From:

PreviousNext

Petavatthu

CÅ«įø·avagga

7. Migaluddakapetavatthu

ā€œNaranāripurakkhato yuvā,

RajanÄ«yehi kāmaguį¹‡ehi sobhasi;

Divasaį¹ anubhosi kāraį¹‡aį¹,

Kimakāsi purimāya jātiyāā€ti.

ā€œAhaį¹ rājagahe ramme,

ramaį¹‡Ä«ye giribbaje;

Migaluddo pure āsiį¹,

lohitapāį¹‡i dāruį¹‡o.

Avirodhakaresu pāį¹‡isu,

Puthusattesu paduį¹­į¹­hamānaso;

Vicariį¹ atidāruį¹‡o sadā,

Parahiį¹sāya rato asaƱƱato.

Tassa me sahāyo suhadayo,

Saddho āsi upāsako;

Sopi maį¹ anukampanto,

Nivāresi punappunaį¹.

ā€˜Mākāsi pāpakaį¹ kammaį¹,

Mā tāta duggatiį¹ agā;

Sace icchasi pecca sukhaį¹,

Virama pāį¹‡avadhā asaį¹yamāā€™.

Tassāhaį¹ vacanaį¹ sutvā,

Sukhakāmassa hitānukampino;

Nākāsiį¹ sakalānusāsaniį¹,

Cirapāpābhirato abuddhimā.

So maį¹ puna bhÅ«risumedhaso,

Anukampāya saį¹yame nivesayi;

ā€˜Sace divā hanasi pāį¹‡ino,

Atha te rattiį¹ bhavatu saį¹yamoā€™.

Svāhaį¹ divā hanitvā pāį¹‡ino,

Virato rattimahosi saƱƱato;

Rattāhaį¹ paricāremi,

Divā khajjāmi duggato.

Tassa kammassa kusalassa,

Anubhomi rattiį¹ amānusiį¹;

Divā paį¹­ihatāva kukkurā,

Upadhāvanti samantā khādituį¹.

Ye ca te satatānuyogino,

Dhuvaį¹ payuttā sugatassa sāsane;

MaƱƱāmi te amatameva kevalaį¹,

Adhigacchanti padaį¹ asaį¹…khatanā€ti.

Migaluddakapetavatthu sattamaį¹.
PreviousNext