From:

PreviousNext

Paį¹­isambhidāmagga

3 PaƱƱāvagga

3.6. Pāį¹­ihāriyakathā

ā€œTÄ«į¹‡imāni, bhikkhave, pāį¹­ihāriyāni.

Katamāni tÄ«į¹‡i?

Iddhipāį¹­ihāriyaį¹, ādesanāpāį¹­ihāriyaį¹, anusāsanÄ«pāį¹­ihāriyaį¹.

KatamaƱca, bhikkhave, iddhipāį¹­ihāriyaį¹?

Idha, bhikkhave, ekacco anekavihitaį¹ iddhividhaį¹ paccanubhotiā€”

ekopi hutvā bahudhā hoti, bahudhāpi hutvā eko hoti;

āvibhāvaį¹ tirobhāvaį¹ ā€¦peā€¦

yāva brahmalokāpi kāyena vasaį¹ vatteti.

Idaį¹ vuccati, bhikkhave, iddhipāį¹­ihāriyaį¹.

KatamaƱca, bhikkhave, ādesanāpāį¹­ihāriyaį¹?

Idha, bhikkhave, ekacco nimittena ādisatiā€”

ā€˜evampi te mano, itthampi te mano, itipi te cittanā€™ti.

So bahuƱcepi ādisati, tatheva taį¹ hoti, no aƱƱathā.

Idha pana, bhikkhave, ekacco na heva kho nimittena ādisati, api ca kho manussānaį¹ vā amanussānaį¹ vā devatānaį¹ vā saddaį¹ sutvā ādisatiā€”

ā€˜evampi te mano, itthampi te mano, itipi te cittanā€™ti.

So bahuƱcepi ādisati, tatheva taį¹ hoti, no aƱƱathā.

Idha pana, bhikkhave, ekacco na heva kho nimittena ādisati, napi manussānaį¹ vā amanussānaį¹ vā devatānaį¹ vā saddaį¹ sutvā ādisati, api ca kho vitakkayato vicārayato vitakkavipphārasaddaį¹ sutvā ādisatiā€”

ā€˜evampi te mano, itthampi te mano, itipi te cittanā€™ti.

So bahuƱcepi ādisati, tatheva taį¹ hoti, no aƱƱathā.

Idha pana, bhikkhave, ekacco na heva kho nimittena ādisati, napi manussānaį¹ vā amanussānaį¹ vā devatānaį¹ vā saddaį¹ sutvā ādisati, napi vitakkayato vicārayato vitakkavipphārasaddaį¹ sutvā ādisati, api ca kho avitakkaį¹ avicāraį¹ samādhiį¹ samāpannassa cetasā ceto paricca pajānātiā€”

ā€˜yathā imassa bhoto manosaį¹…khārā paį¹‡ihitā imassa cittassa anantarā amukaį¹ nāma vitakkaį¹ vitakkayissatÄ«ā€™ti.

So bahuƱcepi ādisati, tatheva taį¹ hoti, no aƱƱathā.

Idaį¹ vuccati, bhikkhave, ādesanāpāį¹­ihāriyaį¹.

KatamaƱca, bhikkhave, anusāsanÄ«pāį¹­ihāriyaį¹?

Idha, bhikkhave, ekacco evamanusāsatiā€”

ā€˜evaį¹ vitakketha, mā evaį¹ vitakkayittha.

Evaį¹ manasi karotha, mā evaį¹ manasākattha.

Idaį¹ pajahatha, idaį¹ upasampajja viharathāā€™ti.

Idaį¹ vuccati, bhikkhave, anusāsanÄ«pāį¹­ihāriyaį¹.

Imāni kho, bhikkhave, tÄ«į¹‡i pāį¹­ihāriyāniā€.

Nekkhammaį¹ ijjhatÄ«tiā€”iddhi.

Kāmacchandaį¹ paį¹­iharatÄ«tiā€”pāį¹­ihāriyaį¹.

