From:

PreviousNext

Paį¹­isambhidāmagga

Yuganaddhavagga

2.9. Balakathā

Sāvatthinidānaį¹.

ā€œPaƱcimāni, bhikkhave, balāni.

Katamāni paƱca?

Saddhābalaį¹, vÄ«riyabalaį¹, satibalaį¹, samādhibalaį¹, paƱƱābalaį¹ā€”

imāni kho, bhikkhave, paƱca balāni.

Api ca aį¹­į¹­hasaį¹­į¹­hi balāniā€”

saddhābalaį¹, vÄ«riyabalaį¹, satibalaį¹, samādhibalaį¹, paƱƱābalaį¹, hiribalaį¹, ottappabalaį¹, paį¹­isaį¹…khānabalaį¹, bhāvanābalaį¹, anavajjabalaį¹, saį¹…gahabalaį¹, khantibalaį¹, paƱƱattibalaį¹, nijjhattibalaį¹, issariyabalaį¹, adhiį¹­į¹­hānabalaį¹, samathabalaį¹, vipassanābalaį¹, dasa sekhabalāni, dasa asekhabalāni, dasa khÄ«į¹‡Äsavabalāni, dasa iddhibalāni, dasa tathāgatabalāniā€.

Katamaį¹ saddhābalaį¹?

Assaddhiye na kampatÄ«tiā€”saddhābalaį¹.

Sahajātānaį¹ dhammānaį¹ upatthambhanaį¹­į¹­hena saddhābalaį¹, kilesānaį¹ pariyādānaį¹­į¹­hena saddhābalaį¹, paį¹­ivedhādivisodhanaį¹­į¹­hena saddhābalaį¹, cittassa adhiį¹­į¹­hānaį¹­į¹­hena saddhābalaį¹, cittassa vodānaį¹­į¹­hena saddhābalaį¹, visesādhigamaį¹­į¹­hena saddhābalaį¹, uttaripaį¹­ivedhaį¹­į¹­hena saddhābalaį¹, saccābhisamayaį¹­į¹­hena saddhābalaį¹, nirodhe patiį¹­į¹­hāpakaį¹­į¹­hena saddhābalaį¹.

Idaį¹ saddhābalaį¹.

Katamaį¹ vÄ«riyabalaį¹?

Kosajje na kampatÄ«tiā€”vÄ«riyabalaį¹.

Sahajātānaį¹ dhammānaį¹ upatthambhanaį¹­į¹­hena vÄ«riyabalaį¹, kilesānaį¹ pariyādānaį¹­į¹­hena vÄ«riyabalaį¹, paį¹­ivedhādivisodhanaį¹­į¹­hena vÄ«riyabalaį¹, cittassa adhiį¹­į¹­hānaį¹­į¹­hena vÄ«riyabalaį¹, cittassa vodānaį¹­į¹­hena vÄ«riyabalaį¹, visesādhigamaį¹­į¹­hena vÄ«riyabalaį¹, uttaripaį¹­ivedhaį¹­į¹­hena vÄ«riyabalaį¹, saccābhisamayaį¹­į¹­hena vÄ«riyabalaį¹, nirodhe patiį¹­į¹­hāpakaį¹­į¹­hena vÄ«riyabalaį¹.

Idaį¹ vÄ«riyabalaį¹.

Katamaį¹ satibalaį¹?

Pamāde na kampatÄ«tiā€”satibalaį¹.

Sahajātānaį¹ dhammānaį¹ upatthambhanaį¹­į¹­hena satibalaį¹ ā€¦peā€¦

nirodhe patiį¹­į¹­hāpakaį¹­į¹­hena satibalaį¹.

Idaį¹ satibalaį¹.

Katamaį¹ samādhibalaį¹?

Uddhacce na kampatÄ«tiā€”samādhibalaį¹.

Sahajātānaį¹ dhammānaį¹ upatthambhanaį¹­į¹­hena samādhibalaį¹ ā€¦peā€¦

nirodhe patiį¹­į¹­hāpakaį¹­į¹­hena samādhibalaį¹.

Idaį¹ samādhibalaį¹.

Katamaį¹ paƱƱābalaį¹?

Avijjāya na kampatÄ«tiā€”paƱƱābalaį¹.

