From:

PreviousNext

Petavatthu

Uragavagga

10. Khallāį¹­iyapetivatthu

ā€œKā nu antovimānasmiį¹,

tiį¹­į¹­hantÄ« nÅ«panikkhami;

Upanikkhamassu bhadde,

passāma taį¹ bahiį¹­į¹­hitanā€ti.

ā€œAį¹­į¹­Ä«yāmi harāyāmi,

naggā nikkhamituį¹ bahi;

Kesehamhi paį¹­icchannā,

puƱƱaį¹ me appakaį¹ katanā€ti.

ā€œHanduttarÄ«yaį¹ dadāmi te,

idaį¹ dussaį¹ nivāsaya;

Idaį¹ dussaį¹ nivāsetvā,

ehi nikkhama sobhane;

Upanikkhamassu bhadde,

passāma taį¹ bahiį¹­į¹­hitanā€ti.

ā€œHatthena hatthe te dinnaį¹,

na mayhaį¹ upakappati;

Esetthupāsako saddho,

sammāsambuddhasāvako.

Etaį¹ acchādayitvāna,

mama dakkhiį¹‡amādisa;

Tathāhaį¹ sukhitā hessaį¹,

sabbakāmasamiddhinÄ«ā€ti.

TaƱca te nhāpayitvāna,

vilimpetvāna vāį¹‡ijā;

Vatthehacchādayitvāna,

tassā dakkhiį¹‡amādisuį¹.

Samanantarānuddiį¹­į¹­he,

vipāko udapajjatha;

BhojanacchādanapānÄ«yaį¹,

dakkhiį¹‡Äya idaį¹ phalaį¹.

Tato suddhā sucivasanā,

kāsikuttamadhārinī;

Hasantī vimānā nikkhami,

dakkhiį¹‡Äya idaį¹ phalanti.

ā€œSucittarÅ«paį¹ ruciraį¹,

vimānaį¹ te pabhāsati;

Devate pucchitācikkha,

kissa kammassidaį¹ phalanā€ti.

ā€œBhikkhuno caramānassa,

doį¹‡inimmajjaniį¹ ahaį¹;

Adāsiį¹ ujubhÅ«tassa,

vippasannena cetasā.

Tassa kammassa kusalassa,

vipākaį¹ dÄ«ghamantaraį¹;

Anubhomi vimānasmiį¹,

taƱca dāni parittakaį¹.

Uddhaį¹ catÅ«hi māsehi,

kālakiriyā bhavissati;

Ekantakaį¹­ukaį¹ ghoraį¹,

nirayaį¹ papatissahaį¹.

Catukkaį¹‡į¹‡aį¹ catudvāraį¹,

vibhattaį¹ bhāgaso mitaį¹;

Ayopākārapariyantaį¹,

ayasā paį¹­ikujjitaį¹.

Tassa ayomayā bhūmi,

jalitā tejasā yutā;

Samantā yojanasataį¹,

pharitvā tiį¹­į¹­hati sabbadā.

Tatthāhaį¹ dÄ«ghamaddhānaį¹,

dukkhaį¹ vedissa vedanaį¹;

PhalaƱca pāpakammassa,

tasmā socāmahaį¹ bhusanā€ti.

Khallāį¹­iyapetivatthu dasamaį¹.
PreviousNext