From:
Paį¹isambhidÄmagga
3 PaƱƱÄvagga
3.10. MÄtikÄkathÄ
NicchÄto, mokkho vimokkho, vijjÄvimutti, adhisÄ«laį¹, adhicittaį¹, adhipaƱƱÄ, passaddhi, ƱÄį¹aį¹, dassanaį¹, visuddhi, nekkhammaį¹, nissaraį¹aį¹, paviveko, vosaggo, cariyÄ, jhÄnavimokkho, bhÄvanÄ, adhiį¹į¹hÄnaį¹, jÄ«vitaį¹. [19]
NicchÄtoti nekkhammena kÄmacchandato nicchÄto, abyÄpÄdena byÄpÄdato nicchÄto ā¦peā¦
paį¹hamena jhÄnena nÄ«varaį¹ehi nicchÄto ā¦peā¦
arahattamaggena sabbakilesehi nicchÄto.
Mokkho vimokkhoti nekkhammena kÄmacchandato muccatÄ«tiā
mokkho vimokkho.
AbyÄpÄdena byÄpÄdato muccatÄ«tiā
mokkho vimokkho ā¦peā¦
paį¹hamena jhÄnena nÄ«varaį¹ehi muccatÄ«tiā
mokkho vimokkho ā¦peā¦
arahattamaggena sabbakilesehi muccatÄ«tiā
mokkho vimokkho.
VijjÄvimuttÄ«ti nekkhammaį¹ vijjatÄ«ti vijjÄ, kÄmacchandato muccatÄ«ti vimutti.
Vijjanto muccati, muccanto vijjatÄ«tiā
vijjÄvimutti.
AbyÄpÄdo vijjatÄ«ti vijjÄ, byÄpÄdato vimuccatÄ«ti vimutti.
Vijjanto muccati, muccanto vijjatÄ«tiā
vijjÄvimutti ā¦peā¦
arahattamaggo vijjatÄ«ti vijjÄ, sabbakilesehi muccatÄ«ti vimutti.
Vijjanto muccati, muccanto vijjatÄ«tiā
vijjÄvimutti.
AdhisÄ«laį¹ adhicittaį¹ adhipaƱƱÄti nekkhammena kÄmacchandaį¹, saį¹varaį¹į¹hena sÄ«lavisuddhi, avikkhepaį¹į¹hena cittavisuddhi, dassanaį¹į¹hena diį¹į¹hivisuddhi.
Yo tattha saį¹varaį¹į¹ho, ayaį¹ adhisÄ«lasikkhÄ.
Yo tattha avikkhepaį¹į¹ho, ayaį¹ adhicittasikkhÄ.
Yo tattha dassanaį¹į¹ho, ayaį¹ adhipaƱƱÄsikkhÄ.
AbyÄpÄdena byÄpÄdaį¹ saį¹varaį¹į¹hena sÄ«lavisuddhi ā¦peā¦
arahattamaggena sabbakilese saį¹varaį¹į¹hena sÄ«lavisuddhi, avikkhepaį¹į¹hena cittavisuddhi.
Dassanaį¹į¹hena diį¹į¹hivisuddhi.
Yo tattha saį¹varaį¹į¹ho, ayaį¹ adhisÄ«lasikkhÄ.
Yo tattha avikkhepaį¹į¹ho, ayaį¹ adhicittasikkhÄ.
Yo tattha dassanaį¹į¹ho, ayaį¹ adhipaƱƱÄsikkhÄ.
PassaddhÄ«ti nekkhammena kÄmacchandaį¹ paį¹ippassambheti, abyÄpÄdena byÄpÄdaį¹ paį¹ippassambheti ā¦peā¦
arahattamaggena sabbakilese paį¹ippassambheti.
ĆÄį¹anti kÄmacchandassa pahÄ«nattÄ nekkhammaį¹ ƱÄtaį¹į¹hena ƱÄį¹aį¹;
byÄpÄdassa pahÄ«nattÄ abyÄpÄdo ƱÄtaį¹į¹hena ƱÄį¹aį¹ ā¦peā¦
sabbakilesÄnaį¹ pahÄ«nattÄ arahattamaggo ƱÄtaį¹į¹hena ƱÄį¹aį¹.
Dassananti kÄmacchandassa pahÄ«nattÄ nekkhammaį¹ diį¹į¹hattÄ dassanaį¹.
