From:
Paį¹isambhidÄmagga
3 PaƱƱÄvagga
3.3. AbhisamayakathÄ
Abhisamayoti.
Kena abhisameti?
Cittena abhisameti.
HaƱci cittena abhisameti, tena hi aƱƱÄį¹Ä« abhisameti?
Na aƱƱÄį¹Ä« abhisameti.
ĆÄį¹ena abhisameti.
HaƱci ƱÄį¹ena abhisameti, tena hi acittena ca ƱÄį¹ena ca acittako abhisameti?
Na acittako abhisameti.
Cittena ca ƱÄį¹ena ca abhisameti.
HaƱci cittena ca ƱÄį¹ena ca abhisameti, tena hi kÄmÄvacaracittena ca ƱÄį¹ena ca abhisameti?
Na kÄmÄvacaracittena ca ƱÄį¹ena ca abhisameti.
Tena hi rÅ«pÄvacaracittena ca ƱÄį¹ena ca abhisameti?
Na rÅ«pÄvacaracittena ca ƱÄį¹ena ca abhisameti.
Tena hi arÅ«pÄvacaracittena ca ƱÄį¹ena ca abhisameti?
Na arÅ«pÄvacaracittena ca ƱÄį¹ena ca abhisameti.
Tena hi kammassakatacittena ca ƱÄį¹ena ca abhisameti?
Na kammassakatacittena ca ƱÄį¹ena ca abhisameti.
Tena hi saccÄnulomikacittena ca ƱÄį¹ena ca abhisameti?
Na saccÄnulomikacittena ca ƱÄį¹ena ca abhisameti.
Tena hi atÄ«tacittena ca ƱÄį¹ena ca abhisameti?
Na atÄ«tacittena ca ƱÄį¹ena ca abhisameti.
Tena hi anÄgatacittena ca ƱÄį¹ena ca abhisameti?
Na anÄgatacittena ca ƱÄį¹ena ca abhisameti.
Tena hi paccuppannalokiyacittena ca ƱÄį¹ena ca abhisameti?
Na paccuppannalokiyacittena ca ƱÄį¹ena ca abhisameti.
Lokuttaramaggakkhaį¹e paccuppannacittena ca ƱÄį¹ena ca abhisameti.
Kathaį¹ lokuttaramaggakkhaį¹e paccuppannacittena ca ƱÄį¹ena ca abhisameti?
Lokuttaramaggakkhaį¹e uppÄdÄdhipateyyaį¹ cittaį¹ ƱÄį¹assa hetu paccayo ca taį¹sampayuttaį¹ nirodhagocaraį¹ dassanÄdhipateyyaį¹ ƱÄį¹aį¹ cittassa hetu paccayo ca taį¹sampayuttaį¹ ƱÄį¹aį¹ nirodhagocaraį¹.
Evaį¹ lokuttaramaggakkhaį¹e paccuppannacittena ca ƱÄį¹ena ca abhisameti.
Kiį¹ nu ettakoyeva abhisamayoti?
Na hi.
Lokuttaramaggakkhaį¹e dassanÄbhisamayo sammÄdiį¹į¹hi, abhiniropanÄbhisamayo sammÄsaį¹
kappo, pariggahÄbhisamayo sammÄvÄcÄ, samuį¹į¹hÄnÄbhisamayo sammÄkammanto, vodÄnÄbhisamayo sammÄÄjÄ«vo, paggahÄbhisamayo sammÄvÄyÄmo, upaį¹į¹hÄnÄbhisamayo sammÄsati, avikkhepÄbhisamayo sammÄsamÄdhi;
upaį¹į¹hÄnÄbhisamayo satisambojjhaį¹
go, pavicayÄbhisamayo dhammavicayasambojjhaį¹
go, paggahÄbhisamayo vÄ«riyasambojjhaį¹
go, pharaį¹Äbhisamayo pÄ«tisambojjhaį¹
go, upasamÄbhisamayo passaddhisambojjhaį¹
go, avikkhepÄbhisamayo samÄdhisambojjhaį¹
go, paį¹isaį¹
khÄnÄbhisamayo upekkhÄsambojjhaį¹
go;
assaddhiye akampiyÄbhisamayo saddhÄbalaį¹, kosajje akampiyÄbhisamayo vÄ«riyabalaį¹, pamÄde akampiyÄbhisamayo satibalaį¹, uddhacce akampiyÄbhisamayo samÄdhibalaį¹, avijjÄya akampiyÄbhisamayo paƱƱÄbalaį¹;
adhimokkhÄbhisamayo saddhindriyaį¹, paggahÄbhisamayo vÄ«riyindriyaį¹, upaį¹į¹hÄnÄbhisamayo satindriyaį¹, avikkhepÄbhisamayo samÄdhindriyaį¹, dassanÄbhisamayo paƱƱindriyaį¹.
