesaį¹ aį¹­į¹­hannaį¹ hetÅ«naį¹ paccayā upapatti hoti?

Kusalakammassa javanakkhaį¹‡e tayo hetÅ« kusalā;

tasmiį¹ khaį¹‡e jātacetanāya sahajātapaccayā honti.

Tena vuccatiā€”

ā€œkusalamÅ«lapaccayāpi saį¹…khārāā€.

Nikantikkhaį¹‡e dve hetÅ« akusalā;

tasmiį¹ khaį¹‡e jātacetanāya sahajātapaccayā honti.

Tena vuccatiā€”

ā€œakusalamÅ«lapaccayāpi saį¹…khārāā€.

Paį¹­isandhikkhaį¹‡e tayo hetÅ« abyākatā;

tasmiį¹ khaį¹‡e jātacetanāya sahajātapaccayā honti.

Tena vuccatiā€”

ā€œnāmapaccayāpi viƱƱāį¹‡aį¹ viƱƱāį¹‡apaccayāpi nāmaį¹ā€.

Paį¹­isandhikkhaį¹‡e cattāro khandhā arÅ«pino sahajātapaccayā honti, aƱƱamaƱƱapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti.

Paį¹­isandhikkhaį¹‡e paƱcindriyāni sahajātapaccayā honti, aƱƱamaƱƱapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti.

Paį¹­isandhikkhaį¹‡e tayo hetÅ« sahajātapaccayā honti, aƱƱamaƱƱapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti.

Paį¹­isandhikkhaį¹‡e nāmaƱca viƱƱāį¹‡aƱca sahajātapaccayā honti, aƱƱamaƱƱapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti.

Paį¹­isandhikkhaį¹‡e ime cuddasa dhammā sahajātapaccayā honti, aƱƱamaƱƱapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti.

ArÅ«pāvacarānaį¹ devānaį¹ imesaį¹ aį¹­į¹­hannaį¹ hetÅ«naį¹ paccayā upapatti hoti.

Gatisampattiyā Ʊāį¹‡avippayutte katinaį¹ hetÅ«naį¹ paccayā upapatti hoti?

Khattiyamahāsālānaį¹ brāhmaį¹‡amahāsālānaį¹ gahapatimahāsālānaį¹ kāmāvacarānaį¹ devānaį¹ Ʊāį¹‡avippayutte katinaį¹ hetÅ«naį¹ paccayā upapatti hoti?

Gatisampattiyā Ʊāį¹‡avippayutte channaį¹ hetÅ«naį¹ paccayā upapatti hoti.

Khattiyamahāsālānaį¹ brāhmaį¹‡amahāsālānaį¹ gahapatimahāsālānaį¹ kāmāvacarānaį¹ devānaį¹ Ʊāį¹‡avippayutte channaį¹ hetÅ«naį¹ paccayā upapatti hoti.

Gatisampattiyā Ʊāį¹‡avippayutte katamesaį¹ channaį¹ hetÅ«naį¹ paccayā upapatti hoti?

Kusalakammassa javanakkhaį¹‡e dve hetÅ« kusalā;

tasmiį¹ khaį¹‡e jātacetanāya sahajātapaccayā honti.

Tena vuccatiā€”

ā€œkusalamÅ«lapaccayāpi saį¹…khārāā€.

Nikantikkhaį¹‡e dve hetÅ« akusalā;

tasmiį¹ khaį¹‡e jātacetanāya sahajātapaccayā honti.

Tena vuccatiā€”

ā€œakusalamÅ«lapaccayāpi saį¹…khārāā€.

Paį¹­isandhikkhaį¹‡e dve hetÅ« abyākatā;

tasmiį¹ khaį¹‡e jātacetanāya sahajātapaccayā honti.

Tena vuccatiā€”

ā€œnāmarÅ«papaccayāpi viƱƱāį¹‡aį¹, viƱƱāį¹‡apaccayāpi nāmarÅ«paį¹ā€.

Paį¹­isandhikkhaį¹‡e paƱcakkhandhā sahajātapaccayā honti, aƱƱamaƱƱapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti.

Paį¹­isandhikkhaį¹‡e cattāro mahābhÅ«tā sahajātapaccayā honti, aƱƱamaƱƱapaccayā honti, nissayapaccayā honti.

Paį¹­isandhikkhaį¹‡e tayo jÄ«vitasaį¹…khārā sahajātapaccayā honti, aƱƱamaƱƱapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti.

Paį¹­isandhikkhaį¹‡e nāmaƱca rÅ«paƱca sahajātapaccayā honti, aƱƱamaƱƱapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti.

Paį¹­isandhikkhaį¹‡e ime cuddasa dhammā sahajātapaccayā honti, aƱƱamaƱƱapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti.

Paį¹­isandhikkhaį¹‡e cattāro khandhā arÅ«pino sahajātapaccayā honti, aƱƱamaƱƱapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti.

Paį¹­isandhikkhaį¹‡e cattāri indriyāni sahajātapaccayā honti, aƱƱamaƱƱapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti.

Paį¹­isandhikkhaį¹‡e dve hetÅ« sahajātapaccayā honti, aƱƱamaƱƱapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti.

Paį¹­isandhikkhaį¹‡e nāmaƱca viƱƱāį¹‡aƱca sahajātapaccayā honti, aƱƱamaƱƱapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti.

Paį¹­isandhikkhaį¹‡e ime dvādasa dhammā sahajātapaccayā honti, aƱƱamaƱƱapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti.

Paį¹­isandhikkhaį¹‡e ime chabbÄ«sati dhammā sahajātapaccayā honti, aƱƱamaƱƱapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti.

Gatisampattiyā Ʊāį¹‡avippayutte imesaį¹ channaį¹ hetÅ«naį¹ paccayā upapatti hoti.

Khattiyamahāsālānaį¹ brāhmaį¹‡amahāsālānaį¹ gahapatimahāsālānaį¹ kāmāvacarānaį¹ devānaį¹ Ʊāį¹‡avippayutte katamesaį¹ channaį¹ hetÅ«naį¹ paccayā upapatti hoti?

Kusalakammassa javanakkhaį¹‡e dve hetÅ« kusalā;

tasmiį¹ khaį¹‡e jātacetanāya sahajātapaccayā honti.

Tena vuccatiā€”

ā€œkusalamÅ«lapaccayāpi saį¹…khārā ā€¦peā€¦

khattiyamahāsālānaį¹ brāhmaį¹‡amahāsālānaį¹ gahapatimahāsālānaį¹ kāmāvacarānaį¹ devānaį¹ Ʊāį¹‡avippayutte imesaį¹ channaį¹ hetÅ«naį¹ paccayā upapatti hotÄ«ā€ti.

Gatikathā niį¹­į¹­hitā.
PreviousNext