From:
Paį¹isambhidÄmagga
3 PaƱƱÄvagga
3.5. CariyÄkathÄ
CariyÄti, aį¹į¹ha cariyÄyoā
iriyÄpathacariyÄ, ÄyatanacariyÄ, saticariyÄ, samÄdhicariyÄ, ƱÄį¹acariyÄ, maggacariyÄ, patticariyÄ, lokatthacariyÄti.
IriyÄpathacariyÄti catÅ«su iriyÄpathesu.
ÄyatanacariyÄti chasu ajjhattikabÄhiresu Äyatanesu.
SaticariyÄti catÅ«su satipaį¹į¹hÄnesu.
SamÄdhicariyÄti catÅ«su jhÄnesu.
ĆÄį¹acariyÄti catÅ«su ariyasaccesu.
MaggacariyÄti catÅ«su ariyamaggesu.
PatticariyÄti catÅ«su sÄmaƱƱaphalesu.
LokatthacariyÄti tathÄgatesu arahantesu sammÄsambuddhesu padese paccekabuddhesu padese sÄvakesu.
IriyÄpathacariyÄ ca paį¹idhisampannÄnaį¹.
ÄyatanacariyÄ ca indriyesu guttadvÄrÄnaį¹.
SaticariyÄ ca appamÄdavihÄrÄ«naį¹.
SamÄdhicariyÄ ca adhicittamanuyuttÄnaį¹.
ĆÄį¹acariyÄ ca buddhisampannÄnaį¹.
MaggacariyÄ ca sammÄpaį¹ipannÄnaį¹.
PatticariyÄ ca adhigataphalÄnaį¹.
LokatthacariyÄ ca tathÄgatÄnaį¹ arahantÄnaį¹ sammÄsambuddhÄnaį¹ padese paccekabuddhÄnaį¹ padese sÄvakÄnaį¹.
ImÄ aį¹į¹ha cariyÄyo.
AparÄpi aį¹į¹ha cariyÄyo.
Adhimuccanto saddhÄya carati, paggaį¹hanto vÄ«riyena carati, upaį¹į¹hÄpento satiyÄ carati, avikkhepaį¹ karonto samÄdhinÄ carati, pajÄnanto paƱƱÄya carati, vijÄnanto viƱƱÄį¹acariyÄya carati, evaį¹ paį¹ipannassa kusalÄ dhammÄ ÄyÄpentÄ«ti ÄyatanacariyÄya carati, evaį¹ paį¹ipanno visesamadhigacchatÄ«ti visesacariyÄya carati.
ImÄ aį¹į¹ha cariyÄyo.
AparÄpi aį¹į¹ha cariyÄyo.
DassanacariyÄ ca sammÄdiį¹į¹hiyÄ, abhiniropanacariyÄ ca sammÄsaį¹
kappassa, pariggahacariyÄ ca sammÄvÄcÄya, samuį¹į¹hÄnacariyÄ ca sammÄkammantassa, vodÄnacariyÄ ca sammÄÄjÄ«vassa, paggahacariyÄ ca sammÄvÄyÄmassa, upaį¹į¹hÄnacariyÄ ca sammÄsatiyÄ, avikkhepacariyÄ ca sammÄsamÄdhissa.
ImÄ aį¹į¹ha cariyÄyoti.
CariyÄkathÄ niį¹į¹hitÄ.