Ädhipateyyaį¹į¹hena indriyÄbhisamayo, akampiyaį¹į¹hena balÄbhisamayo, niyyÄnaį¹į¹hena bojjhaį¹
gÄbhisamayo, hetuį¹į¹hena maggÄbhisamayo, upaį¹į¹hÄnaį¹į¹hena satipaį¹į¹hÄnÄbhisamayo, padahaį¹į¹hena sammappadhÄnÄbhisamayo, ijjhanaį¹į¹hena iddhipÄdÄbhisamayo, tathaį¹į¹hena saccÄbhisamayo, avikkhepaį¹į¹hena samathÄbhisamayo, anupassanaį¹į¹hena vipassanÄbhisamayo, ekarasaį¹į¹hena samathavipassanÄbhisamayo, anativattanaį¹į¹hena yuganaddhÄbhisamayo, saį¹varaį¹į¹hena sÄ«lavisuddhiabhisamayo, avikkhepaį¹į¹hena visuddhiabhisamayo, dassanaį¹į¹hena diį¹į¹hivisuddhiabhisamayo, muttaį¹į¹hena vimokkhÄbhisamayo, paį¹ivedhaį¹į¹hena vijjÄbhisamayo, pariccÄgaį¹į¹hena vimuttiabhisamayo, samucchedaį¹į¹hena khaye ƱÄį¹aį¹ abhisamayo.
Chando mÅ«laį¹į¹hena abhisamayo, manasikÄro samuį¹į¹hÄnaį¹į¹hena abhisamayo, phasso samodhÄnaį¹į¹hena abhisamayo, vedanÄ samosaraį¹aį¹į¹hena abhisamayo, samÄdhi pamukhaį¹į¹hena abhisamayo, sati Ädhipateyyaį¹į¹hena abhisamayo, paĆ±Ć±Ä taduttaraį¹į¹hena abhisamayo, vimutti sÄraį¹į¹hena abhisamayo, amatogadhaį¹ nibbÄnaį¹ pariyosÄnaį¹į¹hena abhisamayo.
Kiį¹ nu ettakoyeva abhisamayoti?
Na hi.
SotÄpattimaggakkhaį¹e dassanÄbhisamayo sammÄdiį¹į¹hi ā¦peā¦
amatogadhaį¹ nibbÄnaį¹ pariyosÄnaį¹į¹hena abhisamayo.
Kiį¹ nu ettakoyeva abhisamayoti?
Na hi.
SotÄpattiphalakkhaį¹e dassanÄbhisamayo sammÄdiį¹į¹hi ā¦peā¦
paį¹ippassaddhaį¹į¹hena anuppÄde ƱÄį¹aį¹ abhisamayo.
Chando mÅ«laį¹į¹hena abhisamayo ā¦peā¦
amatogadhaį¹ nibbÄnaį¹ pariyosÄnaį¹į¹hena abhisamayo.
Kiį¹ nu ettakoyeva abhisamayoti?
Na hi.
SakadÄgÄmimaggakkhaį¹e ā¦peā¦
sakadÄgÄmiphalakkhaį¹e ā¦
anÄgÄmimaggakkhaį¹e ā¦
anÄgÄmiphalakkhaį¹e ā¦
arahattamaggakkhaį¹e ā¦peā¦
arahattaphalakkhaį¹e dassanÄbhisamayo sammÄdiį¹į¹hi, abhiniropanÄbhisamayo sammÄsaį¹
kappo ā¦peā¦
paį¹ippassaddhaį¹į¹hena anuppÄde ƱÄį¹aį¹ abhisamayo.
Chando mÅ«laį¹į¹hena abhisamayo ā¦peā¦
amatogadhaį¹ nibbÄnaį¹ pariyosÄnaį¹į¹hena abhisamayo.
