From:

PreviousNext

Petavatthu

Mahāvagga

5. Ucchupetavatthu

ā€œIdaį¹ mama ucchuvanaį¹ mahantaį¹,

Nibbattati puƱƱaphalaį¹ anappakaį¹;

Taį¹ dāni me na paribhogameti,

Ācikkha bhante kissa ayaį¹ vipāko.

HaƱƱāmi khajjāmi ca vāyamāmi,

Parisakkāmi paribhuƱjituį¹ kiƱci;

Svāhaį¹ chinnathāmo kapaį¹‡o lālapāmi,

Kissa kammassa ayaį¹ vipāko.

Vighāto cāhaį¹ paripatāmi chamāyaį¹,

Parivattāmi vāricarova ghamme;

Rudato ca me assukā niggalanti,

Ācikkha bhante kissa ayaį¹ vipāko.

Chāto kilanto ca pipāsito ca,

Santassito sātasukhaį¹ na vinde;

Pucchāmi taį¹ etamatthaį¹ bhadante,

Kathaį¹ nu ucchuparibhogaį¹ labheyyanā€ti.

ā€œPure tuvaį¹ kammamakāsi attanā,

Manussabhūto purimāya jātiyā;

AhaƱca taį¹ etamatthaį¹ vadāmi,

Sutvāna tvaį¹ etamatthaį¹ vijāna.

Ucchuį¹ tuvaį¹ khādamāno payāto,

Puriso ca te piį¹­į¹­hito anvagacchi;

So ca taį¹ paccāsanto kathesi,

Tassa tuvaį¹ na kiƱci ālapittha.

So ca taį¹ abhaį¹‡antaį¹ ayāci,

ā€˜Dehayya ucchunā€™ti ca taį¹ avoca;

Tassa tuvaį¹ piį¹­į¹­hito ucchuį¹ adāsi,

Tassetaį¹ kammassa ayaį¹ vipāko.

Iį¹…gha tvaį¹ gantvāna piį¹­į¹­hito gaį¹‡heyyāsi,

Gahetvāna taį¹ khādassu yāvadatthaį¹;

Teneva tvaį¹ attamano bhavissasi,

Haį¹­į¹­ho cudaggo ca pamodito cāā€ti.

Gantvāna so piį¹­į¹­hito aggahesi,

Gahetvāna taį¹ khādi yāvadatthaį¹;

Teneva so attamano ahosi,

Haį¹­į¹­ho cudaggo ca pamodito cāti.

Ucchupetavatthu paƱcamaį¹.
PreviousNext