Sahajātānaį¹ dhammānaį¹ upatthambhanaį¹­į¹­hena paƱƱābalaį¹ ā€¦peā€¦

nirodhe patiį¹­į¹­hāpakaį¹­į¹­hena paƱƱābalaį¹.

Idaį¹ paƱƱābalaį¹.

Katamaį¹ hiribalaį¹?

Nekkhammena kāmacchandaį¹ hirÄ«yatÄ«tiā€”

hiribalaį¹.

Abyāpādena byāpādaį¹ hirÄ«yatÄ«tiā€”hiribalaį¹.

ĀlokasaƱƱāya thinamiddhaį¹ hirÄ«yatÄ«tiā€”hiribalaį¹.

Avikkhepena uddhaccaį¹ hirÄ«yatÄ«tiā€”hiribalaį¹.

Dhammavavatthānena vicikicchaį¹ hirÄ«yatÄ«tiā€”hiribalaį¹.

Ƒāį¹‡ena avijjaį¹ hirÄ«yatÄ«tiā€”hiribalaį¹.

Pāmojjena aratiį¹ hirÄ«yatÄ«tiā€”hiribalaį¹.

Paį¹­hamena jhānena nÄ«varaį¹‡e hirÄ«yatÄ«tiā€”hiribalaį¹ ā€¦peā€¦

arahattamaggena sabbakilese hirÄ«yatÄ«tiā€”hiribalaį¹.

Idaį¹ hiribalaį¹.

Katamaį¹ ottappabalaį¹?

Nekkhammena kāmacchandaį¹ ottappatÄ«tiā€”ottappabalaį¹.

Abyāpādena byāpādaį¹ ottappatÄ«tiā€”ottappabalaį¹.

ĀlokasaƱƱāya thinamiddhaį¹ ottappatÄ«tiā€” ottappabalaį¹.

Avikkhepena uddhaccaį¹ ottappatÄ«tiā€”ottappabalaį¹.

Dhammavavatthānena vicikicchaį¹ ottappatÄ«tiā€”ottappabalaį¹.

Ƒāį¹‡ena avijjaį¹ ottappatÄ«tiā€”ottappabalaį¹.

Pāmojjena aratiį¹ ottappatÄ«tiā€”ottappabalaį¹.

Paį¹­hamena jhānena nÄ«varaį¹‡e ottappatÄ«tiā€”ottappabalaį¹ ā€¦peā€¦

arahattamaggena sabbakilese ottappatÄ«tiā€”ottappabalaį¹.

Idaį¹ ottappabalaį¹.

Katamaį¹ paį¹­isaį¹…khānabalaį¹?

Nekkhammena kāmacchandaį¹ paį¹­isaį¹…khātÄ«tiā€”paį¹­isaį¹…khānabalaį¹.

Abyāpādena byāpādaį¹ paį¹­isaį¹…khātÄ«tiā€”paį¹­isaį¹…khānabalaį¹.

ĀlokasaƱƱāya thinamiddhaį¹ paį¹­isaį¹…khātÄ«tiā€”paį¹­isaį¹…khānabalaį¹.

Avikkhepena uddhaccaį¹ paį¹­isaį¹…khātÄ«tiā€” paį¹­isaį¹…khānabalaį¹.

Dhammavavatthānena vicikicchaį¹ paį¹­isaį¹…khātÄ«tiā€” paį¹­isaį¹…khānabalaį¹.

Ƒāį¹‡ena avijjaį¹ paį¹­isaį¹…khātÄ«tiā€”paį¹­isaį¹…khānabalaį¹.

Pāmojjena aratiį¹ paį¹­isaį¹…khātÄ«tiā€”paį¹­isaį¹…khānabalaį¹.

Paį¹­hamena jhānena nÄ«varaį¹‡e paį¹­isaį¹…khātÄ«tiā€”paį¹­isaį¹…khānabalaį¹ ā€¦peā€¦

arahattamaggena sabbakilese paį¹­isaį¹…khātÄ«tiā€”paį¹­isaį¹…khānabalaį¹.

Idaį¹ paį¹­isaį¹…khānabalaį¹.

Katamaį¹ bhāvanābalaį¹?

Kāmacchandaį¹ pajahanto nekkhammaį¹ bhāvetÄ«tiā€”bhāvanābalaį¹.

Byāpādaį¹ pajahanto abyāpādaį¹ bhāvetÄ«tiā€”bhāvanābalaį¹.

