From:
Petavatthu
MahÄvagga
6. KumÄrapetavatthu
āSÄvatthi nÄma nagaraį¹,
himavantassa passato;
Tattha Äsuį¹ dve kumÄrÄ,
rÄjaputtÄti me sutaį¹.
SammattÄ rajanÄ«yesu,
kÄmassÄdÄbhinandino;
Paccuppannasukhe giddhÄ,
na te passiį¹sunÄgataį¹.
Te cutÄ ca manussattÄ,
paralokaį¹ ito gatÄ;
Tedha ghosentyadissantÄ,
pubbe dukkaį¹amattano.
Bahūsu vata santesu,
deyyadhamme upaį¹į¹hite;
NÄsakkhimhÄ ca attÄnaį¹,
parittaį¹ kÄtuį¹ sukhÄvahaį¹.
Kiį¹ tato pÄpakaį¹ assa,
yaį¹ no rÄjakulÄ cutÄ;
UpapannÄ pettivisayaį¹,
khuppipÄsasamappitÄ.
SÄmino idha hutvÄna,
honti asÄmino tahiį¹;
Bhamanti khuppipÄsÄya,
manussÄ unnatonatÄ.
EtamÄdÄ«navaį¹ ƱatvÄ,
issaramadasambhavaį¹;
PahÄya issaramadaį¹,
bhave saggagato naro;
KÄyassa bhedÄ sappaƱƱo,
saggaį¹ so upapajjatÄ«āti.
KumÄrapetavatthu chaį¹į¹haį¹.