From:
Petavatthu
CÅ«įø·avagga
8. Dutiyamigaluddakapetavatthu
āKÅ«į¹ÄgÄre ca pÄsÄde,
pallaį¹
ke gonakatthate;
PaƱcaį¹
gikena turiyena,
ramasi suppavÄdite.
Tato ratyÄ vivasÄne,
sÅ«riyuggamanaį¹ pati;
Apaviddho susÄnasmiį¹,
bahudukkhaį¹ nigacchasi.
Kiį¹ nu kÄyena vÄcÄya,
manasÄ dukkaį¹aį¹ kataį¹;
Kissa kammavipÄkena,
idaį¹ dukkhaį¹ nigacchasiā.
āAhaį¹ rÄjagahe ramme,
ramaį¹Ä«ye giribbaje;
Migaluddo pure Äsiį¹,
luddo cÄsimasaƱƱato.
Tassa me sahÄyo suhadayo,
Saddho Äsi upÄsako;
Tassa kulupako bhikkhu,
Äsi gotamasÄvako;
Sopi maį¹ anukampanto,
NivÄresi punappunaį¹.
āMÄkÄsi pÄpakaį¹ kammaį¹,
MÄ tÄta duggatiį¹ agÄ;
Sace icchasi pecca sukhaį¹,
Virama pÄį¹avadhÄ asaį¹yamÄā.
TassÄhaį¹ vacanaį¹ sutvÄ,
SukhakÄmassa hitÄnukampino;
NÄkÄsiį¹ sakalÄnusÄsaniį¹,
CirapÄpÄbhirato abuddhimÄ.
So maį¹ puna bhÅ«risumedhaso,
AnukampÄya saį¹yame nivesayi;
āSace divÄ hanasi pÄį¹ino,
Atha te rattiį¹ bhavatu saį¹yamoā.
SvÄhaį¹ divÄ hanitvÄ pÄį¹ino,
Virato rattimahosi saƱƱato;
RattÄhaį¹ paricÄremi,
DivÄ khajjÄmi duggato.
Tassa kammassa kusalassa,
Anubhomi rattiį¹ amÄnusiį¹;
DivÄ paį¹ihatÄva kukkurÄ,
UpadhÄvanti samantÄ khÄdituį¹.
Ye ca te satatÄnuyogino,
Dhuvaį¹ payuttÄ sugatassa sÄsane;
MaƱƱÄmi te amatameva kevalaį¹,
Adhigacchanti padaį¹ asaį¹
khatanāti.
Dutiyamigaluddakapetavatthu aį¹į¹hamaį¹.