From:
Petavatthu
Ubbarivagga
7. DhanapÄlaseį¹į¹hipetavatthu
āNaggo dubbaį¹į¹arÅ«posi,
kiso dhamanisanthato;
UpphÄsuliko kisiko,
ko nu tvamasi mÄrisaā.
āAhaį¹ bhadante petomhi,
duggato yamalokiko;
PÄpakammaį¹ karitvÄna,
petalokaį¹ ito gatoā.
āKiį¹ nu kÄyena vÄcÄya,
manasÄ dukkaį¹aį¹ kataį¹;
Kissa kammavipÄkena,
petalokaį¹ ito gatoā.
āNagaraį¹ atthi paį¹į¹Änaį¹,
erakacchanti vissutaį¹;
Tattha seį¹į¹hi pure Äsiį¹,
dhanapÄloti maį¹ vidÅ«.
AsÄ«ti sakaį¹avÄhÄnaį¹,
hiraƱƱassa ahosi me;
PahÅ«taį¹ me jÄtarÅ«paį¹,
muttÄ veįø·uriyÄ bahÅ«.
TÄva mahaddhanassÄpi,
na me dÄtuį¹ piyaį¹ ahu;
PidahitvÄ dvÄraį¹ bhuƱjiį¹,
mÄ maį¹ yÄcanakÄddasuį¹.
Assaddho maccharÄ« cÄsiį¹,
kadariyo paribhÄsako;
DadantÄnaį¹ karontÄnaį¹,
vÄrayissaį¹ bahÅ« jane.
VipÄko natthi dÄnassa,
saį¹yamassa kuto phalaį¹;
PokkharaƱƱodapÄnÄni,
ÄrÄmÄni ca ropite;
PapÄyo ca vinÄsesiį¹,
dugge saį¹
kamanÄni ca.
SvÄhaį¹ akatakalyÄį¹o,
katapÄpo tato cuto;
Upapanno pettivisayaį¹,
khuppipÄsasamappito.
PaƱcapaį¹į¹ÄsavassÄni,
yato kÄlaį¹
kato ahaį¹;
NÄbhijÄnÄmi bhuttaį¹ vÄ,
pÄ«taį¹ vÄ pana pÄniyaį¹.
Yo saį¹yamo so vinÄso,
yo vinÄso so saį¹yamo;
PetÄ hi kira jÄnanti,
yo saį¹yamo so vinÄso.
Ahaį¹ pure saį¹yamissaį¹,
nÄdÄsiį¹ bahuke dhane;
Santesu deyyadhammesu,
dÄ«paį¹ nÄkÄsimattano;
SvÄhaį¹ pacchÄnutappÄmi,
attakammaphalūpago.
Uddhaį¹ catÅ«hi mÄsehi,
kÄlaį¹
kiriyÄ bhavissati;
Ekantakaį¹ukaį¹ ghoraį¹,
nirayaį¹ papatissahaį¹.
Catukkaį¹į¹aį¹ catudvÄraį¹,
vibhattaį¹ bhÄgaso mitaį¹;
AyopÄkÄrapariyantaį¹,
ayasÄ paį¹ikujjitaį¹.
Tassa ayomayÄ bhÅ«mi,
jalitÄ tejasÄ yutÄ;
SamantÄ yojanasataį¹,
pharitvÄ tiį¹į¹hati sabbadÄ.
TatthÄhaį¹ dÄ«ghamaddhÄnaį¹,
Dukkhaį¹ vedissa vedanaį¹;
Phalaį¹ pÄpassa kammassa,
TasmÄ socÄmahaį¹ bhusaį¹.
Taį¹ vo vadÄmi bhaddaį¹ vo,
yÄvantettha samÄgatÄ;
MÄkattha pÄpakaį¹ kammaį¹,
Ävi vÄ yadi vÄ raho.
Sace taį¹ pÄpakaį¹ kammaį¹,
karissatha karotha vÄ;
Na vo dukkhÄ pamutyatthi,
uppaccÄpi palÄyataį¹.
MatteyyÄ hotha petteyyÄ,
kule jeį¹į¹hÄpacÄyikÄ;
SÄmaĆ±Ć±Ä hotha brahmaƱƱÄ,
evaį¹ saggaį¹ gamissathÄāti.
DhanapÄlaseį¹į¹hipetavatthu sattamaį¹.