From:
Petavatthu
MahÄvagga
12. Ambavanapetavatthu
āAyaƱca te pokkharaį¹Ä« surammÄ,
SamÄ sutitthÄ ca mahodakÄ ca;
SupupphitÄ bhamaragaį¹Änukiį¹į¹Ä,
Kathaį¹ tayÄ laddhÄ ayaį¹ manuƱƱÄ.
IdaƱca te ambavanaį¹ surammaį¹,
Sabbotukaį¹ dhÄrayate phalÄni;
Supupphitaį¹ bhamaragaį¹Änukiį¹į¹aį¹,
Kathaį¹ tayÄ laddhamidaį¹ vimÄnaį¹ā.
āAmbapakkaį¹ dakaį¹ yÄgu,
sÄ«tacchÄyÄ manoramÄ;
DhÄ«tÄya dinnadÄnena,
tena me idha labbhatiā.
āSandiį¹į¹hikaį¹ kammaį¹ evaį¹ passatha,
DÄnassa damassa saį¹yamassa vipÄkaį¹;
DÄsÄ« ahaį¹ ayyakulesu hutvÄ,
Suį¹isÄ homi agÄrassa issarÄāti.
Ambavanapetavatthu dvÄdasamaį¹.