From:

PreviousNext

Paį¹­isambhidāmagga

3 PaƱƱāvagga

3.3. Abhisamayakathā

Abhisamayoti.

Kena abhisameti?

Cittena abhisameti.

HaƱci cittena abhisameti, tena hi aƱƱāį¹‡Ä« abhisameti?

Na aƱƱāį¹‡Ä« abhisameti.

Ƒāį¹‡ena abhisameti.

HaƱci Ʊāį¹‡ena abhisameti, tena hi acittena ca Ʊāį¹‡ena ca acittako abhisameti?

Na acittako abhisameti.

Cittena ca Ʊāį¹‡ena ca abhisameti.

HaƱci cittena ca Ʊāį¹‡ena ca abhisameti, tena hi kāmāvacaracittena ca Ʊāį¹‡ena ca abhisameti?

Na kāmāvacaracittena ca Ʊāį¹‡ena ca abhisameti.

Tena hi rÅ«pāvacaracittena ca Ʊāį¹‡ena ca abhisameti?

Na rÅ«pāvacaracittena ca Ʊāį¹‡ena ca abhisameti.

Tena hi arÅ«pāvacaracittena ca Ʊāį¹‡ena ca abhisameti?

Na arÅ«pāvacaracittena ca Ʊāį¹‡ena ca abhisameti.

Tena hi kammassakatacittena ca Ʊāį¹‡ena ca abhisameti?

Na kammassakatacittena ca Ʊāį¹‡ena ca abhisameti.

Tena hi saccānulomikacittena ca Ʊāį¹‡ena ca abhisameti?

Na saccānulomikacittena ca Ʊāį¹‡ena ca abhisameti.

Tena hi atÄ«tacittena ca Ʊāį¹‡ena ca abhisameti?

Na atÄ«tacittena ca Ʊāį¹‡ena ca abhisameti.

Tena hi anāgatacittena ca Ʊāį¹‡ena ca abhisameti?

Na anāgatacittena ca Ʊāį¹‡ena ca abhisameti.

Tena hi paccuppannalokiyacittena ca Ʊāį¹‡ena ca abhisameti?

Na paccuppannalokiyacittena ca Ʊāį¹‡ena ca abhisameti.

Lokuttaramaggakkhaį¹‡e paccuppannacittena ca Ʊāį¹‡ena ca abhisameti.

Kathaį¹ lokuttaramaggakkhaį¹‡e paccuppannacittena ca Ʊāį¹‡ena ca abhisameti?

Lokuttaramaggakkhaį¹‡e uppādādhipateyyaį¹ cittaį¹ Ʊāį¹‡assa hetu paccayo ca taį¹sampayuttaį¹ nirodhagocaraį¹ dassanādhipateyyaį¹ Ʊāį¹‡aį¹ cittassa hetu paccayo ca taį¹sampayuttaį¹ Ʊāį¹‡aį¹ nirodhagocaraį¹.

Evaį¹ lokuttaramaggakkhaį¹‡e paccuppannacittena ca Ʊāį¹‡ena ca abhisameti.

Kiį¹ nu ettakoyeva abhisamayoti?

Na hi.

Lokuttaramaggakkhaį¹‡e dassanābhisamayo sammādiį¹­į¹­hi, abhiniropanābhisamayo sammāsaį¹…kappo, pariggahābhisamayo sammāvācā, samuį¹­į¹­hānābhisamayo sammākammanto, vodānābhisamayo sammāājÄ«vo, paggahābhisamayo sammāvāyāmo, upaį¹­į¹­hānābhisamayo sammāsati, avikkhepābhisamayo sammāsamādhi;

upaį¹­į¹­hānābhisamayo satisambojjhaį¹…go, pavicayābhisamayo dhammavicayasambojjhaį¹…go, paggahābhisamayo vÄ«riyasambojjhaį¹…go, pharaį¹‡Äbhisamayo pÄ«tisambojjhaį¹…go, upasamābhisamayo passaddhisambojjhaį¹…go, avikkhepābhisamayo samādhisambojjhaį¹…go, paį¹­isaį¹…khānābhisamayo upekkhāsambojjhaį¹…go;

assaddhiye akampiyābhisamayo saddhābalaį¹, kosajje akampiyābhisamayo vÄ«riyabalaį¹, pamāde akampiyābhisamayo satibalaį¹, uddhacce akampiyābhisamayo samādhibalaį¹, avijjāya akampiyābhisamayo paƱƱābalaį¹;

adhimokkhābhisamayo saddhindriyaį¹, paggahābhisamayo vÄ«riyindriyaį¹, upaį¹­į¹­hānābhisamayo satindriyaį¹, avikkhepābhisamayo samādhindriyaį¹, dassanābhisamayo paƱƱindriyaį¹.

