From:

PreviousNext

Petavatthu

Uragavagga

9. Mahāpesakārapetivatthu

ā€œGÅ«thaƱca muttaį¹ ruhiraƱca pubbaį¹,

ParibhuƱjati kissa ayaį¹ vipāko;

Ayaį¹ nu kiį¹ kammamakāsi nārÄ«,

Yā sabbadā lohitapubbabhakkhā.

Navāni vatthāni subhāni ceva,

Mudūni suddhāni ca lomasāni;

Dinnānimissā kitakā bhavanti,

Ayaį¹ nu kiį¹ kammamakāsi nārÄ«ā€ti.

ā€œBhariyā mamesā ahÅ« bhadante,

Adāyikā maccharinī kadariyā;

Sā maį¹ dadantaį¹ samaį¹‡abrāhmaį¹‡Änaį¹,

Akkosati ca paribhāsati ca.

ā€˜GÅ«thaƱca muttaį¹ ruhiraƱca pubbaį¹,

ParibhuƱja tvaį¹ asuciį¹ sabbakālaį¹;

Etaį¹ te paralokasmiį¹ hotu,

Vatthā ca te kitakasamā bhavantuā€™;

Etādisaį¹ duccaritaį¹ caritvā,

Idhāgatā cirarattāya khādatÄ«ā€ti.

Mahāpesakārapetivatthu navamaį¹.
PreviousNext