From:

PreviousNext

Paį¹­isambhidāmagga

3 PaƱƱāvagga

3.8. Satipaį¹­į¹­hānakathā

Sāvatthinidānaį¹.

ā€œCattārome, bhikkhave, satipaį¹­į¹­hānā.

Katame cattāro?

Idha, bhikkhave, bhikkhu kāye kāyānupassÄ« viharati ātāpÄ« sampajāno satimā, vineyya loke abhijjhādomanassaį¹.

Vedanāsu ā€¦

citte ā€¦

dhammesu dhammānupassÄ« viharati ātāpÄ« sampajāno satimā, vineyya loke abhijjhādomanassaį¹.

Ime kho, bhikkhave, cattāro satipaį¹­į¹­hānāā€ti.

Kathaį¹ kāye kāyānupassÄ« viharati?

Idhekacco pathavÄ«kāyaį¹ aniccato anupassati, no niccato;

dukkhato anupassati, no sukhato;

anattato anupassati, no attato;

nibbindati, no nandati;

virajjati, no rajjati;

nirodheti, no samudeti, paį¹­inissajjati, no ādiyati.

Aniccato anupassanto niccasaƱƱaį¹ pajahati, dukkhato anupassanto sukhasaƱƱaį¹ pajahati, anattato anupassanto attasaƱƱaį¹ pajahati, nibbindanto nandiį¹ pajahati, virajjanto rāgaį¹ pajahati, nirodhento samudayaį¹ pajahati, paį¹­inissajjanto ādānaį¹ pajahati.

Imehi sattahi ākārehi kāyaį¹ anupassati.

Kāyo upaį¹­į¹­hānaį¹, no sati.

Sati upaį¹­į¹­hānaƱceva sati ca.

Tāya satiyā tena Ʊāį¹‡ena taį¹ kāyaį¹ anupassati.

Tena vuccatiā€”

ā€œkāye kāyānupassanāsatipaį¹­į¹­hānāā€.

Bhāvanāti catasso bhāvanāā€”

tattha jātānaį¹ dhammānaį¹ anativattanaį¹­į¹­hena bhāvanā, indriyānaį¹ ekarasaį¹­į¹­hena bhāvanā, tadupagavÄ«riyavāhanaį¹­į¹­hena bhāvanā, āsevanaį¹­į¹­hena bhāvanā.

Idhekacco āpokāyaį¹ ā€¦peā€¦

tejokāyaį¹ ā€¦

vāyokāyaį¹ ā€¦

kesakāyaį¹ ā€¦

lomakāyaį¹ ā€¦

chavikāyaį¹ ā€¦

cammakāyaį¹ ā€¦

maį¹sakāyaį¹ ā€¦

rudhirakāyaį¹ ā€¦

nhārukāyaį¹ ā€¦

aį¹­į¹­hikāyaį¹ ā€¦

aį¹­į¹­himiƱjakāyaį¹ aniccato anupassati, no niccato;

dukkhato anupassati, no sukhato;

anattato anupassati, no attato;

nibbindati, no nandati;

virajjati, no rajjati, nirodheti, no samudeti;

paį¹­inissajjati, no ādiyati.

Aniccato anupassanto niccasaƱƱaį¹ pajahati, dukkhato anupassanto sukhasaƱƱaį¹ pajahati, anattato anupassanto attasaƱƱaį¹ pajahati, nibbindanto nandiį¹ pajahati, virajjanto rāgaį¹ pajahati, nirodhento samudayaį¹ pajahati, paį¹­inissajjanto ādānaį¹ pajahati.

Imehi sattahi ākārehi kāyaį¹ anupassati.

Kāyo upaį¹­į¹­hānaį¹, no sati.

Sati upaį¹­į¹­hānaƱceva sati ca.

Tāya satiyā tena Ʊāį¹‡ena taį¹ kāyaį¹ anupassati.

Tena vuccatiā€”

ā€œkāye kāyānupassanāsatipaį¹­į¹­hānāā€.