Ye tena nekkhammena samannāgatā, sabbe te visuddhacittā anāvilasaį¹…kappātiā€”

ādesanāpāį¹­ihāriyaį¹.

ā€œTaį¹ kho pana nekkhammaį¹ evaį¹ āsevitabbaį¹, evaį¹ bhāvetabbaį¹, evaį¹ bahulÄ«kātabbaį¹, evaį¹ tadanudhammatā sati upaį¹­į¹­hāpetabbāā€tiā€”

anusāsanÄ«pāį¹­ihāriyaį¹.

Abyāpādo ijjhatÄ«tiā€”iddhi.

Byāpādaį¹ paį¹­iharatÄ«tiā€”pāį¹­ihāriyaį¹.

Ye tena abyāpādena samannāgatā, sabbe te visuddhacittā anāvilasaį¹…kappātiā€”

ādesanāpāį¹­ihāriyaį¹.

ā€œSo kho pana abyāpādo evaį¹ āsevitabbo, evaį¹ bhāvetabbo, evaį¹ bahulÄ«kātabbo, evaį¹ tadanudhammatā sati upaį¹­į¹­hāpetabbāā€tiā€”

anusāsanÄ«pāį¹­ihāriyaį¹.

ĀlokasaƱƱā ijjhatÄ«tiā€”iddhi.

Thinamiddhaį¹ paį¹­iharatÄ«tiā€”pāį¹­ihāriyaį¹.

Ye tāya ālokasaƱƱāya samannāgatā, sabbe te visuddhacittā anāvilasaį¹…kappātiā€”

ādesanāpāį¹­ihāriyaį¹.

ā€œSā kho pana ālokasaƱƱā evaį¹ āsevitabbā, evaį¹ bhāvetabbā, evaį¹ bahulÄ«kātabbā, evaį¹ tadanudhammatā sati upaį¹­į¹­hāpetabbāā€tiā€”

anusāsanÄ«pāį¹­ihāriyaį¹.

Avikkhepo ijjhatÄ«tiā€”iddhi.

Uddhaccaį¹ paį¹­iharatÄ«tiā€”pāį¹­ihāriyaį¹.

Ye tena avikkhepena samannāgatā, sabbe te visuddhacittā anāvilasaį¹…kappātiā€”

ādesanāpāį¹­ihāriyaį¹.

ā€œSo kho pana avikkhepo evaį¹ āsevitabbo, evaį¹ bhāvetabbo, evaį¹ bahulÄ«kātabbo, evaį¹ tadanudhammatā sati upaį¹­į¹­hāpetabbāā€tiā€”

anusāsanÄ«pāį¹­ihāriyaį¹.

Dhammavavatthānaį¹ ijjhatÄ«tiā€”iddhi.

Vicikicchaį¹ paį¹­iharatÄ«tiā€”pāį¹­ihāriyaį¹.

Ye tena dhammavavatthānena samannāgatā, sabbe te visuddhacittā anāvilasaį¹…kappātiā€”

ādesanāpāį¹­ihāriyaį¹.

ā€œTaį¹ kho pana dhammavavatthānaį¹ evaį¹ āsevitabbaį¹, evaį¹ bhāvetabbaį¹, evaį¹ bahulÄ«kātabbaį¹, evaį¹ tadanudhammatā, sati upaį¹­į¹­hāpetabbāā€tiā€”

anusāsanÄ«pāį¹­ihāriyaį¹.

Ƒāį¹‡aį¹ ijjhatÄ«tiā€”iddhi.

Avijjaį¹ paį¹­iharatÄ«tiā€”pāį¹­ihāriyaį¹.

Ye tena Ʊāį¹‡ena samannāgatā, sabbe te visuddhacittā anāvilasaį¹…kappātiā€”

ādesanāpāį¹­ihāriyaį¹.

