From:
Petavatthu
MahÄvagga
5. Ucchupetavatthu
āIdaį¹ mama ucchuvanaį¹ mahantaį¹,
Nibbattati puƱƱaphalaį¹ anappakaį¹;
Taį¹ dÄni me na paribhogameti,
Äcikkha bhante kissa ayaį¹ vipÄko.
HaƱƱÄmi khajjÄmi ca vÄyamÄmi,
ParisakkÄmi paribhuƱjituį¹ kiƱci;
SvÄhaį¹ chinnathÄmo kapaį¹o lÄlapÄmi,
Kissa kammassa ayaį¹ vipÄko.
VighÄto cÄhaį¹ paripatÄmi chamÄyaį¹,
ParivattÄmi vÄricarova ghamme;
Rudato ca me assukÄ niggalanti,
Äcikkha bhante kissa ayaį¹ vipÄko.
ChÄto kilanto ca pipÄsito ca,
Santassito sÄtasukhaį¹ na vinde;
PucchÄmi taį¹ etamatthaį¹ bhadante,
Kathaį¹ nu ucchuparibhogaį¹ labheyyanāti.
āPure tuvaį¹ kammamakÄsi attanÄ,
ManussabhÅ«to purimÄya jÄtiyÄ;
AhaƱca taį¹ etamatthaį¹ vadÄmi,
SutvÄna tvaį¹ etamatthaį¹ vijÄna.
Ucchuį¹ tuvaį¹ khÄdamÄno payÄto,
Puriso ca te piį¹į¹hito anvagacchi;
So ca taį¹ paccÄsanto kathesi,
Tassa tuvaį¹ na kiƱci Älapittha.
So ca taį¹ abhaį¹antaį¹ ayÄci,
āDehayya ucchunāti ca taį¹ avoca;
Tassa tuvaį¹ piį¹į¹hito ucchuį¹ adÄsi,
Tassetaį¹ kammassa ayaį¹ vipÄko.
Iį¹
gha tvaį¹ gantvÄna piį¹į¹hito gaį¹heyyÄsi,
GahetvÄna taį¹ khÄdassu yÄvadatthaį¹;
Teneva tvaį¹ attamano bhavissasi,
Haį¹į¹ho cudaggo ca pamodito cÄāti.
GantvÄna so piį¹į¹hito aggahesi,
GahetvÄna taį¹ khÄdi yÄvadatthaį¹;
Teneva so attamano ahosi,
Haį¹į¹ho cudaggo ca pamodito cÄti.
Ucchupetavatthu paƱcamaį¹.