Bhāvanāti catasso bhāvanāā€”

tattha jātānaį¹ dhammānaį¹ anativattanaį¹­į¹­hena bhāvanā, indriyānaį¹ ekarasaį¹­į¹­hena bhāvanā, tadupagavÄ«riyavāhanaį¹­į¹­hena bhāvanā, āsevanaį¹­į¹­hena bhāvanā.

Evaį¹ kāye kāyānupassÄ« viharati.

Kathaį¹ vedanāsu vedanānupassÄ« viharati?

Idhekacco sukhaį¹ vedanaį¹ aniccato anupassati, no niccato ā€¦peā€¦

paį¹­inissajjati, no ādiyati.

Aniccato anupassanto niccasaƱƱaį¹ pajahati ā€¦peā€¦

paį¹­inissajjanto ādānaį¹ pajahati.

Imehi sattahi ākārehi vedanaį¹ anupassati.

Vedanā upaį¹­į¹­hānaį¹, no sati.

Sati upaį¹­į¹­hānaƱceva sati ca.

Tāya satiyā tena Ʊāį¹‡ena taį¹ vedanaį¹ anupassati.

Tena vuccatiā€”

ā€œvedanāsu vedanānupassanāsatipaį¹­į¹­hānāā€.

Bhāvanāti catasso bhāvanā ā€¦peā€¦

āsevanaį¹­į¹­hena bhāvanā ā€¦peā€¦

idhekacco dukkhaį¹ vedanaį¹ ā€¦peā€¦

adukkhamasukhaį¹ vedanaį¹ ā€¦

sāmisaį¹ sukhaį¹ vedanaį¹ ā€¦

nirāmisaį¹ sukhaį¹ vedanaį¹ ā€¦

sāmisaį¹ dukkhaį¹ vedanaį¹ ā€¦

nirāmisaį¹ dukkhaį¹ vedanaį¹ ā€¦

sāmisaį¹ adukkhamasukhaį¹ vedanaį¹ ā€¦

nirāmisaį¹ adukkhamasukhaį¹ vedanaį¹ ā€¦

cakkhusamphassajaį¹ vedanaį¹ ā€¦

sotasamphassajaį¹ vedanaį¹ ā€¦

ghānasamphassajaį¹ vedanaį¹ ā€¦

jivhāsamphassajaį¹ vedanaį¹ ā€¦

kāyasamphassajaį¹ vedanaį¹ ā€¦

manosamphassajaį¹ vedanaį¹ aniccato anupassati, no niccato ā€¦peā€¦

paį¹­inissajjati, no ādiyati.

Aniccato anupassanto niccasaƱƱaį¹ pajahati ā€¦peā€¦

paį¹­inissajjanto ādānaį¹ pajahati.

Imehi sattahi ākārehi vedanaį¹ anupassati.

Vedanā upaį¹­į¹­hānaį¹, no sati.

Sati upaį¹­į¹­hānaƱceva sati ca.

Tāya satiyā tena Ʊāį¹‡ena taį¹ vedanaį¹ anupassati.

Tena vuccatiā€”

ā€œvedanāsu vedanānupassanāsatipaį¹­į¹­hānāā€.

Bhāvanāti catasso bhāvanā ā€¦peā€¦

evaį¹ vedanāsu vedanānupassÄ« viharati.

Kathaį¹ citte cittānupassÄ« viharati?

Idhekacco sarāgaį¹ cittaį¹ aniccato anupassati, no niccato ā€¦peā€¦

paį¹­inissajjati, no ādiyati.

Aniccato anupassanto niccasaƱƱaį¹ pajahati ā€¦peā€¦

paį¹­inissajjanto ādānaį¹ pajahati.

Imehi sattahi ākārehi cittaį¹ anupassati.

Cittaį¹ upaį¹­į¹­hānaį¹, no sati.

Sati upaį¹­į¹­hānaƱceva sati ca.

Tāya satiyā tena Ʊāį¹‡ena taį¹ cittaį¹ anupassati.

Tena vuccatiā€”

ā€œcitte cittānupassanāsatipaį¹­į¹­hānāā€.