Thinamiddhaį¹ pajahanto ālokasaƱƱaį¹ bhāvetÄ«tiā€”bhāvanābalaį¹.

Uddhaccaį¹ pajahanto avikkhepaį¹ bhāvetÄ«tiā€” bhāvanābalaį¹.

Vicikicchaį¹ pajahanto dhammavavatthānaį¹ bhāvetÄ«tiā€”bhāvanābalaį¹.

Avijjaį¹ pajahanto Ʊāį¹‡aį¹ bhāvetÄ«tiā€”bhāvanābalaį¹.

Aratiį¹ pajahanto pāmojjaį¹ bhāvetÄ«tiā€”bhāvanābalaį¹.

NÄ«varaį¹‡e pajahanto paį¹­hamaį¹ jhānaį¹ bhāvetÄ«tiā€” bhāvanābalaį¹ ā€¦peā€¦

sabbakilese pajahanto arahattamaggaį¹ bhāvetÄ«tiā€” bhāvanābalaį¹.

Idaį¹ bhāvanābalaį¹.

Katamaį¹ anavajjabalaį¹?

Kāmacchandassa pahÄ«nattā nekkhamme natthi kiƱci vajjantiā€”anavajjabalaį¹.

Byāpādassa pahÄ«nattā abyāpāde natthi kiƱci vajjantiā€”anavajjabalaį¹.

Thinamiddhassa pahÄ«nattā ālokasaƱƱāya natthi kiƱci vajjantiā€”anavajjabalaį¹.

Uddhaccassa pahÄ«nattā avikkhepe natthi kiƱci vajjantiā€”anavajjabalaį¹.

Vicikicchāya pahÄ«nattā dhammavavatthāne natthi kiƱci vajjantiā€”anavajjabalaį¹.

Avijjāya pahÄ«nattā Ʊāį¹‡e natthi kiƱci vajjantiā€”anavajjabalaį¹.

Aratiyā pahÄ«nattā pāmojje natthi kiƱci vajjanti anavajjabalaį¹.

NÄ«varaį¹‡Änaį¹ pahÄ«nattā paį¹­hamajjhāne natthi kiƱci vajjantiā€”anavajjabalaį¹ ā€¦peā€¦

sabbakilesānaį¹ pahÄ«nattā arahattamagge natthi kiƱci vajjantiā€”anavajjabalaį¹.

Idaį¹ anavajjabalaį¹.

Katamaį¹ saį¹…gahabalaį¹?

Kāmacchandaį¹ pajahanto nekkhammavasena cittaį¹ saį¹…gaį¹‡hātÄ«tiā€”saį¹…gahabalaį¹.

Byāpādaį¹ pajahanto abyāpādavasena cittaį¹ saį¹…gaį¹‡hātÄ«tiā€”saį¹…gahabalaį¹.

Thinamiddhaį¹ pajahanto ālokasaƱƱāvasena cittaį¹ saį¹…gaį¹‡hātÄ«tiā€”saį¹…gahabalaį¹ ā€¦peā€¦

sabbakilese pajahanto arahattamaggavasena cittaį¹ saį¹…gaį¹‡hātÄ«tiā€”saį¹…gahabalaį¹.

Idaį¹ saį¹…gahabalaį¹.

Katamaį¹ khantibalaį¹?

Kāmacchandassa pahÄ«nattā nekkhammaį¹ khamatÄ«tiā€”khantibalaį¹.

Byāpādassa pahÄ«nattā abyāpādo khamatÄ«tiā€”khantibalaį¹.

Thinamiddhassa pahÄ«nattā ālokasaƱƱā khamatÄ«tiā€”khantibalaį¹.

Uddhaccassa pahÄ«nattā avikkhepo khamatÄ«tiā€” khantibalaį¹.

Vicikicchāya pahÄ«nattā dhammavavatthānaį¹ khamatÄ«tiā€”khantibalaį¹.

Avijjāya pahÄ«nattā Ʊāį¹‡aį¹ khamatÄ«tiā€”khantibalaį¹.

Aratiyā pahÄ«nattā pāmojjaį¹ khamatÄ«tiā€”khantibalaį¹.

