From:

PreviousNext

Petavatthu

Mahāvagga

8. Gūthakhādakapetavatthu

ā€œGÅ«thakÅ«pato uggantvā,

ko nu dÄ«no patiį¹­į¹­hasi;

Nissaį¹sayaį¹ pāpakammanto,

kiį¹ nu saddahase tuvanā€ti.

ā€œAhaį¹ bhadante petomhi,

duggato yamalokiko;

Pāpakammaį¹ karitvāna,

petalokaį¹ ito gatoā€.

ā€œKiį¹ nu kāyena vācāya,

manasā dukkaį¹­aį¹ kataį¹;

Kissa kammavipākena,

idaį¹ dukkhaį¹ nigacchasÄ«ā€ti.

ā€œAhu āvāsiko mayhaį¹,

issukī kulamaccharī;

Ajjhāsito mayhaį¹ ghare,

kadariyo paribhāsako.

Tassāhaį¹ vacanaį¹ sutvā,

bhikkhavo paribhāsisaį¹;

Tassa kammavipākena,

petalokaį¹ ito gatoā€ti.

ā€œAmitto mittavaį¹‡į¹‡ena,

yo te āsi kulūpako;

Kāyassa bhedā duppaƱƱo,

kiį¹ nu pecca gatiį¹ gatoā€ti.

ā€œTassevāhaį¹ pāpakammassa,

sÄ«se tiį¹­į¹­hāmi matthake;

So ca paravisayaį¹ patto,

mameva paricārako.

Yaį¹ bhadante hadantaƱƱe,

etaį¹ me hoti bhojanaį¹;

AhaƱca kho yaį¹ hadāmi,

etaį¹ so upajÄ«vatÄ«ā€ti.

GÅ«thakhādakapetavatthu aį¹­į¹­hamaį¹.
PreviousNext