From:

PreviousNext

Petavatthu

Mahāvagga

10. Gaį¹‡apetavatthu

ā€œNaggā dubbaį¹‡į¹‡arÅ«pāttha,

kisā dhamanisanthatā;

Upphāsulikā kisikā,

ke nu tumhettha mārisāā€ti.

ā€œMayaį¹ bhadante petāmhā,

duggatā yamalokikā;

Pāpakammaį¹ karitvāna,

petalokaį¹ ito gatāā€ti.

ā€œKiį¹ nu kāyena vācāya,

manasā dukkaį¹­aį¹ kataį¹;

Kissa kammavipākena,

petalokaį¹ ito gatāā€ti.

ā€œAnāvaį¹­esu titthesu,

vicinimhaddhamāsakaį¹;

Santesu deyyadhammesu,

dÄ«paį¹ nākamha attano.

Nadiį¹ upema tasitā,

rittakā parivattati;

Chāyaį¹ upema uį¹‡hesu,

ātapo parivattati.

Aggivaį¹‡į¹‡o ca no vāto,

įøahanto upavāyati;

EtaƱca bhante arahāma,

aƱƱaƱca pāpakaį¹ tato.

Api yojanāni gacchāma,

chātā āhāragedhino;

Aladdhāva nivattāma,

aho no appapuƱƱatā.

Chātā pamucchitā bhantā,

bhÅ«miyaį¹ paį¹­isumbhitā;

Uttānā paį¹­ikirāma,

avakujjā patāmase.

Te ca tattheva patitā,

bhÅ«miyaį¹ paį¹­isumbhitā;

Uraį¹ sÄ«saƱca ghaį¹­į¹­ema,

aho no appapuƱƱatā.

EtaƱca bhante arahāma,

aƱƱaƱca pāpakaį¹ tato;

Santesu deyyadhammesu,

dÄ«paį¹ nākamha attano.

Te hi nūna ito gantvā,

yoniį¹ laddhāna mānusiį¹;

VadaĆ±Ć±Å« sÄ«lasampannā,

kāhāma kusalaį¹ bahunā€ti.

Gaį¹‡apetavatthu dasamaį¹.
PreviousNext