ByÄpÄdassa pahÄ«nattÄ abyÄpÄdo diį¹į¹hattÄ dassanaį¹ ā¦peā¦
sabbakilesÄnaį¹ pahÄ«nattÄ arahattamaggo diį¹į¹hattÄ dassanaį¹.
VisuddhÄ«ti kÄmacchandaį¹ pajahanto nekkhammena visujjhati.
ByÄpÄdaį¹ pajahanto abyÄpÄdena visujjhati ā¦peā¦
sabbakilese pajahanto arahattamaggena visujjhati.
Nekkhammanti kÄmÄnametaį¹ nissaraį¹aį¹, yadidaį¹ nekkhammaį¹.
RÅ«pÄnametaį¹ nissaraį¹aį¹, yadidaį¹ Äruppaį¹.
Yaį¹ kho pana kiƱci bhÅ«taį¹ saį¹
khataį¹ paį¹iccasamuppannaį¹, nirodho tassa nekkhammaį¹.
ByÄpÄdassa abyÄpÄdo nekkhammaį¹.
Thinamiddhassa ÄlokasaĆ±Ć±Ä nekkhammaį¹ ā¦peā¦
sabbakilesÄnaį¹ arahattamaggo nekkhammaį¹.
Nissaraį¹anti kÄmÄnametaį¹ nissaraį¹aį¹, yadidaį¹ nekkhammaį¹.
RÅ«pÄnametaį¹ nissaraį¹aį¹, yadidaį¹ Äruppaį¹.
Yaį¹ kho pana kiƱci bhÅ«taį¹ saį¹
khataį¹ paį¹iccasamuppannaį¹, nirodho tassa nissaraį¹aį¹.
KÄmacchandassa nekkhammaį¹ nissaraį¹aį¹.
ByÄpÄdassa abyÄpÄdo nissaraį¹aį¹ ā¦peā¦
sabbakilesÄnaį¹ arahattamaggo nissaraį¹aį¹.
Pavivekoti kÄmacchandassa nekkhammaį¹ paviveko ā¦peā¦
sabbakilesÄnaį¹ arahattamaggo paviveko.
Vosaggoti nekkhammena kÄmacchandaį¹ vosajjatÄ«tiā
vosaggo.
AbyÄpÄdena byÄpÄdaį¹ vosajjatÄ«tiā
vosaggo ā¦peā¦
arahattamaggena sabbakilese vosajjatÄ«tiā
vosaggo.
CariyÄti kÄmacchandaį¹ pajahanto nekkhammena carati.
ByÄpÄdaį¹ pajahanto abyÄpÄdena carati ā¦peā¦
sabbakilese pajahanto arahattamaggena carati.
JhÄnavimokkhoti nekkhammaį¹ jhÄyatÄ«tiā
jhÄnaį¹.
KÄmacchandaį¹ jhÄpetÄ«tiā
jhÄnaį¹.
JhÄyanto muccatÄ«tiā
jhÄnavimokkho.
JhÄpento muccatÄ«tiā
jhÄnavimokkho.
JhÄyantÄ«ti dhammÄ.
JhÄpentÄ«ti kilese.
JhÄte ca jhÄpe ca jÄnÄtÄ«tiā
jhÄnajhÄyÄ«.
AbyÄpÄdo jhÄyatÄ«ti jhÄnaį¹.
ByÄpÄdaį¹ jhÄpetÄ«tiā
jhÄnaį¹ ā¦peā¦
ÄlokasaĆ±Ć±Ä jhÄyatÄ«tiā
jhÄnaį¹.
Thinamiddhaį¹ jhÄpetÄ«tiā
jhÄnaį¹ ā¦peā¦
arahattamaggo jhÄyatÄ«tiā
jhÄnaį¹.
Sabbakilese jhÄpetÄ«tiā
jhÄnaį¹.
JhÄyanto muccatÄ«tiā
jhÄnavimokkho.
JhÄpento muccatÄ«tiā
jhÄnavimokkho.
JhÄyantÄ«tiā
dhammÄ.
JhÄpentÄ«tiā
kilese.
JhÄte ca jhÄpe ca jÄnÄtÄ«tiā
jhÄnajhÄyÄ«.
BhÄvanÄ adhiį¹į¹hÄnaį¹ jÄ«vitanti kÄmacchandaį¹ pajahanto nekkhammaį¹ bhÄvetÄ«tiā
bhÄvanÄsampanno.
Nekkhammavasena cittaį¹ adhiį¹į¹hÄtÄ«tiā
adhiį¹į¹hÄnasampanno.
