From:
Paį¹isambhidÄmagga
3 PaƱƱÄvagga
3.8. Satipaį¹į¹hÄnakathÄ
SÄvatthinidÄnaį¹.
āCattÄrome, bhikkhave, satipaį¹į¹hÄnÄ.
Katame cattÄro?
Idha, bhikkhave, bhikkhu kÄye kÄyÄnupassÄ« viharati ÄtÄpÄ« sampajÄno satimÄ, vineyya loke abhijjhÄdomanassaį¹.
VedanÄsu ā¦
citte ā¦
dhammesu dhammÄnupassÄ« viharati ÄtÄpÄ« sampajÄno satimÄ, vineyya loke abhijjhÄdomanassaį¹.
Ime kho, bhikkhave, cattÄro satipaį¹į¹hÄnÄāti.
Kathaį¹ kÄye kÄyÄnupassÄ« viharati?
Idhekacco pathavÄ«kÄyaį¹ aniccato anupassati, no niccato;
dukkhato anupassati, no sukhato;
anattato anupassati, no attato;
nibbindati, no nandati;
virajjati, no rajjati;
nirodheti, no samudeti, paį¹inissajjati, no Ädiyati.
Aniccato anupassanto niccasaƱƱaį¹ pajahati, dukkhato anupassanto sukhasaƱƱaį¹ pajahati, anattato anupassanto attasaƱƱaį¹ pajahati, nibbindanto nandiį¹ pajahati, virajjanto rÄgaį¹ pajahati, nirodhento samudayaį¹ pajahati, paį¹inissajjanto ÄdÄnaį¹ pajahati.
Imehi sattahi ÄkÄrehi kÄyaį¹ anupassati.
KÄyo upaį¹į¹hÄnaį¹, no sati.
Sati upaį¹į¹hÄnaƱceva sati ca.
TÄya satiyÄ tena ƱÄį¹ena taį¹ kÄyaį¹ anupassati.
Tena vuccatiā
ākÄye kÄyÄnupassanÄsatipaį¹į¹hÄnÄā.
BhÄvanÄti catasso bhÄvanÄā
tattha jÄtÄnaį¹ dhammÄnaį¹ anativattanaį¹į¹hena bhÄvanÄ, indriyÄnaį¹ ekarasaį¹į¹hena bhÄvanÄ, tadupagavÄ«riyavÄhanaį¹į¹hena bhÄvanÄ, Äsevanaį¹į¹hena bhÄvanÄ.
Idhekacco ÄpokÄyaį¹ ā¦peā¦
tejokÄyaį¹ ā¦
vÄyokÄyaį¹ ā¦
kesakÄyaį¹ ā¦
lomakÄyaį¹ ā¦
chavikÄyaį¹ ā¦
cammakÄyaį¹ ā¦
maį¹sakÄyaį¹ ā¦
rudhirakÄyaį¹ ā¦
nhÄrukÄyaį¹ ā¦
aį¹į¹hikÄyaį¹ ā¦
aį¹į¹himiƱjakÄyaį¹ aniccato anupassati, no niccato;
dukkhato anupassati, no sukhato;
anattato anupassati, no attato;
nibbindati, no nandati;
virajjati, no rajjati, nirodheti, no samudeti;
paį¹inissajjati, no Ädiyati.
Aniccato anupassanto niccasaƱƱaį¹ pajahati, dukkhato anupassanto sukhasaƱƱaį¹ pajahati, anattato anupassanto attasaƱƱaį¹ pajahati, nibbindanto nandiį¹ pajahati, virajjanto rÄgaį¹ pajahati, nirodhento samudayaį¹ pajahati, paį¹inissajjanto ÄdÄnaį¹ pajahati.
Imehi sattahi ÄkÄrehi kÄyaį¹ anupassati.
KÄyo upaį¹į¹hÄnaį¹, no sati.
Sati upaį¹į¹hÄnaƱceva sati ca.
TÄya satiyÄ tena ƱÄį¹ena taį¹ kÄyaį¹ anupassati.
Tena vuccatiā
ākÄye kÄyÄnupassanÄsatipaį¹į¹hÄnÄā.
