From:
Petavatthu
Uragavagga
9. MahÄpesakÄrapetivatthu
āGÅ«thaƱca muttaį¹ ruhiraƱca pubbaį¹,
ParibhuƱjati kissa ayaį¹ vipÄko;
Ayaį¹ nu kiį¹ kammamakÄsi nÄrÄ«,
YÄ sabbadÄ lohitapubbabhakkhÄ.
NavÄni vatthÄni subhÄni ceva,
MudÅ«ni suddhÄni ca lomasÄni;
DinnÄnimissÄ kitakÄ bhavanti,
Ayaį¹ nu kiį¹ kammamakÄsi nÄrÄ«āti.
āBhariyÄ mamesÄ ahÅ« bhadante,
AdÄyikÄ maccharinÄ« kadariyÄ;
SÄ maį¹ dadantaį¹ samaį¹abrÄhmaį¹Änaį¹,
Akkosati ca paribhÄsati ca.
āGÅ«thaƱca muttaį¹ ruhiraƱca pubbaį¹,
ParibhuƱja tvaį¹ asuciį¹ sabbakÄlaį¹;
Etaį¹ te paralokasmiį¹ hotu,
VatthÄ ca te kitakasamÄ bhavantuā;
EtÄdisaį¹ duccaritaį¹ caritvÄ,
IdhÄgatÄ cirarattÄya khÄdatÄ«āti.
MahÄpesakÄrapetivatthu navamaį¹.