YvÄyaį¹ kilese pajahati, atÄ«te kilese pajahati ā¦peā¦
anÄgate kilese pajahati, paccuppanne kilese pajahati, atÄ«te kilese pajahatÄ«ti.
HaƱci atÄ«te kilese pajahati, tena hi khÄ«į¹aį¹ khepeti, niruddhaį¹ nirodheti, vigataį¹ vigameti, atthaį¹
gataį¹ atthaį¹
gameti, atÄ«taį¹ yaį¹ na atthi taį¹ pajahatÄ«ti?
Na atīte kilese pajahatīti.
AnÄgate kilese pajahatÄ«ti.
HaƱci anÄgate kilese pajahati, tena hi ajÄtaį¹ pajahati, anibbattaį¹ pajahati, anuppannaį¹ pajahati, apÄtubhÅ«taį¹ pajahati, anÄgataį¹ yaį¹ na atthi taį¹ pajahatÄ«ti?
Na anÄgate kilese pajahatÄ«ti.
Paccuppanne kilese pajahatīti.
HaƱci paccuppanne kilese pajahati, tena hi ratto rÄgaį¹ pajahati, duį¹į¹ho dosaį¹ pajahati, mÅ«įø·ho mohaį¹ pajahati, vinibaddho mÄnaį¹ pajahati, parÄmaį¹į¹ho diį¹į¹hiį¹ pajahati, vikkhepagato uddhaccaį¹ pajahati, aniį¹į¹haį¹
gato vicikicchaį¹ pajahati, thÄmagato anusayaį¹ pajahati, kaį¹hasukkadhammÄ yuganaddhÄ samameva vattanti, saį¹
kilesikÄ maggabhÄvanÄ hoti?
Na hi atÄ«te kilese pajahati, na anÄgate kilese pajahati, na paccuppanne kilese pajahatÄ«ti.
HaƱci na atÄ«te kilese pajahati, na anÄgate ā¦peā¦
na paccuppanne kilese pajahati, tena hi natthi maggabhÄvanÄ, natthi phalasacchikiriyÄ, natthi kilesappahÄnaį¹, natthi dhammÄbhisamayoti?
Atthi maggabhÄvanÄ, atthi phalasacchikiriyÄ, atthi kilesappahÄnaį¹, atthi dhammÄbhisamayo.
YathÄ kathaį¹ viya?
SeyyathÄpi taruį¹o rukkho ajÄtaphalo.
Tamenaį¹ puriso mÅ«laį¹ chindeyya.
Ye tassa rukkhassa ajÄtaphalÄ, te ajÄtÄyeva na jÄyanti, anibbattÄyeva na nibbattanti, anuppannÄyeva na uppajjanti, apÄtubhÅ«tÄyeva na pÄtubhavanti.
Evamevaį¹ uppÄdo hetu, uppÄdo paccayo kilesÄnaį¹ nibbattiyÄti.
UppÄde ÄdÄ«navaį¹ disvÄ anuppÄde cittaį¹ pakkhandati.
AnuppÄde cittassa pakkhandattÄ ye uppÄdapaccayÄ kilesÄ nibbatteyyuį¹, te ajÄtÄyeva na jÄyanti, anibbattÄyeva na nibbattanti, anuppannÄyeva na uppajjanti, apÄtubhÅ«tÄyeva na pÄtubhavanti.
Evaį¹ hetunirodhÄ dukkhanirodho.
Pavattaį¹ hetu, nimittaį¹ hetu, ÄyÅ«hanÄ hetu.
ÄyÅ«hanÄ paccayo kilesÄnaį¹ nibbattiyÄti.
ÄyÅ«hane ÄdÄ«navaį¹ disvÄ anÄyÅ«hane cittaį¹ pakkhandati.
AnÄyÅ«hane cittassa pakkhandattÄ, ye ÄyÅ«hanapaccayÄ kilesÄ nibbatteyyuį¹, te ajÄtÄyeva na jÄyanti, anibbattÄyeva na nibbattanti, anuppannÄyeva na uppajjanti, apÄtubhÅ«tÄyeva na pÄtubhavanti.
Evaį¹ hetunirodhÄ dukkhanirodho.
Evaį¹ atthi maggabhÄvanÄ, atthi phalasacchikiriyÄ, atthi kilesappahÄnaį¹, atthi dhammÄbhisamayoti.
AbhisamayakathÄ niį¹į¹hitÄ.