BhÄvanÄti catasso bhÄvanÄā
tattha jÄtÄnaį¹ dhammÄnaį¹ anativattanaį¹į¹hena bhÄvanÄ, indriyÄnaį¹ ekarasaį¹į¹hena bhÄvanÄ, tadupagavÄ«riyavÄhanaį¹į¹hena bhÄvanÄ, Äsevanaį¹į¹hena bhÄvanÄ.
Evaį¹ kÄye kÄyÄnupassÄ« viharati.
Kathaį¹ vedanÄsu vedanÄnupassÄ« viharati?
Idhekacco sukhaį¹ vedanaį¹ aniccato anupassati, no niccato ā¦peā¦
paį¹inissajjati, no Ädiyati.
Aniccato anupassanto niccasaƱƱaį¹ pajahati ā¦peā¦
paį¹inissajjanto ÄdÄnaį¹ pajahati.
Imehi sattahi ÄkÄrehi vedanaį¹ anupassati.
VedanÄ upaį¹į¹hÄnaį¹, no sati.
Sati upaį¹į¹hÄnaƱceva sati ca.
TÄya satiyÄ tena ƱÄį¹ena taį¹ vedanaį¹ anupassati.
Tena vuccatiā
āvedanÄsu vedanÄnupassanÄsatipaį¹į¹hÄnÄā.
BhÄvanÄti catasso bhÄvanÄ ā¦peā¦
Äsevanaį¹į¹hena bhÄvanÄ ā¦peā¦
idhekacco dukkhaį¹ vedanaį¹ ā¦peā¦
adukkhamasukhaį¹ vedanaį¹ ā¦
sÄmisaį¹ sukhaį¹ vedanaį¹ ā¦
nirÄmisaį¹ sukhaį¹ vedanaį¹ ā¦
sÄmisaį¹ dukkhaį¹ vedanaį¹ ā¦
nirÄmisaį¹ dukkhaį¹ vedanaį¹ ā¦
sÄmisaį¹ adukkhamasukhaį¹ vedanaį¹ ā¦
nirÄmisaį¹ adukkhamasukhaį¹ vedanaį¹ ā¦
cakkhusamphassajaį¹ vedanaį¹ ā¦
sotasamphassajaį¹ vedanaį¹ ā¦
ghÄnasamphassajaį¹ vedanaį¹ ā¦
jivhÄsamphassajaį¹ vedanaį¹ ā¦
kÄyasamphassajaį¹ vedanaį¹ ā¦
manosamphassajaį¹ vedanaį¹ aniccato anupassati, no niccato ā¦peā¦
paį¹inissajjati, no Ädiyati.
Aniccato anupassanto niccasaƱƱaį¹ pajahati ā¦peā¦
paį¹inissajjanto ÄdÄnaį¹ pajahati.
Imehi sattahi ÄkÄrehi vedanaį¹ anupassati.
VedanÄ upaį¹į¹hÄnaį¹, no sati.
Sati upaį¹į¹hÄnaƱceva sati ca.
TÄya satiyÄ tena ƱÄį¹ena taį¹ vedanaį¹ anupassati.
Tena vuccatiā
āvedanÄsu vedanÄnupassanÄsatipaį¹į¹hÄnÄā.
BhÄvanÄti catasso bhÄvanÄ ā¦peā¦
evaį¹ vedanÄsu vedanÄnupassÄ« viharati.
Kathaį¹ citte cittÄnupassÄ« viharati?
Idhekacco sarÄgaį¹ cittaį¹ aniccato anupassati, no niccato ā¦peā¦
paį¹inissajjati, no Ädiyati.
Aniccato anupassanto niccasaƱƱaį¹ pajahati ā¦peā¦
paį¹inissajjanto ÄdÄnaį¹ pajahati.
Imehi sattahi ÄkÄrehi cittaį¹ anupassati.
Cittaį¹ upaį¹į¹hÄnaį¹, no sati.
Sati upaį¹į¹hÄnaƱceva sati ca.
TÄya satiyÄ tena ƱÄį¹ena taį¹ cittaį¹ anupassati.
Tena vuccatiā
ācitte cittÄnupassanÄsatipaį¹į¹hÄnÄā.