ā€œTaį¹ kho pana Ʊāį¹‡aį¹ evaį¹ āsevitabbaį¹, evaį¹ bhāvetabbaį¹, evaį¹ bahulÄ«kātabbaį¹, evaį¹ tadanudhammatā sati upaį¹­į¹­hāpetabbāā€tiā€”

anusāsanÄ«pāį¹­ihāriyaį¹.

Pāmojjaį¹ ijjhatÄ«tiā€”iddhi.

Aratiį¹ paį¹­iharatÄ«tiā€”pāį¹­ihāriyaį¹.

Ye tena pāmojjena samannāgatā, sabbe te visuddhacittā anāvilasaį¹…kappātiā€”

ādesanāpāį¹­ihāriyaį¹.

ā€œTaį¹ kho pana pāmojjaį¹ evaį¹ āsevitabbaį¹, evaį¹ bhāvetabbaį¹, evaį¹ bahulÄ«kātabbaį¹, evaį¹ tadanudhammatā sati upaį¹­į¹­hāpetabbāā€tiā€”

anusāsanÄ«pāį¹­ihāriyaį¹ ā€¦peā€¦.

Paį¹­hamaį¹ jhānaį¹ ijjhatÄ«tiā€”iddhi.

NÄ«varaį¹‡e paį¹­iharatÄ«tiā€”pāį¹­ihāriyaį¹.

Ye tena paį¹­hamena jhānena samannāgatā, sabbe te visuddhacittā anāvilasaį¹…kappātiā€”

ādesanāpāį¹­ihāriyaį¹.

ā€œTaį¹ kho pana paį¹­hamaį¹ jhānaį¹ evaį¹ āsevitabbaį¹, evaį¹ bhāvetabbaį¹, evaį¹ bahulÄ«kātabbaį¹, evaį¹ tadanudhammatā sati upaį¹­į¹­hāpetabbāā€tiā€”

anusāsanÄ«pāį¹­ihāriyaį¹ ā€¦peā€¦.

Arahattamaggo ijjhatÄ«tiā€”iddhi.

Sabbakilese paį¹­iharatÄ«tiā€”pāį¹­ihāriyaį¹.

Ye tena arahattamaggena samannāgatā, sabbe te visuddhacittā anāvilasaį¹…kappātiā€”

ādesanāpāį¹­ihāriyaį¹.

ā€œSo kho pana arahattamaggo evaį¹ āsevitabbo, evaį¹ bhāvetabbo, evaį¹ bahulÄ«kātabbo, evaį¹ tadanudhammatā sati upaį¹­į¹­hāpetabbāā€tiā€”

anusāsanÄ«pāį¹­ihāriyaį¹.

Nekkhammaį¹ ijjhatÄ«tiā€”iddhi.

Kāmacchandaį¹ paį¹­iharatÄ«tiā€”pāį¹­ihāriyaį¹.

Yā ca iddhi yaƱca pāį¹­ihāriyaį¹, idaį¹ vuccati iddhipāį¹­ihāriyaį¹.

Abyāpādo ijjhatÄ«tiā€”iddhi.

Byāpādaį¹ paį¹­iharatÄ«tiā€”pāį¹­ihāriyaį¹.

Yā ca iddhi yaƱca pāį¹­ihāriyaį¹, idaį¹ vuccati iddhipāį¹­ihāriyaį¹.

ĀlokasaƱƱā ijjhatÄ«tiā€”iddhi.

Thinamiddhaį¹ paį¹­iharatÄ«tiā€”pāį¹­ihāriyaį¹ ā€¦peā€¦

arahattamaggo ijjhatÄ«tiā€”iddhi.

Sabbakilese paį¹­iharatÄ«tiā€”pāį¹­ihāriyaį¹.

Yā ca iddhi yaƱca pāį¹­ihāriyaį¹, idaį¹ vuccati iddhipāį¹­ihāriyanti.

Pāį¹­ihāriyakathā niį¹­į¹­hitā.
PreviousNext