From:

PreviousNext

Petavatthu

Uragavagga

3. PÅ«timukhapetavatthu

ā€œDibbaį¹ subhaį¹ dhāresi vaį¹‡į¹‡adhātuį¹,

Vehāyasaį¹ tiį¹­į¹­hasi antalikkhe;

MukhaƱca te kimayo pÅ«tigandhaį¹,

Khādanti kiį¹ kammamakāsi pubbeā€.

ā€œSamaį¹‡o ahaį¹ pāpotiduį¹­į¹­havāco,

TapassirÅ«po mukhasā asaƱƱato;

Laddhā ca me tapasā vaį¹‡į¹‡adhātu,

MukhaƱca me pesuį¹‡iyena pÅ«ti.

Tayidaį¹ tayā nārada sāmaį¹ diį¹­į¹­haį¹,

Anukampakā ye kusalā vadeyyuį¹;

ā€˜Mā pesuį¹‡aį¹ mā ca musā abhāį¹‡i,

Yakkho tuvaį¹ hohisi kāmakāmÄ«ā€™ā€ti.

PÅ«timukhapetavatthu tatiyaį¹.
PreviousNext