From:

PreviousNext

Petavatthu

Mahāvagga

6. Kumārapetavatthu

ā€œSāvatthi nāma nagaraį¹,

himavantassa passato;

Tattha āsuį¹ dve kumārā,

rājaputtāti me sutaį¹.

Sammattā rajanīyesu,

kāmassādābhinandino;

Paccuppannasukhe giddhā,

na te passiį¹sunāgataį¹.

Te cutā ca manussattā,

paralokaį¹ ito gatā;

Tedha ghosentyadissantā,

pubbe dukkaį¹­amattano.

Bahūsu vata santesu,

deyyadhamme upaį¹­į¹­hite;

Nāsakkhimhā ca attānaį¹,

parittaį¹ kātuį¹ sukhāvahaį¹.

Kiį¹ tato pāpakaį¹ assa,

yaį¹ no rājakulā cutā;

Upapannā pettivisayaį¹,

khuppipāsasamappitā.

Sāmino idha hutvāna,

honti asāmino tahiį¹;

Bhamanti khuppipāsāya,

manussā unnatonatā.

EtamādÄ«navaį¹ Ʊatvā,

issaramadasambhavaį¹;

Pahāya issaramadaį¹,

bhave saggagato naro;

Kāyassa bhedā sappaƱƱo,

saggaį¹ so upapajjatÄ«ā€ti.

Kumārapetavatthu chaį¹­į¹­haį¹.
PreviousNext