NÄ«varaį¹‡Änaį¹ pahÄ«nattā paį¹­hamaį¹ jhānaį¹ khamatÄ«tiā€” khantibalaį¹ ā€¦peā€¦

sabbakilesānaį¹ pahÄ«nattā arahattamaggo khamatÄ«tiā€” khantibalaį¹.

Idaį¹ khantibalaį¹.

Katamaį¹ paƱƱattibalaį¹?

Kāmacchandaį¹ pajahanto nekkhammavasena cittaį¹ paƱƱāpetÄ«tiā€”

paƱƱattibalaį¹.

Byāpādaį¹ pajahanto abyāpādavasena cittaį¹ paƱƱāpetÄ«tiā€”paƱƱattibalaį¹.

Thinamiddhaį¹ pajahanto ālokasaƱƱāvasena cittaį¹ paƱƱāpetÄ«tiā€”paƱƱattibalaį¹ ā€¦peā€¦

sabbakilese pajahanto arahattamaggavasena cittaį¹ paƱƱāpetÄ«tiā€”paƱƱattibalaį¹.

Idaį¹ paƱƱattibalaį¹.

Katamaį¹ nijjhattibalaį¹?

Kāmacchandaį¹ pajahanto nekkhammavasena cittaį¹ nijjhāpetÄ«tiā€”nijjhattibalaį¹.

Byāpādaį¹ pajahanto abyāpādavasena cittaį¹ nijjhāpetÄ«tiā€”nijjhattibalaį¹.

Thinamiddhaį¹ pajahanto ālokasaƱƱāvasena cittaį¹ nijjhāpetÄ«tiā€” nijjhattibalaį¹ ā€¦peā€¦

sabbakilese pajahanto arahattamaggavasena cittaį¹ nijjhāpetÄ«tiā€”nijjhattibalaį¹.

Idaį¹ nijjhattibalaį¹.

Katamaį¹ issariyabalaį¹?

Kāmacchandaį¹ pajahanto nekkhammavasena cittaį¹ vasaį¹ vattetÄ«tiā€”issariyabalaį¹.

Byāpādaį¹ pajahanto abyāpādavasena cittaį¹ vasaį¹ vattetÄ«tiā€”issariyabalaį¹.

Thinamiddhaį¹ pajahanto ālokasaƱƱāvasena cittaį¹ vasaį¹ vattetÄ«tiā€” issariyabalaį¹ ā€¦peā€¦

sabbakilese pajahanto arahattamaggavasena cittaį¹ vasaį¹ vattetÄ«tiā€”issariyabalaį¹.

Idaį¹ issariyabalaį¹.

Katamaį¹ adhiį¹­į¹­hānabalaį¹?

Kāmacchandaį¹ pajahanto nekkhammavasena cittaį¹ adhiį¹­į¹­hātÄ«tiā€”adhiį¹­į¹­hānabalaį¹.

Byāpādaį¹ pajahanto abyāpādavasena cittaį¹ adhiį¹­į¹­hātÄ«tiā€”adhiį¹­į¹­hānabalaį¹.

Thinamiddhaį¹ pajahanto ālokasaƱƱāvasena cittaį¹ adhiį¹­į¹­hātÄ«tiā€” adhiį¹­į¹­hānabalaį¹ ā€¦peā€¦

sabbakilese pajahanto arahattamaggavasena cittaį¹ adhiį¹­į¹­hātÄ«tiā€”adhiį¹­į¹­hānabalaį¹.

Idaį¹ adhiį¹­į¹­hānabalaį¹.

Katamaį¹ samathabalaį¹?

Nekkhammavasena cittassa ekaggatā avikkhepo samathabalaį¹, abyāpādavasena cittassa ekaggatā avikkhepo samathabalaį¹, ālokasaƱƱāvasena cittassa ekaggatā avikkhepo samathabalaį¹ ā€¦peā€¦

paį¹­inissaggānupassÄ« assāsavasena cittassa ekaggatā avikkhepo samathabalaį¹, paį¹­inissaggānupassÄ« passāsavasena cittassa ekaggatā avikkhepo samathabalaį¹.

Samathabalanti kenaį¹­į¹­hena samathabalaį¹?

Paį¹­hamena jhānena nÄ«varaį¹‡e na kampatÄ«tiā€” samathabalaį¹.

Dutiyena jhānena vitakkavicāre na kampatÄ«tiā€”samathabalaį¹.

