From:
Petavatthu
Uragavagga
6. PaƱcaputtakhÄdapetivatthu
āNaggÄ dubbaį¹į¹arÅ«pÄsi,
duggandhÄ pÅ«ti vÄyasi;
MakkhikÄhi parikiį¹į¹Ä,
kÄ nu tvaį¹ idha tiį¹į¹hasÄ«āti.
āAhaį¹ bhadante petÄ«mhi,
duggatÄ yamalokikÄ;
PÄpakammaį¹ karitvÄna,
petalokaį¹ ito gatÄ.
KÄlena paƱca puttÄni,
sÄyaį¹ paƱca punÄpare;
VijÄyitvÄna khÄdÄmi,
tepi nÄ honti me alaį¹.
Pariįøayhati dhÅ«mÄyati,
khudÄya hadayaį¹ mama;
PÄnÄ«yaį¹ na labhe pÄtuį¹,
passa maį¹ byasanaį¹ gatanāti.
āKiį¹ nu kÄyena vÄcÄya,
manasÄ dukkaį¹aį¹ kataį¹;
Kissa kammavipÄkena,
puttamaį¹sÄni khÄdasÄ«āti.
āSapatÄ« me gabbhinÄ« Äsi,
tassÄ pÄpaį¹ acetayiį¹;
SÄhaį¹ paduį¹į¹hamanasÄ,
akariį¹ gabbhapÄtanaį¹.
TassÄ dvemÄsiko gabbho,
lohitaƱƱeva pagghari;
TadassÄ mÄtÄ kupitÄ,
mayhaį¹ ƱÄtÄ« samÄnayi;
SapathaƱca maį¹ kÄresi,
paribhÄsÄpayÄ« ca maį¹.
SÄhaį¹ ghoraƱca sapathaį¹,
musÄvÄdaį¹ abhÄsisaį¹;
Puttamaį¹sÄni khÄdÄmi,
sace taį¹ pakataį¹ mayÄ.
Tassa kammassa vipÄkena,
musÄvÄdassa cÅ«bhayaį¹;
Puttamaį¹sÄni khÄdÄmi,
pubbalohitamakkhitÄāti.
PaƱcaputtakhÄdapetivatthu chaį¹į¹haį¹.