Ādhipateyyaį¹­į¹­hena indriyābhisamayo, akampiyaį¹­į¹­hena balābhisamayo, niyyānaį¹­į¹­hena bojjhaį¹…gābhisamayo, hetuį¹­į¹­hena maggābhisamayo, upaį¹­į¹­hānaį¹­į¹­hena satipaį¹­į¹­hānābhisamayo, padahaį¹­į¹­hena sammappadhānābhisamayo, ijjhanaį¹­į¹­hena iddhipādābhisamayo, tathaį¹­į¹­hena saccābhisamayo, avikkhepaį¹­į¹­hena samathābhisamayo, anupassanaį¹­į¹­hena vipassanābhisamayo, ekarasaį¹­į¹­hena samathavipassanābhisamayo, anativattanaį¹­į¹­hena yuganaddhābhisamayo, saį¹varaį¹­į¹­hena sÄ«lavisuddhiabhisamayo, avikkhepaį¹­į¹­hena visuddhiabhisamayo, dassanaį¹­į¹­hena diį¹­į¹­hivisuddhiabhisamayo, muttaį¹­į¹­hena vimokkhābhisamayo, paį¹­ivedhaį¹­į¹­hena vijjābhisamayo, pariccāgaį¹­į¹­hena vimuttiabhisamayo, samucchedaį¹­į¹­hena khaye Ʊāį¹‡aį¹ abhisamayo.

Chando mÅ«laį¹­į¹­hena abhisamayo, manasikāro samuį¹­į¹­hānaį¹­į¹­hena abhisamayo, phasso samodhānaį¹­į¹­hena abhisamayo, vedanā samosaraį¹‡aį¹­į¹­hena abhisamayo, samādhi pamukhaį¹­į¹­hena abhisamayo, sati ādhipateyyaį¹­į¹­hena abhisamayo, paƱƱā taduttaraį¹­į¹­hena abhisamayo, vimutti sāraį¹­į¹­hena abhisamayo, amatogadhaį¹ nibbānaį¹ pariyosānaį¹­į¹­hena abhisamayo.

Kiį¹ nu ettakoyeva abhisamayoti?

Na hi.

Sotāpattimaggakkhaį¹‡e dassanābhisamayo sammādiį¹­į¹­hi ā€¦peā€¦

amatogadhaį¹ nibbānaį¹ pariyosānaį¹­į¹­hena abhisamayo.

Kiį¹ nu ettakoyeva abhisamayoti?

Na hi.

Sotāpattiphalakkhaį¹‡e dassanābhisamayo sammādiį¹­į¹­hi ā€¦peā€¦

paį¹­ippassaddhaį¹­į¹­hena anuppāde Ʊāį¹‡aį¹ abhisamayo.

Chando mÅ«laį¹­į¹­hena abhisamayo ā€¦peā€¦

amatogadhaį¹ nibbānaį¹ pariyosānaį¹­į¹­hena abhisamayo.

Kiį¹ nu ettakoyeva abhisamayoti?

Na hi.

Sakadāgāmimaggakkhaį¹‡e ā€¦peā€¦

sakadāgāmiphalakkhaį¹‡e ā€¦

anāgāmimaggakkhaį¹‡e ā€¦

anāgāmiphalakkhaį¹‡e ā€¦

arahattamaggakkhaį¹‡e ā€¦peā€¦

arahattaphalakkhaį¹‡e dassanābhisamayo sammādiį¹­į¹­hi, abhiniropanābhisamayo sammāsaį¹…kappo ā€¦peā€¦

paį¹­ippassaddhaį¹­į¹­hena anuppāde Ʊāį¹‡aį¹ abhisamayo.