Tatiyena jhānena pÄ«tiyā na kampatÄ«tiā€”samathabalaį¹.

Catutthena jhānena sukhadukkhe na kampatÄ«tiā€”samathabalaį¹.

ĀkāsānaƱcāyatanasamāpattiyā rÅ«pasaƱƱāya paį¹­ighasaƱƱāya nānattasaƱƱāya na kampatÄ«tiā€”samathabalaį¹.

ViƱƱāį¹‡aƱcāyatanasamāpattiyā ākāsānaƱcāyatanasaƱƱāya na kampatÄ«tiā€” samathabalaį¹.

ĀkiƱcaƱƱāyatanasamāpattiyā viƱƱāį¹‡aƱcāyatanasaƱƱāya na kampatÄ«tiā€” samathabalaį¹.

NevasaƱƱānāsaƱƱāyatanasamāpattiyā ākiƱcaƱƱāyatanasaƱƱāya na kampatÄ«tiā€”samathabalaį¹.

Uddhacce ca uddhaccasahagatakilese ca khandhe ca na kampati na calati na vedhatÄ«tiā€”samathabalaį¹.

Idaį¹ samathabalaį¹.

Katamaį¹ vipassanābalaį¹?

Aniccānupassanā vipassanābalaį¹, dukkhānupassanā vipassanābalaį¹ ā€¦peā€¦

paį¹­inissaggānupassanā vipassanābalaį¹, rÅ«pe aniccānupassanā vipassanābalaį¹, rÅ«pe dukkhānupassanā vipassanābalaį¹ ā€¦peā€¦

rÅ«pe paį¹­inissaggānupassanā vipassanābalaį¹, vedanāya ā€¦peā€¦

saƱƱāya ā€¦

saį¹…khāresu ā€¦

viƱƱāį¹‡e ā€¦

cakkhusmiį¹ ā€¦peā€¦

jarāmaraį¹‡e aniccānupassanā vipassanābalaį¹, jarāmaraį¹‡e dukkhānupassanā vipassanābalaį¹ ā€¦peā€¦

jarāmaraį¹‡e paį¹­inissaggānupassanā vipassanābalaį¹.

Vipassanābalanti kenaį¹­į¹­hena vipassanābalaį¹?

Aniccānupassanāya niccasaƱƱāya na kampatÄ«tiā€” vipassanābalaį¹.

Dukkhānupassanāya sukhasaƱƱāya na kampatÄ«tiā€”vipassanābalaį¹.

Anattānupassanāya attasaƱƱāya kampatÄ«tiā€”vipassanābalaį¹.

Nibbidānupassanāya nandiyā na kampatÄ«tiā€”vipassanābalaį¹.

Virāgānupassanāya rāge na kampatÄ«tiā€” vipassanābalaį¹.

Nirodhānupassanāya samudaye na kampatÄ«tiā€”vipassanābalaį¹.

Paį¹­inissaggānupassanāya ādāne na kampatÄ«tiā€”vipassanābalaį¹.

Avijjāya ca avijjāsahagatakilese ca khandhe ca na kampati na calati na vedhatÄ«tiā€” vipassanābalaį¹.

Idaį¹ vipassanābalaį¹.

Katamāni dasa sekhabalāni, dasa asekhabalāni?

Sammādiį¹­į¹­hiį¹ sikkhatÄ«tiā€”sekhabalaį¹.

Tattha sikkhitattā asekhabalaį¹.

Sammāsaį¹…kappaį¹ sikkhatÄ«tiā€”sekhabalaį¹.

Tattha sikkhitattāā€”

asekhabalaį¹.

Sammāvācaį¹ ā€¦peā€¦

sammākammantaį¹ ā€¦

sammāājÄ«vaį¹ ā€¦

sammāvāyāmaį¹ ā€¦

sammāsatiį¹ ā€¦

sammāsamādhiį¹ ā€¦

sammāƱāį¹‡aį¹ ā€¦peā€¦

sammāvimuttiį¹ sikkhatÄ«tiā€”sekhabalaį¹.

Tattha sikkhitattāā€”

asekhabalaį¹.

Imāni dasa sekhabalāni, dasa asekhabalāni.

Katamāni dasa khÄ«į¹‡Äsavabalāni?

