From:
Paį¹isambhidÄmagga
3 PaƱƱÄvagga
3.7. SamasÄ«sakathÄ
SabbadhammÄnaį¹ sammÄsamucchede nirodhe ca anupaį¹į¹hÄnatÄ paĆ±Ć±Ä samasÄ«saį¹į¹he ƱÄį¹aį¹.
SabbadhammÄnanti paƱcakkhandhÄ, dvÄdasÄyatanÄni, aį¹į¹hÄrasa dhÄtuyo, kusalÄ dhammÄ, akusalÄ dhammÄ, abyÄkatÄ dhammÄ, kÄmÄvacarÄ dhammÄ, rÅ«pÄvacarÄ dhammÄ, arÅ«pÄvacarÄ dhammÄ, apariyÄpannÄ dhammÄ.
SammÄ samucchedeti nekkhammena kÄmacchandaį¹ sammÄ samucchindati, abyÄpÄdena byÄpÄdaį¹ sammÄ samucchindati, ÄlokasaƱƱÄya thinamiddhaį¹ sammÄ samucchindati, avikkhepena uddhaccaį¹ sammÄ samucchindati, dhammavavatthÄnena vicikicchaį¹ sammÄ samucchindati, ƱÄį¹ena avijjaį¹ sammÄ samucchindati, pÄmojjena aratiį¹ sammÄ samucchindati, paį¹hamena jhÄnena nÄ«varaį¹e sammÄ samucchindati ā¦peā¦
arahattamaggena sabbakilese sammÄ samucchindati.
Nirodheti nekkhammena kÄmacchandaį¹ nirodheti, abyÄpÄdena byÄpÄdaį¹ nirodheti, ÄlokasaƱƱÄya thinamiddhaį¹ nirodheti, avikkhepena uddhaccaį¹ nirodheti, dhammavavatthÄnena vicikicchaį¹ nirodheti, ƱÄį¹ena avijjaį¹ nirodheti, pÄmojjena aratiį¹ nirodheti, paį¹hamena jhÄnena nÄ«varaį¹e nirodheti ā¦peā¦
arahattamaggena sabbakilese nirodheti.
Anupaį¹į¹hÄnatÄti nekkhammaį¹ paį¹iladdhassa kÄmacchando na upaį¹į¹hÄti, abyÄpÄdaį¹ paį¹iladdhassa byÄpÄdo na upaį¹į¹hÄti, ÄlokasaƱƱaį¹ paį¹iladdhassa thinamiddhaį¹ na upaį¹į¹hÄti, avikkhepaį¹ paį¹iladdhassa uddhaccaį¹ na upaį¹į¹hÄti, dhammavavatthÄnaį¹ paį¹iladdhassa vicikicchÄ na upaį¹į¹hÄti, ƱÄį¹aį¹ paį¹iladdhassa avijjÄ na upaį¹į¹hÄti, pÄmojjaį¹ paį¹iladdhassa arati na upaį¹į¹hÄti, paį¹hamaį¹ jhÄnaį¹ paį¹iladdhassa nÄ«varaį¹Ä na upaį¹į¹hanti ā¦peā¦
arahattamaggaį¹ paį¹iladdhassa sabbakilesÄ na upaį¹į¹hanti.
Samanti kÄmacchandassa pahÄ«nattÄ nekkhammaį¹ samaį¹, byÄpÄdassa pahÄ«nattÄ abyÄpÄdo samaį¹, thinamiddhassa pahÄ«nattÄ ÄlokasaĆ±Ć±Ä samaį¹, uddhaccassa pahÄ«nattÄ avikkhepo samaį¹, vicikicchÄya pahÄ«nattÄ dhammavavatthÄnaį¹ samaį¹, avijjÄya pahÄ«nattÄ Ć±Äį¹aį¹ samaį¹, aratiyÄ pahÄ«nattÄ pÄmojjaį¹ samaį¹, nÄ«varaį¹Änaį¹ pahÄ«nattÄ paį¹hamaį¹ jhÄnaį¹ samaį¹ ā¦peā¦
sabbakilesÄnaį¹ pahÄ«nattÄ arahattamaggo samaį¹.
SÄ«santi terasa sÄ«sÄniā
palibodhasÄ«saƱca taį¹hÄ, vinibandhanasÄ«saƱca mÄno, parÄmÄsasÄ«saƱca diį¹į¹hi, vikkhepasÄ«saƱca uddhaccaį¹, saį¹
kilesasÄ«saƱca avijjÄ, adhimokkhasÄ«saƱca saddhÄ, paggahasÄ«saƱca vÄ«riyaį¹, upaį¹į¹hÄnasÄ«saƱca sati, avikkhepasÄ«saƱca samÄdhi, dassanasÄ«saƱca paƱƱÄ, pavattasÄ«saƱca jÄ«vitindriyaį¹, gocarasÄ«saƱca vimokkho, saį¹
khÄrasÄ«saƱca nirodhoti.
SamasÄ«sakathÄ niį¹į¹hitÄ.