Bhāvanāti catasso bhāvanā ā€¦peā€¦

āsevanaį¹­į¹­hena bhāvanā.

Idhekacco vÄ«tarāgaį¹ cittaį¹ ā€¦peā€¦

sadosaį¹ cittaį¹ ā€¦

vÄ«tadosaį¹ cittaį¹ ā€¦

samohaį¹ cittaį¹ ā€¦

vÄ«tamohaį¹ cittaį¹ ā€¦

saį¹…khittaį¹ cittaį¹ ā€¦

vikkhittaį¹ cittaį¹ ā€¦

mahaggataį¹ cittaį¹ ā€¦

amahaggataį¹ cittaį¹ ā€¦

sauttaraį¹ cittaį¹ ā€¦

anuttaraį¹ cittaį¹ ā€¦

samāhitaį¹ cittaį¹ ā€¦

asamāhitaį¹ cittaį¹ ā€¦

vimuttaį¹ cittaį¹ ā€¦

avimuttaį¹ cittaį¹ ā€¦

cakkhuviƱƱāį¹‡aį¹ ā€¦

sotaviƱƱāį¹‡aį¹ ā€¦

ghānaviƱƱāį¹‡aį¹ ā€¦

jivhāviƱƱāį¹‡aį¹ ā€¦

kāyaviƱƱāį¹‡aį¹ ā€¦

manoviƱƱāį¹‡aį¹ aniccato anupassati, no niccato ā€¦peā€¦

paį¹­inissajjati, no ādiyati.

Aniccato anupassanto niccasaƱƱaį¹ pajahati ā€¦peā€¦

paį¹­inissajjanto ādānaį¹ pajahati.

Imehi sattahi ākārehi cittaį¹ anupassati.

Cittaį¹ upaį¹­į¹­hānaį¹, no sati.

Sati upaį¹­į¹­hānaƱceva sati ca.

Tāya satiyā tena Ʊāį¹‡ena taį¹ cittaį¹ anupassati.

Tena vuccatiā€”

ā€œcitte cittānupassanāsatipaį¹­į¹­hānāā€.

Bhāvanāti catasso bhāvanā ā€¦peā€¦

āsevanaį¹­į¹­hena bhāvanā.

Evaį¹ citte cittānupassÄ« viharati.

Kathaį¹ dhammesu dhammānupassÄ« viharati?

Idhekacco į¹­hapetvā kāyaį¹ į¹­hapetvā vedanaį¹ į¹­hapetvā cittaį¹ tadavasese dhamme aniccato anupassati, no niccato;

dukkhato anupassati, no sukhato;

anattato anupassati, no attato;

nibbindati, no nandati;

virajjati, no rajjati;

nirodheti, no samudeti;

paį¹­inissajjati, no ādiyati.

Aniccato anupassanto niccasaƱƱaį¹ pajahati, dukkhato anupassanto sukhasaƱƱaį¹ pajahati, anattato anupassanto attasaƱƱaį¹ pajahati, nibbindanto nandiį¹ pajahati, virajjanto rāgaį¹ pajahati, nirodhento samudayaį¹ pajahati, paį¹­inissajjanto ādānaį¹ pajahati.

Imehi sattahi ākārehi te dhamme anupassati.

Dhammā upaį¹­į¹­hānaį¹, no sati.

Sati upaį¹­į¹­hānaƱceva sati ca.

Tāya satiyā tena Ʊāį¹‡ena te dhamme anupassati.

Tena vuccatiā€”

ā€œdhammesu dhammānupassanāsatipaį¹­į¹­hānāā€.

Bhāvanāti catasso bhāvanāā€”

tattha jātānaį¹ dhammānaį¹ anativattanaį¹­į¹­hena bhāvanā, indriyānaį¹ ekarasaį¹­į¹­hena bhāvanā, tadupagavÄ«riyavāhanaį¹­į¹­hena bhāvanā, āsevanaį¹­į¹­hena bhāvanā.

Evaį¹ dhammesu dhammānupassÄ« viharatÄ«ti.

Satipaį¹­į¹­hānakathā niį¹­į¹­hitā.
PreviousNext