From:

PreviousNext

Paį¹­isambhidāmagga

3 PaƱƱāvagga

3.5. Cariyākathā

Cariyāti, aį¹­į¹­ha cariyāyoā€”

iriyāpathacariyā, āyatanacariyā, saticariyā, samādhicariyā, Ʊāį¹‡acariyā, maggacariyā, patticariyā, lokatthacariyāti.

Iriyāpathacariyāti catūsu iriyāpathesu.

Āyatanacariyāti chasu ajjhattikabāhiresu āyatanesu.

Saticariyāti catÅ«su satipaį¹­į¹­hānesu.

Samādhicariyāti catūsu jhānesu.

Ƒāį¹‡acariyāti catÅ«su ariyasaccesu.

Maggacariyāti catūsu ariyamaggesu.

Patticariyāti catÅ«su sāmaƱƱaphalesu.

Lokatthacariyāti tathāgatesu arahantesu sammāsambuddhesu padese paccekabuddhesu padese sāvakesu.

Iriyāpathacariyā ca paį¹‡idhisampannānaį¹.

Āyatanacariyā ca indriyesu guttadvārānaį¹.

Saticariyā ca appamādavihārÄ«naį¹.

Samādhicariyā ca adhicittamanuyuttānaį¹.

Ƒāį¹‡acariyā ca buddhisampannānaį¹.

Maggacariyā ca sammāpaį¹­ipannānaį¹.

Patticariyā ca adhigataphalānaį¹.

Lokatthacariyā ca tathāgatānaį¹ arahantānaį¹ sammāsambuddhānaį¹ padese paccekabuddhānaį¹ padese sāvakānaį¹.

Imā aį¹­į¹­ha cariyāyo.

Aparāpi aį¹­į¹­ha cariyāyo.

Adhimuccanto saddhāya carati, paggaį¹‡hanto vÄ«riyena carati, upaį¹­į¹­hāpento satiyā carati, avikkhepaį¹ karonto samādhinā carati, pajānanto paƱƱāya carati, vijānanto viƱƱāį¹‡acariyāya carati, evaį¹ paį¹­ipannassa kusalā dhammā āyāpentÄ«ti āyatanacariyāya carati, evaį¹ paį¹­ipanno visesamadhigacchatÄ«ti visesacariyāya carati.

Imā aį¹­į¹­ha cariyāyo.

Aparāpi aį¹­į¹­ha cariyāyo.

Dassanacariyā ca sammādiį¹­į¹­hiyā, abhiniropanacariyā ca sammāsaį¹…kappassa, pariggahacariyā ca sammāvācāya, samuį¹­į¹­hānacariyā ca sammākammantassa, vodānacariyā ca sammāājÄ«vassa, paggahacariyā ca sammāvāyāmassa, upaį¹­į¹­hānacariyā ca sammāsatiyā, avikkhepacariyā ca sammāsamādhissa.

Imā aį¹­į¹­ha cariyāyoti.

Cariyākathā niį¹­į¹­hitā.
PreviousNext