From:

PreviousNext

Petavatthu

Ubbarivagga

7. Dhanapālaseį¹­į¹­hipetavatthu

ā€œNaggo dubbaį¹‡į¹‡arÅ«posi,

kiso dhamanisanthato;

Upphāsuliko kisiko,

ko nu tvamasi mārisaā€.

ā€œAhaį¹ bhadante petomhi,

duggato yamalokiko;

Pāpakammaį¹ karitvāna,

petalokaį¹ ito gatoā€.

ā€œKiį¹ nu kāyena vācāya,

manasā dukkaį¹­aį¹ kataį¹;

Kissa kammavipākena,

petalokaį¹ ito gatoā€.

ā€œNagaraį¹ atthi paį¹‡į¹‡Änaį¹,

erakacchanti vissutaį¹;

Tattha seį¹­į¹­hi pure āsiį¹,

dhanapāloti maį¹ vidÅ«.

AsÄ«ti sakaį¹­avāhānaį¹,

hiraƱƱassa ahosi me;

PahÅ«taį¹ me jātarÅ«paį¹,

muttā veįø·uriyā bahÅ«.

Tāva mahaddhanassāpi,

na me dātuį¹ piyaį¹ ahu;

Pidahitvā dvāraį¹ bhuƱjiį¹,

mā maį¹ yācanakāddasuį¹.

Assaddho maccharÄ« cāsiį¹,

kadariyo paribhāsako;

Dadantānaį¹ karontānaį¹,

vārayissaį¹ bahÅ« jane.

Vipāko natthi dānassa,

saį¹yamassa kuto phalaį¹;

PokkharaƱƱodapānāni,

ārāmāni ca ropite;

Papāyo ca vināsesiį¹,

dugge saį¹…kamanāni ca.

Svāhaį¹ akatakalyāį¹‡o,

katapāpo tato cuto;

Upapanno pettivisayaį¹,

khuppipāsasamappito.

PaƱcapaį¹‡į¹‡Äsavassāni,

yato kālaį¹…kato ahaį¹;

Nābhijānāmi bhuttaį¹ vā,

pÄ«taį¹ vā pana pāniyaį¹.

Yo saį¹yamo so vināso,

yo vināso so saį¹yamo;

Petā hi kira jānanti,

yo saį¹yamo so vināso.

Ahaį¹ pure saį¹yamissaį¹,

nādāsiį¹ bahuke dhane;

Santesu deyyadhammesu,

dÄ«paį¹ nākāsimattano;

Svāhaį¹ pacchānutappāmi,

attakammaphalūpago.

Uddhaį¹ catÅ«hi māsehi,

kālaį¹…kiriyā bhavissati;

Ekantakaį¹­ukaį¹ ghoraį¹,

nirayaį¹ papatissahaį¹.

Catukkaį¹‡į¹‡aį¹ catudvāraį¹,

vibhattaį¹ bhāgaso mitaį¹;

Ayopākārapariyantaį¹,

ayasā paį¹­ikujjitaį¹.

Tassa ayomayā bhūmi,

jalitā tejasā yutā;

Samantā yojanasataį¹,

pharitvā tiį¹­į¹­hati sabbadā.

Tatthāhaį¹ dÄ«ghamaddhānaį¹,

Dukkhaį¹ vedissa vedanaį¹;

Phalaį¹ pāpassa kammassa,

Tasmā socāmahaį¹ bhusaį¹.

Taį¹ vo vadāmi bhaddaį¹ vo,

yāvantettha samāgatā;

Mākattha pāpakaį¹ kammaį¹,

āvi vā yadi vā raho.

Sace taį¹ pāpakaį¹ kammaį¹,

karissatha karotha vā;

Na vo dukkhā pamutyatthi,

uppaccāpi palāyataį¹.

Matteyyā hotha petteyyā,

kule jeį¹­į¹­hāpacāyikā;

SāmaƱƱā hotha brahmaƱƱā,

evaį¹ saggaį¹ gamissathāā€ti.

Dhanapālaseį¹­į¹­hipetavatthu sattamaį¹.
PreviousNext