From:
Petavatthu
MahÄvagga
10. Gaį¹apetavatthu
āNaggÄ dubbaį¹į¹arÅ«pÄttha,
kisÄ dhamanisanthatÄ;
UpphÄsulikÄ kisikÄ,
ke nu tumhettha mÄrisÄāti.
āMayaį¹ bhadante petÄmhÄ,
duggatÄ yamalokikÄ;
PÄpakammaį¹ karitvÄna,
petalokaį¹ ito gatÄāti.
āKiį¹ nu kÄyena vÄcÄya,
manasÄ dukkaį¹aį¹ kataį¹;
Kissa kammavipÄkena,
petalokaį¹ ito gatÄāti.
āAnÄvaį¹esu titthesu,
vicinimhaddhamÄsakaį¹;
Santesu deyyadhammesu,
dÄ«paį¹ nÄkamha attano.
Nadiį¹ upema tasitÄ,
rittakÄ parivattati;
ChÄyaį¹ upema uį¹hesu,
Ätapo parivattati.
Aggivaį¹į¹o ca no vÄto,
įøahanto upavÄyati;
EtaƱca bhante arahÄma,
aƱƱaƱca pÄpakaį¹ tato.
Api yojanÄni gacchÄma,
chÄtÄ ÄhÄragedhino;
AladdhÄva nivattÄma,
aho no appapuƱƱatÄ.
ChÄtÄ pamucchitÄ bhantÄ,
bhÅ«miyaį¹ paį¹isumbhitÄ;
UttÄnÄ paį¹ikirÄma,
avakujjÄ patÄmase.
Te ca tattheva patitÄ,
bhÅ«miyaį¹ paį¹isumbhitÄ;
Uraį¹ sÄ«saƱca ghaį¹į¹ema,
aho no appapuƱƱatÄ.
EtaƱca bhante arahÄma,
aƱƱaƱca pÄpakaį¹ tato;
Santesu deyyadhammesu,
dÄ«paį¹ nÄkamha attano.
Te hi nÅ«na ito gantvÄ,
yoniį¹ laddhÄna mÄnusiį¹;
VadaĆ±Ć±Å« sÄ«lasampannÄ,
kÄhÄma kusalaį¹ bahunāti.
Gaį¹apetavatthu dasamaį¹.