From:

PreviousNext

Paį¹­isambhidāmagga

3 PaƱƱāvagga

3.10. Mātikākathā

Nicchāto, mokkho vimokkho, vijjāvimutti, adhisÄ«laį¹, adhicittaį¹, adhipaƱƱā, passaddhi, Ʊāį¹‡aį¹, dassanaį¹, visuddhi, nekkhammaį¹, nissaraį¹‡aį¹, paviveko, vosaggo, cariyā, jhānavimokkho, bhāvanā, adhiį¹­į¹­hānaį¹, jÄ«vitaį¹. [19]

Nicchātoti nekkhammena kāmacchandato nicchāto, abyāpādena byāpādato nicchāto ā€¦peā€¦

paį¹­hamena jhānena nÄ«varaį¹‡ehi nicchāto ā€¦peā€¦

arahattamaggena sabbakilesehi nicchāto.

Mokkho vimokkhoti nekkhammena kāmacchandato muccatÄ«tiā€”

mokkho vimokkho.

Abyāpādena byāpādato muccatÄ«tiā€”

mokkho vimokkho ā€¦peā€¦

paį¹­hamena jhānena nÄ«varaį¹‡ehi muccatÄ«tiā€”

mokkho vimokkho ā€¦peā€¦

arahattamaggena sabbakilesehi muccatÄ«tiā€”

mokkho vimokkho.

VijjāvimuttÄ«ti nekkhammaį¹ vijjatÄ«ti vijjā, kāmacchandato muccatÄ«ti vimutti.

Vijjanto muccati, muccanto vijjatÄ«tiā€”

vijjāvimutti.

Abyāpādo vijjatīti vijjā, byāpādato vimuccatīti vimutti.

Vijjanto muccati, muccanto vijjatÄ«tiā€”

vijjāvimutti ā€¦peā€¦

arahattamaggo vijjatīti vijjā, sabbakilesehi muccatīti vimutti.

Vijjanto muccati, muccanto vijjatÄ«tiā€”

vijjāvimutti.

AdhisÄ«laį¹ adhicittaį¹ adhipaƱƱāti nekkhammena kāmacchandaį¹, saį¹varaį¹­į¹­hena sÄ«lavisuddhi, avikkhepaį¹­į¹­hena cittavisuddhi, dassanaį¹­į¹­hena diį¹­į¹­hivisuddhi.

Yo tattha saį¹varaį¹­į¹­ho, ayaį¹ adhisÄ«lasikkhā.

Yo tattha avikkhepaį¹­į¹­ho, ayaį¹ adhicittasikkhā.

Yo tattha dassanaį¹­į¹­ho, ayaį¹ adhipaƱƱāsikkhā.

Abyāpādena byāpādaį¹ saį¹varaį¹­į¹­hena sÄ«lavisuddhi ā€¦peā€¦

arahattamaggena sabbakilese saį¹varaį¹­į¹­hena sÄ«lavisuddhi, avikkhepaį¹­į¹­hena cittavisuddhi.

Dassanaį¹­į¹­hena diį¹­į¹­hivisuddhi.

Yo tattha saį¹varaį¹­į¹­ho, ayaį¹ adhisÄ«lasikkhā.

Yo tattha avikkhepaį¹­į¹­ho, ayaį¹ adhicittasikkhā.

Yo tattha dassanaį¹­į¹­ho, ayaį¹ adhipaƱƱāsikkhā.

PassaddhÄ«ti nekkhammena kāmacchandaį¹ paį¹­ippassambheti, abyāpādena byāpādaį¹ paį¹­ippassambheti ā€¦peā€¦

arahattamaggena sabbakilese paį¹­ippassambheti.

Ƒāį¹‡anti kāmacchandassa pahÄ«nattā nekkhammaį¹ Ʊātaį¹­į¹­hena Ʊāį¹‡aį¹;

byāpādassa pahÄ«nattā abyāpādo Ʊātaį¹­į¹­hena Ʊāį¹‡aį¹ ā€¦peā€¦

sabbakilesānaį¹ pahÄ«nattā arahattamaggo Ʊātaį¹­į¹­hena Ʊāį¹‡aį¹.

Dassananti kāmacchandassa pahÄ«nattā nekkhammaį¹ diį¹­į¹­hattā dassanaį¹.

