From:
Petavatthu
Uragavagga
3. PÅ«timukhapetavatthu
āDibbaį¹ subhaį¹ dhÄresi vaį¹į¹adhÄtuį¹,
VehÄyasaį¹ tiį¹į¹hasi antalikkhe;
MukhaƱca te kimayo pÅ«tigandhaį¹,
KhÄdanti kiį¹ kammamakÄsi pubbeā.
āSamaį¹o ahaį¹ pÄpotiduį¹į¹havÄco,
TapassirÅ«po mukhasÄ asaƱƱato;
LaddhÄ ca me tapasÄ vaį¹į¹adhÄtu,
MukhaƱca me pesuį¹iyena pÅ«ti.
Tayidaį¹ tayÄ nÄrada sÄmaį¹ diį¹į¹haį¹,
AnukampakÄ ye kusalÄ vadeyyuį¹;
āMÄ pesuį¹aį¹ mÄ ca musÄ abhÄį¹i,
Yakkho tuvaį¹ hohisi kÄmakÄmÄ«āāti.
PÅ«timukhapetavatthu tatiyaį¹.