From:

PreviousNext

Petavatthu

Mahāvagga

12. Ambavanapetavatthu

ā€œAyaƱca te pokkharaį¹‡Ä« surammā,

Samā sutitthā ca mahodakā ca;

Supupphitā bhamaragaį¹‡Änukiį¹‡į¹‡Ä,

Kathaį¹ tayā laddhā ayaį¹ manuƱƱā.

IdaƱca te ambavanaį¹ surammaį¹,

Sabbotukaį¹ dhārayate phalāni;

Supupphitaį¹ bhamaragaį¹‡Änukiį¹‡į¹‡aį¹,

Kathaį¹ tayā laddhamidaį¹ vimānaį¹ā€.

ā€œAmbapakkaį¹ dakaį¹ yāgu,

sītacchāyā manoramā;

Dhītāya dinnadānena,

tena me idha labbhatiā€.

ā€œSandiį¹­į¹­hikaį¹ kammaį¹ evaį¹ passatha,

Dānassa damassa saį¹yamassa vipākaį¹;

DāsÄ« ahaį¹ ayyakulesu hutvā,

Suį¹‡isā homi agārassa issarāā€ti.

Ambavanapetavatthu dvādasamaį¹.
PreviousNext