Idha khÄ«į¹‡Äsavassa bhikkhuno aniccato sabbe saį¹…khārā yathābhÅ«taį¹ sammappaƱƱāya sudiį¹­į¹­hā honti.

Yampi khÄ«į¹‡Äsavassa bhikkhuno aniccato sabbe saį¹…khārā yathābhÅ«taį¹ sammappaƱƱāya sudiį¹­į¹­hā honti, idampi khÄ«į¹‡Äsavassa bhikkhuno balaį¹ hoti, yaį¹ balaį¹ āgamma khÄ«į¹‡Äsavo bhikkhu āsavānaį¹ khayaį¹ paį¹­ijānātiā€”ā€œkhÄ«į¹‡Ä me āsavāā€ti.

Puna caparaį¹ khÄ«į¹‡Äsavassa bhikkhuno aį¹…gārakāsÅ«pamā kāmā yathābhÅ«taį¹ sammappaƱƱāya sudiį¹­į¹­hā honti.

Yampi khÄ«į¹‡Äsavassa bhikkhuno aį¹…gārakāsÅ«pamā kāmā yathābhÅ«taį¹ sammappaƱƱāya sudiį¹­į¹­hā honti, idampi khÄ«į¹‡Äsavassa bhikkhuno balaį¹ hoti, yaį¹ balaį¹ āgamma khÄ«į¹‡Äsavo bhikkhu āsavānaį¹ khayaį¹ paį¹­ijānātiā€”ā€œkhÄ«į¹‡Ä me āsavāā€ti.

Puna caparaį¹ khÄ«į¹‡Äsavassa bhikkhuno vivekaninnaį¹ cittaį¹ hoti vivekapoį¹‡aį¹ vivekapabbhāraį¹ vivekaį¹­į¹­haį¹ nekkhammābhirataį¹ byantÄ«bhÅ«taį¹ sabbaso āsavaį¹­į¹­hāniyehi dhammehi.

Yampi khÄ«į¹‡Äsavassa bhikkhuno vivekaninnaį¹ cittaį¹ hoti vivekapoį¹‡aį¹ vivekapabbhāraį¹ vivekaį¹­į¹­haį¹ nekkhammābhirataį¹ byantÄ«bhÅ«taį¹ sabbaso āsavaį¹­į¹­hāniyehi dhammehi, idampi khÄ«į¹‡Äsavassa bhikkhuno balaį¹ hoti, yaį¹ balaį¹ āgamma khÄ«į¹‡Äsavo bhikkhu āsavānaį¹ khayaį¹ paį¹­ijānātiā€”ā€œkhÄ«į¹‡Ä me āsavāā€ti.

Puna caparaį¹ khÄ«į¹‡Äsavassa bhikkhuno cattāro satipaį¹­į¹­hānā bhāvitā honti subhāvitā.

Yampi khÄ«į¹‡Äsavassa bhikkhuno cattāro satipaį¹­į¹­hānā bhāvitā honti subhāvitā, idampi khÄ«į¹‡Äsavassa bhikkhuno balaį¹ hoti, yaį¹ balaį¹ āgamma khÄ«į¹‡Äsavo bhikkhu āsavānaį¹ khayaį¹ paį¹­ijānātiā€”ā€œkhÄ«į¹‡Ä me āsavāā€ti.

Puna caparaį¹ khÄ«į¹‡Äsavassa bhikkhuno cattāro sammappadhānā bhāvitā honti subhāvitā ā€¦peā€¦

cattāro iddhipādā bhāvitā honti subhāvitā ā€¦

paƱcindriyāni bhāvitāni honti subhāvitāni ā€¦

paƱca balāni bhāvitāni honti subhāvitāni ā€¦

satta bojjhaį¹…gā bhāvitā honti subhāvitā ā€¦peā€¦

ariyo aį¹­į¹­haį¹…giko maggo bhāvito hoti subhāvito.

Yampi khÄ«į¹‡Äsavassa bhikkhuno aį¹­į¹­haį¹…giko maggo bhāvito hoti subhāvito, idampi khÄ«į¹‡Äsavassa bhikkhuno balaį¹ hoti, yaį¹ balaį¹ āgamma khÄ«į¹‡Äsavo bhikkhu āsavānaį¹ khayaį¹ paį¹­ijānātiā€”ā€œkhÄ«į¹‡Ä me āsavāā€ti.