BhÄvanÄti catasso bhÄvanÄ ā¦peā¦
Äsevanaį¹į¹hena bhÄvanÄ.
Idhekacco vÄ«tarÄgaį¹ cittaį¹ ā¦peā¦
sadosaį¹ cittaį¹ ā¦
vÄ«tadosaį¹ cittaį¹ ā¦
samohaį¹ cittaį¹ ā¦
vÄ«tamohaį¹ cittaį¹ ā¦
saį¹
khittaį¹ cittaį¹ ā¦
vikkhittaį¹ cittaį¹ ā¦
mahaggataį¹ cittaį¹ ā¦
amahaggataį¹ cittaį¹ ā¦
sauttaraį¹ cittaį¹ ā¦
anuttaraį¹ cittaį¹ ā¦
samÄhitaį¹ cittaį¹ ā¦
asamÄhitaį¹ cittaį¹ ā¦
vimuttaį¹ cittaį¹ ā¦
avimuttaį¹ cittaį¹ ā¦
cakkhuviƱƱÄį¹aį¹ ā¦
sotaviƱƱÄį¹aį¹ ā¦
ghÄnaviƱƱÄį¹aį¹ ā¦
jivhÄviƱƱÄį¹aį¹ ā¦
kÄyaviƱƱÄį¹aį¹ ā¦
manoviƱƱÄį¹aį¹ aniccato anupassati, no niccato ā¦peā¦
paį¹inissajjati, no Ädiyati.
Aniccato anupassanto niccasaƱƱaį¹ pajahati ā¦peā¦
paį¹inissajjanto ÄdÄnaį¹ pajahati.
Imehi sattahi ÄkÄrehi cittaį¹ anupassati.
Cittaį¹ upaį¹į¹hÄnaį¹, no sati.
Sati upaį¹į¹hÄnaƱceva sati ca.
TÄya satiyÄ tena ƱÄį¹ena taį¹ cittaį¹ anupassati.
Tena vuccatiā
ācitte cittÄnupassanÄsatipaį¹į¹hÄnÄā.
BhÄvanÄti catasso bhÄvanÄ ā¦peā¦
Äsevanaį¹į¹hena bhÄvanÄ.
Evaį¹ citte cittÄnupassÄ« viharati.
Kathaį¹ dhammesu dhammÄnupassÄ« viharati?
Idhekacco į¹hapetvÄ kÄyaį¹ į¹hapetvÄ vedanaį¹ į¹hapetvÄ cittaį¹ tadavasese dhamme aniccato anupassati, no niccato;
dukkhato anupassati, no sukhato;
anattato anupassati, no attato;
nibbindati, no nandati;
virajjati, no rajjati;
nirodheti, no samudeti;
paį¹inissajjati, no Ädiyati.
Aniccato anupassanto niccasaƱƱaį¹ pajahati, dukkhato anupassanto sukhasaƱƱaį¹ pajahati, anattato anupassanto attasaƱƱaį¹ pajahati, nibbindanto nandiį¹ pajahati, virajjanto rÄgaį¹ pajahati, nirodhento samudayaį¹ pajahati, paį¹inissajjanto ÄdÄnaį¹ pajahati.
Imehi sattahi ÄkÄrehi te dhamme anupassati.
DhammÄ upaį¹į¹hÄnaį¹, no sati.
Sati upaį¹į¹hÄnaƱceva sati ca.
TÄya satiyÄ tena ƱÄį¹ena te dhamme anupassati.
Tena vuccatiā
ādhammesu dhammÄnupassanÄsatipaį¹į¹hÄnÄā.
BhÄvanÄti catasso bhÄvanÄā
tattha jÄtÄnaį¹ dhammÄnaį¹ anativattanaį¹į¹hena bhÄvanÄ, indriyÄnaį¹ ekarasaį¹į¹hena bhÄvanÄ, tadupagavÄ«riyavÄhanaį¹į¹hena bhÄvanÄ, Äsevanaį¹į¹hena bhÄvanÄ.
Evaį¹ dhammesu dhammÄnupassÄ« viharatÄ«ti.
Satipaį¹į¹hÄnakathÄ niį¹į¹hitÄ.