From:

PreviousNext

Paį¹­isambhidāmagga

3 PaƱƱāvagga

3.7. Samasīsakathā

Sabbadhammānaį¹ sammāsamucchede nirodhe ca anupaį¹­į¹­hānatā paƱƱā samasÄ«saį¹­į¹­he Ʊāį¹‡aį¹.

Sabbadhammānanti paƱcakkhandhā, dvādasāyatanāni, aį¹­į¹­hārasa dhātuyo, kusalā dhammā, akusalā dhammā, abyākatā dhammā, kāmāvacarā dhammā, rÅ«pāvacarā dhammā, arÅ«pāvacarā dhammā, apariyāpannā dhammā.

Sammā samucchedeti nekkhammena kāmacchandaį¹ sammā samucchindati, abyāpādena byāpādaį¹ sammā samucchindati, ālokasaƱƱāya thinamiddhaį¹ sammā samucchindati, avikkhepena uddhaccaį¹ sammā samucchindati, dhammavavatthānena vicikicchaį¹ sammā samucchindati, Ʊāį¹‡ena avijjaį¹ sammā samucchindati, pāmojjena aratiį¹ sammā samucchindati, paį¹­hamena jhānena nÄ«varaį¹‡e sammā samucchindati ā€¦peā€¦

arahattamaggena sabbakilese sammā samucchindati.

Nirodheti nekkhammena kāmacchandaį¹ nirodheti, abyāpādena byāpādaį¹ nirodheti, ālokasaƱƱāya thinamiddhaį¹ nirodheti, avikkhepena uddhaccaį¹ nirodheti, dhammavavatthānena vicikicchaį¹ nirodheti, Ʊāį¹‡ena avijjaį¹ nirodheti, pāmojjena aratiį¹ nirodheti, paį¹­hamena jhānena nÄ«varaį¹‡e nirodheti ā€¦peā€¦

arahattamaggena sabbakilese nirodheti.

Anupaį¹­į¹­hānatāti nekkhammaį¹ paį¹­iladdhassa kāmacchando na upaį¹­į¹­hāti, abyāpādaį¹ paį¹­iladdhassa byāpādo na upaį¹­į¹­hāti, ālokasaƱƱaį¹ paį¹­iladdhassa thinamiddhaį¹ na upaį¹­į¹­hāti, avikkhepaį¹ paį¹­iladdhassa uddhaccaį¹ na upaį¹­į¹­hāti, dhammavavatthānaį¹ paį¹­iladdhassa vicikicchā na upaį¹­į¹­hāti, Ʊāį¹‡aį¹ paį¹­iladdhassa avijjā na upaį¹­į¹­hāti, pāmojjaį¹ paį¹­iladdhassa arati na upaį¹­į¹­hāti, paį¹­hamaį¹ jhānaį¹ paį¹­iladdhassa nÄ«varaį¹‡Ä na upaį¹­į¹­hanti ā€¦peā€¦

arahattamaggaį¹ paį¹­iladdhassa sabbakilesā na upaį¹­į¹­hanti.

Samanti kāmacchandassa pahÄ«nattā nekkhammaį¹ samaį¹, byāpādassa pahÄ«nattā abyāpādo samaį¹, thinamiddhassa pahÄ«nattā ālokasaƱƱā samaį¹, uddhaccassa pahÄ«nattā avikkhepo samaį¹, vicikicchāya pahÄ«nattā dhammavavatthānaį¹ samaį¹, avijjāya pahÄ«nattā Ʊāį¹‡aį¹ samaį¹, aratiyā pahÄ«nattā pāmojjaį¹ samaį¹, nÄ«varaį¹‡Änaį¹ pahÄ«nattā paį¹­hamaį¹ jhānaį¹ samaį¹ ā€¦peā€¦

sabbakilesānaį¹ pahÄ«nattā arahattamaggo samaį¹.

SÄ«santi terasa sÄ«sāniā€”

palibodhasÄ«saƱca taį¹‡hā, vinibandhanasÄ«saƱca māno, parāmāsasÄ«saƱca diį¹­į¹­hi, vikkhepasÄ«saƱca uddhaccaį¹, saį¹…kilesasÄ«saƱca avijjā, adhimokkhasÄ«saƱca saddhā, paggahasÄ«saƱca vÄ«riyaį¹, upaį¹­į¹­hānasÄ«saƱca sati, avikkhepasÄ«saƱca samādhi, dassanasÄ«saƱca paƱƱā, pavattasÄ«saƱca jÄ«vitindriyaį¹, gocarasÄ«saƱca vimokkho, saį¹…khārasÄ«saƱca nirodhoti.

SamasÄ«sakathā niį¹­į¹­hitā.
PreviousNext