Byāpādassa pahÄ«nattā abyāpādo diį¹­į¹­hattā dassanaį¹ ā€¦peā€¦

sabbakilesānaį¹ pahÄ«nattā arahattamaggo diį¹­į¹­hattā dassanaį¹.

VisuddhÄ«ti kāmacchandaį¹ pajahanto nekkhammena visujjhati.

Byāpādaį¹ pajahanto abyāpādena visujjhati ā€¦peā€¦

sabbakilese pajahanto arahattamaggena visujjhati.

Nekkhammanti kāmānametaį¹ nissaraį¹‡aį¹, yadidaį¹ nekkhammaį¹.

RÅ«pānametaį¹ nissaraį¹‡aį¹, yadidaį¹ āruppaį¹.

Yaį¹ kho pana kiƱci bhÅ«taį¹ saį¹…khataį¹ paį¹­iccasamuppannaį¹, nirodho tassa nekkhammaį¹.

Byāpādassa abyāpādo nekkhammaį¹.

Thinamiddhassa ālokasaƱƱā nekkhammaį¹ ā€¦peā€¦

sabbakilesānaį¹ arahattamaggo nekkhammaį¹.

Nissaraį¹‡anti kāmānametaį¹ nissaraį¹‡aį¹, yadidaį¹ nekkhammaį¹.

RÅ«pānametaį¹ nissaraį¹‡aį¹, yadidaį¹ āruppaį¹.

Yaį¹ kho pana kiƱci bhÅ«taį¹ saį¹…khataį¹ paį¹­iccasamuppannaį¹, nirodho tassa nissaraį¹‡aį¹.

Kāmacchandassa nekkhammaį¹ nissaraį¹‡aį¹.

Byāpādassa abyāpādo nissaraį¹‡aį¹ ā€¦peā€¦

sabbakilesānaį¹ arahattamaggo nissaraį¹‡aį¹.

Pavivekoti kāmacchandassa nekkhammaį¹ paviveko ā€¦peā€¦

sabbakilesānaį¹ arahattamaggo paviveko.

Vosaggoti nekkhammena kāmacchandaį¹ vosajjatÄ«tiā€”

vosaggo.

Abyāpādena byāpādaį¹ vosajjatÄ«tiā€”

vosaggo ā€¦peā€¦

arahattamaggena sabbakilese vosajjatÄ«tiā€”

vosaggo.

Cariyāti kāmacchandaį¹ pajahanto nekkhammena carati.

Byāpādaį¹ pajahanto abyāpādena carati ā€¦peā€¦

sabbakilese pajahanto arahattamaggena carati.

Jhānavimokkhoti nekkhammaį¹ jhāyatÄ«tiā€”

jhānaį¹.

Kāmacchandaį¹ jhāpetÄ«tiā€”

jhānaį¹.

Jhāyanto muccatÄ«tiā€”

jhānavimokkho.

Jhāpento muccatÄ«tiā€”

jhānavimokkho.

Jhāyantīti dhammā.

Jhāpentīti kilese.

Jhāte ca jhāpe ca jānātÄ«tiā€”

jhānajhāyī.

Abyāpādo jhāyatÄ«ti jhānaį¹.

Byāpādaį¹ jhāpetÄ«tiā€”

jhānaį¹ ā€¦peā€¦

ālokasaƱƱā jhāyatÄ«tiā€”

jhānaį¹.

Thinamiddhaį¹ jhāpetÄ«tiā€”

jhānaį¹ ā€¦peā€¦

arahattamaggo jhāyatÄ«tiā€”

jhānaį¹.

Sabbakilese jhāpetÄ«tiā€”

jhānaį¹.

Jhāyanto muccatÄ«tiā€”

jhānavimokkho.

Jhāpento muccatÄ«tiā€”

jhānavimokkho.

JhāyantÄ«tiā€”

dhammā.

JhāpentÄ«tiā€”

kilese.

Jhāte ca jhāpe ca jānātÄ«tiā€”

jhānajhāyī.

Bhāvanā adhiį¹­į¹­hānaį¹ jÄ«vitanti kāmacchandaį¹ pajahanto nekkhammaį¹ bhāvetÄ«tiā€”

bhāvanāsampanno.

Nekkhammavasena cittaį¹ adhiį¹­į¹­hātÄ«tiā€”

adhiį¹­į¹­hānasampanno.

