From:

PreviousNext

Petavatthu

Mahāvagga

15. Seį¹­į¹­hiputtapetavatthu

ā€œSaį¹­į¹­hivassasahassāni,

paripuį¹‡į¹‡Äni sabbaso;

Niraye paccamānānaį¹,

kadā anto bhavissati.

Natthi anto kuto anto,

na anto paį¹­idissati;

Tathā hi pakataį¹ pāpaį¹,

tuyhaį¹ mayhaƱca mārisā.

Dujjīvitamajīvamha,

ye sante na dadamhase;

Santesu deyyadhammesu,

dÄ«paį¹ nākamha attano.

Sohaį¹ nÅ«na ito gantvā,

yoniį¹ laddhāna mānusiį¹;

VadaĆ±Ć±Å« sÄ«lasampanno,

kāhāmi kusalaį¹ bahunā€ti.

Seį¹­į¹­hiputtapetavatthu pannarasamaį¹.
PreviousNext