From:
Petavatthu
MahÄvagga
8. GÅ«thakhÄdakapetavatthu
āGÅ«thakÅ«pato uggantvÄ,
ko nu dÄ«no patiį¹į¹hasi;
Nissaį¹sayaį¹ pÄpakammanto,
kiį¹ nu saddahase tuvanāti.
āAhaį¹ bhadante petomhi,
duggato yamalokiko;
PÄpakammaį¹ karitvÄna,
petalokaį¹ ito gatoā.
āKiį¹ nu kÄyena vÄcÄya,
manasÄ dukkaį¹aį¹ kataį¹;
Kissa kammavipÄkena,
idaį¹ dukkhaį¹ nigacchasÄ«āti.
āAhu ÄvÄsiko mayhaį¹,
issukī kulamaccharī;
AjjhÄsito mayhaį¹ ghare,
kadariyo paribhÄsako.
TassÄhaį¹ vacanaį¹ sutvÄ,
bhikkhavo paribhÄsisaį¹;
Tassa kammavipÄkena,
petalokaį¹ ito gatoāti.
āAmitto mittavaį¹į¹ena,
yo te Äsi kulÅ«pako;
KÄyassa bhedÄ duppaƱƱo,
kiį¹ nu pecca gatiį¹ gatoāti.
āTassevÄhaį¹ pÄpakammassa,
sÄ«se tiį¹į¹hÄmi matthake;
So ca paravisayaį¹ patto,
mameva paricÄrako.
Yaį¹ bhadante hadantaƱƱe,
etaį¹ me hoti bhojanaį¹;
AhaƱca kho yaį¹ hadÄmi,
etaį¹ so upajÄ«vatÄ«āti.
GÅ«thakhÄdakapetavatthu aį¹į¹hamaį¹.