From:
Petavatthu
Uragavagga
10. KhallÄį¹iyapetivatthu
āKÄ nu antovimÄnasmiį¹,
tiį¹į¹hantÄ« nÅ«panikkhami;
Upanikkhamassu bhadde,
passÄma taį¹ bahiį¹į¹hitanāti.
āAį¹į¹Ä«yÄmi harÄyÄmi,
naggÄ nikkhamituį¹ bahi;
Kesehamhi paį¹icchannÄ,
puƱƱaį¹ me appakaį¹ katanāti.
āHanduttarÄ«yaį¹ dadÄmi te,
idaį¹ dussaį¹ nivÄsaya;
Idaį¹ dussaį¹ nivÄsetvÄ,
ehi nikkhama sobhane;
Upanikkhamassu bhadde,
passÄma taį¹ bahiį¹į¹hitanāti.
āHatthena hatthe te dinnaį¹,
na mayhaį¹ upakappati;
EsetthupÄsako saddho,
sammÄsambuddhasÄvako.
Etaį¹ acchÄdayitvÄna,
mama dakkhiį¹amÄdisa;
TathÄhaį¹ sukhitÄ hessaį¹,
sabbakÄmasamiddhinÄ«āti.
TaƱca te nhÄpayitvÄna,
vilimpetvÄna vÄį¹ijÄ;
VatthehacchÄdayitvÄna,
tassÄ dakkhiį¹amÄdisuį¹.
SamanantarÄnuddiį¹į¹he,
vipÄko udapajjatha;
BhojanacchÄdanapÄnÄ«yaį¹,
dakkhiį¹Äya idaį¹ phalaį¹.
Tato suddhÄ sucivasanÄ,
kÄsikuttamadhÄrinÄ«;
HasantÄ« vimÄnÄ nikkhami,
dakkhiį¹Äya idaį¹ phalanti.
āSucittarÅ«paį¹ ruciraį¹,
vimÄnaį¹ te pabhÄsati;
Devate pucchitÄcikkha,
kissa kammassidaį¹ phalanāti.
āBhikkhuno caramÄnassa,
doį¹inimmajjaniį¹ ahaį¹;
AdÄsiį¹ ujubhÅ«tassa,
vippasannena cetasÄ.
Tassa kammassa kusalassa,
vipÄkaį¹ dÄ«ghamantaraį¹;
Anubhomi vimÄnasmiį¹,
taƱca dÄni parittakaį¹.
Uddhaį¹ catÅ«hi mÄsehi,
kÄlakiriyÄ bhavissati;
Ekantakaį¹ukaį¹ ghoraį¹,
nirayaį¹ papatissahaį¹.
Catukkaį¹į¹aį¹ catudvÄraį¹,
vibhattaį¹ bhÄgaso mitaį¹;
AyopÄkÄrapariyantaį¹,
ayasÄ paį¹ikujjitaį¹.
Tassa ayomayÄ bhÅ«mi,
jalitÄ tejasÄ yutÄ;
SamantÄ yojanasataį¹,
pharitvÄ tiį¹į¹hati sabbadÄ.
TatthÄhaį¹ dÄ«ghamaddhÄnaį¹,
dukkhaį¹ vedissa vedanaį¹;
PhalaƱca pÄpakammassa,
tasmÄ socÄmahaį¹ bhusanāti.
KhallÄį¹iyapetivatthu dasamaį¹.