SvÄyaį¹ evaį¹ bhÄvanÄsampanno adhiį¹į¹hÄnasampanno samaį¹ jÄ«vati, no visamaį¹;
sammÄ jÄ«vati, no micchÄ;
visuddhaį¹ jÄ«vati, no kiliį¹į¹hantiā
ÄjÄ«vasampanno.
SvÄyaį¹ evaį¹ bhÄvanÄsampanno adhiį¹į¹hÄnasampanno ÄjÄ«vasampanno yaƱƱadeva parisaį¹ upasaį¹
kamatiā
yadi khattiyaparisaį¹ yadi brÄhmaį¹aparisaį¹ yadi gahapatiparisaį¹ yadi samaį¹aparisaį¹ā
visÄrado upasaį¹
kamati amaį¹
kubhūto.
Taį¹ kissa hetu?
TathÄ hi so bhÄvanÄsampanno adhiį¹į¹hÄnasampanno ÄjÄ«vasampanno.
ByÄpÄdaį¹ pajahanto abyÄpÄdaį¹ bhÄvetÄ«tiā
bhÄvanÄsampanno ā¦peā¦
thinamiddhaį¹ pajahanto ÄlokasaƱƱaį¹ bhÄvetÄ«tiā
bhÄvanÄsampanno ā¦peā¦
uddhaccaį¹ pajahanto avikkhepaį¹ bhÄvetÄ«tiā
bhÄvanÄsampanno ā¦peā¦
vicikicchaį¹ pajahanto dhammavavatthÄnaį¹ bhÄvetÄ«tiā
bhÄvanÄsampanno ā¦peā¦
avijjaį¹ pajahanto vijjaį¹ bhÄvetÄ«tiā
bhÄvanÄsampanno ā¦peā¦
aratiį¹ pajahanto pÄmojjaį¹ bhÄvetÄ«tiā
bhÄvanÄsampanno ā¦peā¦
nÄ«varaį¹e pajahanto paį¹hamaį¹ jhÄnaį¹ bhÄvetÄ«tiā
bhÄvanÄsampanno ā¦peā¦
sabbakilese pajahanto arahattamaggaį¹ bhÄvetÄ«tiā
bhÄvanÄsampanno.
Arahattamaggavasena cittaį¹ adhiį¹į¹hÄtÄ«tiā
adhiį¹į¹hÄnasampanno.
SvÄyaį¹ evaį¹ bhÄvanÄsampanno adhiį¹į¹hÄnasampanno samaį¹ jÄ«vati, no visamaį¹;
sammÄ jÄ«vati, no micchÄ;
visuddhaį¹ jÄ«vati, no kiliį¹į¹hantiā
ÄjÄ«vasampanno.
SvÄyaį¹ evaį¹ bhÄvanÄsampanno adhiį¹į¹hÄnasampanno ÄjÄ«vasampanno yaƱƱadeva parisaį¹ upasaį¹
kamatiā
yadi khattiyaparisaį¹ yadi brÄhmaį¹aparisaį¹ yadi gahapatiparisaį¹ yadi samaį¹aparisaį¹ā
visÄrado upasaį¹
kamati amaį¹
kubhūto.
Taį¹ kissa hetu?
TathÄ hi so bhÄvanÄsampanno adhiį¹į¹hÄnasampanno ÄjÄ«vasampannoti.
MÄtikÄkathÄ niį¹į¹hitÄ.
PaƱƱÄvaggo tatiyo.
TassuddÄnaį¹
PaĆ±Ć±Ä iddhi abhisamayo,
viveko cariyapaƱcamo;
PÄį¹ihÄri samasÄ«si,
satipaį¹į¹hÄnÄ vipassanÄ;
Tatiye paƱƱÄvaggamhi,
mÄtikÄya ca te dasÄti.
MahÄvaggo yuganaddho,
paƱƱÄvaggo ca nÄmato;
Tayova vaggÄ imamhi,
paį¹isambhidÄpakaraį¹e.
Anantanayamaggesu,
gambhÄ«ro sÄgarÅ«pamo;
NabhaƱca tÄrakÄkiį¹į¹aį¹,
thÅ«lo jÄtassaro yathÄ;
KathikÄnaį¹ visÄlÄya,
yogÄ«naį¹ ƱÄį¹ajotananti.
Paį¹isambhidÄmaggapÄįø·i niį¹į¹hitÄ.