Chando mÅ«laį¹­į¹­hena abhisamayo ā€¦peā€¦

amatogadhaį¹ nibbānaį¹ pariyosānaį¹­į¹­hena abhisamayo.

Yvāyaį¹ kilese pajahati, atÄ«te kilese pajahati ā€¦peā€¦

anāgate kilese pajahati, paccuppanne kilese pajahati, atīte kilese pajahatīti.

HaƱci atÄ«te kilese pajahati, tena hi khÄ«į¹‡aį¹ khepeti, niruddhaį¹ nirodheti, vigataį¹ vigameti, atthaį¹…gataį¹ atthaį¹…gameti, atÄ«taį¹ yaį¹ na atthi taį¹ pajahatÄ«ti?

Na atīte kilese pajahatīti.

Anāgate kilese pajahatīti.

HaƱci anāgate kilese pajahati, tena hi ajātaį¹ pajahati, anibbattaį¹ pajahati, anuppannaį¹ pajahati, apātubhÅ«taį¹ pajahati, anāgataį¹ yaį¹ na atthi taį¹ pajahatÄ«ti?

Na anāgate kilese pajahatīti.

Paccuppanne kilese pajahatīti.

HaƱci paccuppanne kilese pajahati, tena hi ratto rāgaį¹ pajahati, duį¹­į¹­ho dosaį¹ pajahati, mÅ«įø·ho mohaį¹ pajahati, vinibaddho mānaį¹ pajahati, parāmaį¹­į¹­ho diį¹­į¹­hiį¹ pajahati, vikkhepagato uddhaccaį¹ pajahati, aniį¹­į¹­haį¹…gato vicikicchaį¹ pajahati, thāmagato anusayaį¹ pajahati, kaį¹‡hasukkadhammā yuganaddhā samameva vattanti, saį¹…kilesikā maggabhāvanā hoti?

Na hi atīte kilese pajahati, na anāgate kilese pajahati, na paccuppanne kilese pajahatīti.

HaƱci na atÄ«te kilese pajahati, na anāgate ā€¦peā€¦

na paccuppanne kilese pajahati, tena hi natthi maggabhāvanā, natthi phalasacchikiriyā, natthi kilesappahānaį¹, natthi dhammābhisamayoti?

Atthi maggabhāvanā, atthi phalasacchikiriyā, atthi kilesappahānaį¹, atthi dhammābhisamayo.

Yathā kathaį¹ viya?

Seyyathāpi taruį¹‡o rukkho ajātaphalo.

Tamenaį¹ puriso mÅ«laį¹ chindeyya.

Ye tassa rukkhassa ajātaphalā, te ajātāyeva na jāyanti, anibbattāyeva na nibbattanti, anuppannāyeva na uppajjanti, apātubhūtāyeva na pātubhavanti.

Evamevaį¹ uppādo hetu, uppādo paccayo kilesānaį¹ nibbattiyāti.

Uppāde ādÄ«navaį¹ disvā anuppāde cittaį¹ pakkhandati.

Anuppāde cittassa pakkhandattā ye uppādapaccayā kilesā nibbatteyyuį¹, te ajātāyeva na jāyanti, anibbattāyeva na nibbattanti, anuppannāyeva na uppajjanti, apātubhÅ«tāyeva na pātubhavanti.

Evaį¹ hetunirodhā dukkhanirodho.

Pavattaį¹ hetu, nimittaį¹ hetu, āyÅ«hanā hetu.

ĀyÅ«hanā paccayo kilesānaį¹ nibbattiyāti.

ĀyÅ«hane ādÄ«navaį¹ disvā anāyÅ«hane cittaį¹ pakkhandati.

AnāyÅ«hane cittassa pakkhandattā, ye āyÅ«hanapaccayā kilesā nibbatteyyuį¹, te ajātāyeva na jāyanti, anibbattāyeva na nibbattanti, anuppannāyeva na uppajjanti, apātubhÅ«tāyeva na pātubhavanti.

Evaį¹ hetunirodhā dukkhanirodho.

Evaį¹ atthi maggabhāvanā, atthi phalasacchikiriyā, atthi kilesappahānaį¹, atthi dhammābhisamayoti.

Abhisamayakathā niį¹­į¹­hitā.
PreviousNext