Svāyaį¹ evaį¹ bhāvanāsampanno adhiį¹­į¹­hānasampanno samaį¹ jÄ«vati, no visamaį¹;

sammā jīvati, no micchā;

visuddhaį¹ jÄ«vati, no kiliį¹­į¹­hantiā€”

ājīvasampanno.

Svāyaį¹ evaį¹ bhāvanāsampanno adhiį¹­į¹­hānasampanno ājÄ«vasampanno yaƱƱadeva parisaį¹ upasaį¹…kamatiā€”

yadi khattiyaparisaį¹ yadi brāhmaį¹‡aparisaį¹ yadi gahapatiparisaį¹ yadi samaį¹‡aparisaį¹ā€”

visārado upasaį¹…kamati amaį¹…kubhÅ«to.

Taį¹ kissa hetu?

Tathā hi so bhāvanāsampanno adhiį¹­į¹­hānasampanno ājÄ«vasampanno.

Byāpādaį¹ pajahanto abyāpādaį¹ bhāvetÄ«tiā€”

bhāvanāsampanno ā€¦peā€¦

thinamiddhaį¹ pajahanto ālokasaƱƱaį¹ bhāvetÄ«tiā€”

bhāvanāsampanno ā€¦peā€¦

uddhaccaį¹ pajahanto avikkhepaį¹ bhāvetÄ«tiā€”

bhāvanāsampanno ā€¦peā€¦

vicikicchaį¹ pajahanto dhammavavatthānaį¹ bhāvetÄ«tiā€”

bhāvanāsampanno ā€¦peā€¦

avijjaį¹ pajahanto vijjaį¹ bhāvetÄ«tiā€”

bhāvanāsampanno ā€¦peā€¦

aratiį¹ pajahanto pāmojjaį¹ bhāvetÄ«tiā€”

bhāvanāsampanno ā€¦peā€¦

nÄ«varaį¹‡e pajahanto paį¹­hamaį¹ jhānaį¹ bhāvetÄ«tiā€”

bhāvanāsampanno ā€¦peā€¦

sabbakilese pajahanto arahattamaggaį¹ bhāvetÄ«tiā€”

bhāvanāsampanno.

Arahattamaggavasena cittaį¹ adhiį¹­į¹­hātÄ«tiā€”

adhiį¹­į¹­hānasampanno.

Svāyaį¹ evaį¹ bhāvanāsampanno adhiį¹­į¹­hānasampanno samaį¹ jÄ«vati, no visamaį¹;

sammā jīvati, no micchā;

visuddhaį¹ jÄ«vati, no kiliį¹­į¹­hantiā€”

ājīvasampanno.

Svāyaį¹ evaį¹ bhāvanāsampanno adhiį¹­į¹­hānasampanno ājÄ«vasampanno yaƱƱadeva parisaį¹ upasaį¹…kamatiā€”

yadi khattiyaparisaį¹ yadi brāhmaį¹‡aparisaį¹ yadi gahapatiparisaį¹ yadi samaį¹‡aparisaį¹ā€”

visārado upasaį¹…kamati amaį¹…kubhÅ«to.

Taį¹ kissa hetu?

Tathā hi so bhāvanāsampanno adhiį¹­į¹­hānasampanno ājÄ«vasampannoti.

Mātikākathā niį¹­į¹­hitā.

PaƱƱāvaggo tatiyo.

Tassuddānaį¹

PaƱƱā iddhi abhisamayo,

viveko cariyapaƱcamo;

Pāį¹­ihāri samasÄ«si,

satipaį¹­į¹­hānā vipassanā;

Tatiye paƱƱāvaggamhi,

mātikāya ca te dasāti.

Mahāvaggo yuganaddho,

paƱƱāvaggo ca nāmato;

Tayova vaggā imamhi,

paį¹­isambhidāpakaraį¹‡e.

Anantanayamaggesu,

gambhīro sāgarūpamo;

NabhaƱca tārakākiį¹‡į¹‡aį¹,

thūlo jātassaro yathā;

Kathikānaį¹ visālāya,

yogÄ«naį¹ Ʊāį¹‡ajotananti.

Paį¹­isambhidāmaggapāįø·i niį¹­į¹­hitā.
PreviousNext