Imāni dasa khÄ«į¹‡Äsavabalāni.

Katamāni dasa iddhibalāni?

Adhiį¹­į¹­hānā iddhi, vikubbanā iddhi, manomayā iddhi, Ʊāį¹‡avipphārā iddhi, samādhivipphārā iddhi, ariyā iddhi, kammavipākajā iddhi, puƱƱavato iddhi, vijjāmayā iddhi, tattha tattha sammā payogappaccayā ijjhanaį¹­į¹­hena iddhiā€”

imāni dasa iddhibalāni.

Katamāni dasa tathāgatabalāni?

Idha tathāgato į¹­hānaƱca į¹­hānato aį¹­į¹­hānaƱca aį¹­į¹­hānato yathābhÅ«taį¹ pajānāti.

Yampi tathāgato į¹­hānaƱca į¹­hānato aį¹­į¹­hānaƱca aį¹­į¹­hānato yathābhÅ«taį¹ pajānāti, idampi tathāgatassa tathāgatabalaį¹ hoti, yaį¹ balaį¹ āgamma tathāgato āsabhaį¹ į¹­hānaį¹ paį¹­ijānāti parisāsu sÄ«hanādaį¹ nadati, brahmacakkaį¹ pavatteti.

Puna caparaį¹ tathāgato atÄ«tānāgatapaccuppannānaį¹ kammasamādānānaį¹ į¹­hānaso hetuso vipākaį¹ yathābhÅ«taį¹ pajānāti.

Yampi tathāgato atÄ«tānāgatapaccuppannānaį¹ kammasamādānānaį¹ į¹­hānaso hetuso vipākaį¹ yathābhÅ«taį¹ pajānāti, idampi tathāgatassa tathāgatabalaį¹ hoti, yaį¹ balaį¹ āgamma tathāgato āsabhaį¹ į¹­hānaį¹ paį¹­ijānāti, parisāsu sÄ«hanādaį¹, nadati, brahmacakkaį¹ pavatteti.

Puna caparaį¹ tathāgato sabbatthagāminiį¹ paį¹­ipadaį¹ yathābhÅ«taį¹ pajānāti.

Yampi tathāgato sabbatthagāminiį¹ paį¹­ipadaį¹ yathābhÅ«taį¹ pajānāti, idampi tathāgatassa tathāgatabalaį¹ hoti, yaį¹ balaį¹ āgamma tathāgato āsabhaį¹ į¹­hānaį¹ paį¹­ijānāti, parisāsu sÄ«hanādaį¹ nadati, brahmacakkaį¹ pavatteti.

Puna caparaį¹ tathāgato anekadhātuį¹ nānādhātuį¹ lokaį¹ yathābhÅ«taį¹ pajānāti.

Yampi tathāgato anekadhātuį¹ nānādhātuį¹ lokaį¹ yathābhÅ«taį¹ pajānāti, idampi tathāgatassa ā€¦peā€¦.

Puna caparaį¹ tathāgato sattānaį¹ nānādhimuttikataį¹ yathābhÅ«taį¹ pajānāti.

Yampi tathāgato sattānaį¹ nānādhimuttikataį¹ yathābhÅ«taį¹ pajānāti, idampi tathāgatassa ā€¦peā€¦.

Puna caparaį¹ tathāgato parasattānaį¹ parapuggalānaį¹ indriyaparopariyattaį¹ yathābhÅ«taį¹ pajānāti.

Yampi tathāgato parasattānaį¹ parapuggalānaį¹ indriyaparopariyattaį¹ yathābhÅ«taį¹ pajānāti, idampi tathāgatassa ā€¦peā€¦.

Puna caparaį¹ tathāgato jhānavimokkhasamādhisamāpattÄ«naį¹ saį¹…kilesaį¹ vodānaį¹ vuį¹­į¹­hānaį¹ yathābhÅ«taį¹ pajānāti.

Yampi tathāgato jhānavimokkhasamādhisamāpattÄ«naį¹ saį¹…kilesaį¹ vodānaį¹ vuį¹­į¹­hānaį¹ yathābhÅ«taį¹ pajānāti, idampi tathāgatassa ā€¦peā€¦.

