From:

PreviousNext

Paį¹­isambhidāmagga

1 Mahāvagga

1.8. Vipallāsakathā

Purimanidānaį¹.

ā€œCattārome, bhikkhave, saƱƱāvipallāsā cittavipallāsā diį¹­į¹­hivipallāsā.

Katame cattāro?

Anicce, bhikkhave, niccanti saƱƱāvipallāso cittavipallāso diį¹­į¹­hivipallāso.

Dukkhe, bhikkhave, sukhanti saƱƱāvipallāso cittavipallāso diį¹­į¹­hivipallāso.

Anattani, bhikkhave, attāti saƱƱāvipallāso cittavipallāso diį¹­į¹­hivipallāso.

Asubhe, bhikkhave, subhanti saƱƱāvipallāso cittavipallāso diį¹­į¹­hivipallāso.

Ime kho, bhikkhave, cattāro saƱƱāvipallāsā cittavipallāsā diį¹­į¹­hivipallāsā.

Cattārome, bhikkhave, nasaƱƱāvipallāsā nacittavipallāsā nadiį¹­į¹­hivipallāsā.

Katame cattāro?

Anicce, bhikkhave, aniccanti nasaƱƱāvipallāso nacittavipallāso nadiį¹­į¹­hivipallāso.

Dukkhe, bhikkhave, dukkhanti nasaƱƱāvipallāso nacittavipallāso nadiį¹­į¹­hivipallāso.

Anattani, bhikkhave, anattāti nasaƱƱāvipallāso nacittavipallāso nadiį¹­į¹­hivipallāso.

Asubhe, bhikkhave, asubhanti nasaƱƱāvipallāso nacittavipallāso nadiį¹­į¹­hivipallāso.

Ime kho, bhikkhave, cattāro nasaƱƱāvipallāsā nacittavipallāsā nadiį¹­į¹­hivipallāsāā€ti.

ā€œAnicce niccasaƱƱino,

dukkhe ca sukhasaƱƱino;

Anattani ca attāti,

asubhe subhasaƱƱino;

Micchādiį¹­į¹­hihatā sattā,

khittacittā visaƱƱino.

Te yogayuttā mārassa,

ayogakkhemino janā;

Sattā gacchanti saį¹sāraį¹,

jātimaraį¹‡agāmino.

Yadā ca buddhā lokasmiį¹,

uppajjanti pabhaį¹…karā;

Te imaį¹ dhammaį¹ pakāsenti,

dukkhÅ«pasamagāminaį¹.

Tesaį¹ sutvāna sappaƱƱā,

sacittaį¹ paccaladdhu te;

Aniccaį¹ aniccato dakkhuį¹,

dukkhamaddakkhu dukkhato.

Anattani anattāti,

asubhaį¹ asubhataddasuį¹;

Sammādiį¹­į¹­hisamādānā,

sabbaį¹ dukkhaį¹ upaccagunā€ti.

Ime cattāro vipallāsā diį¹­į¹­hisampannassa puggalassa pahÄ«nā, appahÄ«nāti.

Keci pahīnā, keci appahīnā?

Anicce niccanti saƱƱāvipallāso cittavipallāso diį¹­į¹­hivipallāso pahÄ«no.

Dukkhe sukhanti saƱƱā uppajjati, cittaį¹ uppajjati, diį¹­į¹­hivipallāso pahÄ«no.

Anattani attāti saƱƱāvipallāso cittavipallāso diį¹­į¹­hivipallāso pahÄ«no.

Asubhe subhanti saƱƱā uppajjati, cittaį¹ uppajjati, diį¹­į¹­hivipallāso pahÄ«no.

Dvīsu vatthūsu cha vipallāsā pahīnā.

Dvīsu vatthūsu dve vipallāsā pahīnā, cattāro vipallāsā appahīnā.

CatÅ«su vatthÅ«su aį¹­į¹­ha vipallāsā pahÄ«nā, cattāro vipallāsā appahÄ«nāti.

Vipallāsakathā niį¹­į¹­hitā.
PreviousNext