Puna caparaį¹ tathāgato anekavihitaį¹ pubbenivāsaį¹ anussarati, seyyathidaį¹ā€”

ekampi jātiį¹ dvepi jātiyo ā€¦peā€¦

iti sākāraį¹ sauddesaį¹ anekavihitaį¹ pubbenivāsaį¹ anussarati.

Yampi tathāgato anekavihitaį¹ pubbenivāsaį¹ anussarati.

Seyyathidaį¹ā€”

ekampi jātiį¹ dvepi jātiyo ā€¦peā€¦

idampi tathāgatassa ā€¦peā€¦.

Puna caparaį¹ tathāgato dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne ā€¦peā€¦

yampi tathāgato dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne ā€¦peā€¦

idampi tathāgatassa ā€¦peā€¦.

Puna caparaį¹ tathāgato āsavānaį¹ khayā anāsavaį¹ cetovimuttiį¹ paƱƱāvimuttiį¹ diį¹­į¹­heva dhamme sayaį¹ abhiƱƱā sacchikatvā upasampajja viharati.

Yampi tathāgato āsavānaį¹ khayā anāsavaį¹ cetovimuttiį¹ paƱƱāvimuttiį¹ diį¹­į¹­heva dhamme sayaį¹ abhiƱƱā sacchikatvā upasampajja viharati, idampi tathāgatassa tathāgatabalaį¹ hoti, yaį¹ balaį¹ āgamma tathāgato āsabhaį¹ į¹­hānaį¹ paį¹­ijānāti, parisāsu sÄ«hanādaį¹ nadati, brahmacakkaį¹ pavatteti.

Imāni dasa tathāgatabalāni.

Kenaį¹­į¹­hena saddhābalaį¹?

Kenaį¹­į¹­hena vÄ«riyabalaį¹?

Kenaį¹­į¹­hena satibalaį¹?

Kenaį¹­į¹­hena samādhibalaį¹?

Kenaį¹­į¹­hena paƱƱābalaį¹?

Kenaį¹­į¹­hena hiribalaį¹?

Kenaį¹­į¹­hena ottappabalaį¹?

Kenaį¹­į¹­hena paį¹­isaį¹…khānabalaį¹ ā€¦peā€¦

kenaį¹­į¹­hena tathāgatabalaį¹?

Assaddhiye akampiyaį¹­į¹­hena saddhābalaį¹.

Kosajje akampiyaį¹­į¹­hena vÄ«riyabalaį¹.

Pamāde akampiyaį¹­į¹­hena satibalaį¹.

Uddhacce akampiyaį¹­į¹­hena samādhibalaį¹.

Avijjāya akampiyaį¹­į¹­hena paƱƱābalaį¹.

HirÄ«yati pāpake akusale dhammetiā€”hiribalaį¹.

Ottappati pāpake akusale dhammetiā€”ottappabalaį¹.

Ƒāį¹‡ena kilese paį¹­isaį¹…khātÄ«tiā€”paį¹­isaį¹…khānabalaį¹.

Tattha jātā dhammā ekarasā hontÄ«tiā€” bhāvanābalaį¹.

Tattha natthi kiƱci vajjantiā€”anavajjabalaį¹.

Tena cittaį¹ saį¹…gaį¹‡hātÄ«tiā€”saį¹…gahabalaį¹.

Taį¹ tassa khamatÄ«tiā€”

khantibalaį¹.

Tena cittaį¹ paƱƱapetÄ«tiā€”paƱƱattibalaį¹.

Tena cittaį¹ nijjhāpetÄ«tiā€”nijjhattibalaį¹.

Tena cittaį¹ vasaį¹ vattetÄ«tiā€”issariyabalaį¹.

Tena cittaį¹ adhiį¹­į¹­hātÄ«tiā€” adhiį¹­į¹­hānabalaį¹.

Tena cittaį¹ ekaggantiā€”samathabalaį¹.

Tattha jāte dhamme anupassatÄ«tiā€”vipassanābalaį¹.

Tattha sikkhatÄ«tiā€”sekhabalaį¹.

Tattha sikkhitattāā€”

asekhabalaį¹.

Tena āsavā khÄ«į¹‡Ätiā€”khÄ«į¹‡Äsavabalaį¹.

Tassa ijjhatÄ«tiā€”iddhibalaį¹.

Appameyyaį¹­į¹­hena tathāgatabalanti.

Balakathā niį¹­į¹­hitā.
PreviousNext